Srinivasa (Narasimha) Stotram – śrīnivāsa (nr̥siṁha) stōtram


atha vibudhavilāsinīṣu viṣva-
-ṅmunimabhitaḥ parivārya tasthuṣīṣu |
madavihr̥tivikatthanapralāpā-
-svavamatinirmitanaijacāpalāsu || 1 ||

tribhuvanamudamudyatāsu kartuṁ
madhusahasāgatisarvanirvahāsu |
madhurasabharitākhilātmabhāvā-
-svagaṇitabhītiṣu śāpataśśukasya || 2 ||

ativimalamatirmahānubhāvō
munirapi śāntamanā nijātmaguptyai |
akhilabhuvanarakṣakasya viṣṇōḥ
stutimatha kartumanā manāgbabhūva || 3 ||

śriyaḥśriyaṁ ṣaḍguṇapūrapūrṇaṁ
śrīvatsacihnaṁ puruṣaṁ purāṇam |
śrīkaṇṭhapūrvāmarabr̥ndavandyaṁ
śriyaḥpatiṁ taṁ śaraṇaṁ prapadyē || 4 ||

vibhuṁ hr̥di svaṁ bhuvanēśamīḍyaṁ
nīlāśrayaṁ nirmalacittacintyam |
parātparaṁ pāmarapāramēna-
-mupēndramūrtiṁ śaraṇaṁ prapadyē || 5 ||

smērātasīsūnasamānakāntiṁ
suraktapadmaprabhapādahastam |
unnidrapaṅkēruhacārunētraṁ
pavitrapāṇiṁ śaraṇaṁ prapadyē || 6 ||

sahasrabhānupratimōpalaugha-
-sphuratkirīṭapravarōttamāṅgam |
pravālamuktānavaratnahāra-
-tāraṁ hariṁ taṁ śaraṇaṁ prapadyē || 7 ||

purā rajōduṣṭadhiyō vidhātu-
-rapāhr̥tān yō madhukaiṭabhābhyām |
vēdānupādāya dadau ca tasmai
taṁ matsyarūpaṁ śaraṇaṁ prapadyē || 8 ||

payōdhimadhyē:’pi ca mandarādriṁ
dhartuṁ ca yaḥ kūrmavapurbabhūva |
sudhāṁ surāṇāmavanārthamicchaṁ-
-stamādidēvaṁ śaraṇaṁ prapadyē || 9 ||

vasundharāmantaradaityapīḍāṁ
rasātalāntarvivaśābhiviṣṭām |
uddhāraṇārthaṁ ca varāha āsī-
-ccaturbhujaṁ taṁ śaraṇaṁ prapadyē || 10 ||

nakhairvaraistīkṣṇamukhairhiraṇya-
-marātimāmarditasarvasattvam |
vidārayāmāsa ca yō nr̥siṁhō
hiraṇyagarbhaṁ śaraṇaṁ prapadyē || 11 ||

mahanmahatvēndriyapañcabhūta-
-tanmātramātraprakr̥tiḥ purāṇī |
yataḥ prasūtā puruṣāstadātmā
tamātmanāthaṁ śaraṇaṁ prapadyē || 12 ||

purā ya ētatsakalaṁ babhūva
yēnāpi tadyatra ca līnamētat |
āstāṁ yatō:’nugrahanigrahau ca
taṁ śrīnivāsaṁ śaraṇaṁ prapadyē || 13 ||

nirāmayaṁ niścalanīrarāśi-
-nīkāśasadrūpamayaṁ mahastat |
niyantr̥ nirmātr̥ nihantr̥ nityaṁ
nidrāntamēnaṁ śaraṇaṁ prapadyē || 14 ||

jaganti yaḥ sthāvarajaṅgamāni
saṁhr̥tya sarvāṇyudarēśayāni |
ēkārṇavāntarvaṭapatratalpē
svapityanantaṁ śaraṇaṁ prapadyē || 15 ||

nirastaduḥkhaughamatīndriyaṁ taṁ
niṣkāraṇaṁ niṣkalamapramēyam |
aṇōraṇīyāṁsamanantamanta-
-rātmānubhāvaṁ śaraṇaṁ prapadyē || 16 ||

saptāmbujīrañjakarājahāsaṁ
saptārṇavīsaṁsr̥tikarṇadhāram |
saptāśvabimbāśvahiraṇmayaṁ taṁ
saptārciraṅgaṁ śaraṇaṁ prapadyē || 17 ||

nirāgasaṁ nirmalapūrṇabimbaṁ
niśīthinīnāthanibhānanābham |
nirṇītanidraṁ nigamāntanityaṁ
niḥśrēyasaṁ taṁ śaraṇaṁ prapadyē || 18 ||

nirāmayaṁ nirmalamapramēyaṁ
nijāntarārōpitaviśvabimbam |
nissīmakalyāṇaguṇātmabhūtiṁ
nidhiṁ nidhīnāṁ śaraṇaṁ prapadyē || 19 ||

tvakcarmamāṁsāsthyasr̥gaśrumūtra-
-ślēṣmāntraviṭcchuklasamuccayēṣu |
dēhēṣvasārēṣu na mē spr̥haiṣā
dhruvaṁ dhruvaṁ tvaṁ bhagavan prasīda || 20 ||

gōvinda kēśava janārdana vāsudēva
viśvēśa viśva madhusūdana viśvarūpa |
śrīpadmanābha puruṣōttama puṣkarākṣa
nārāyaṇācyuta nr̥siṁha namō namastē || 21 ||

dēvāḥ samastāmarayōgimukhyāḥ
gandharvavidyādharakinnarāśca |
yatpādamūlaṁ satataṁ namanti
taṁ nārasiṁhaṁ śaraṇaṁ prapadyē || 22 ||

vēdān samastān khalu śāstragarbhān
āyuḥ sthiraṁ kīrtimatīva lakṣmīm |
yasya prasādāt puruṣā labhantē
taṁ nārasiṁhaṁ śaraṇaṁ prapadyē || 23 ||

brahmā śivastvaṁ puruṣōttamaśca
nārāyaṇō:’sau marutāṁ-patiśca |
candrārkavāyvagnimarudgaṇāśca
tvamēva nānyat satataṁ natō:’smi || 24 ||

sraṣṭā ca nityaṁ jagatāmadhīśaḥ
trātā ca hantā vibhurapramēyaḥ |
ēkastvamēva trividhā vibhinnaḥ
tvāṁ siṁhamūrtiṁ satataṁ natō:’smi || 25 ||

iti śrīnivāsa stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed