Srinivasa (Narasimha) Stotram – श्रीनिवास (नृसिंह) स्तोत्रम्


अथ विबुधविलासिनीषु विष्व-
-ङ्मुनिमभितः परिवार्य तस्थुषीषु ।
मदविहृतिविकत्थनप्रलापा-
-स्ववमतिनिर्मितनैजचापलासु ॥ १ ॥

त्रिभुवनमुदमुद्यतासु कर्तुं
मधुसहसागतिसर्वनिर्वहासु ।
मधुरसभरिताखिलात्मभावा-
-स्वगणितभीतिषु शापतश्शुकस्य ॥ २ ॥

अतिविमलमतिर्महानुभावो
मुनिरपि शान्तमना निजात्मगुप्त्यै ।
अखिलभुवनरक्षकस्य विष्णोः
स्तुतिमथ कर्तुमना मनाग्बभूव ॥ ३ ॥

श्रियःश्रियं षड्गुणपूरपूर्णं
श्रीवत्सचिह्नं पुरुषं पुराणम् ।
श्रीकण्ठपूर्वामरबृन्दवन्द्यं
श्रियःपतिं तं शरणं प्रपद्ये ॥ ४ ॥

विभुं हृदि स्वं भुवनेशमीड्यं
नीलाश्रयं निर्मलचित्तचिन्त्यम् ।
परात्परं पामरपारमेन-
-मुपेन्द्रमूर्तिं शरणं प्रपद्ये ॥ ५ ॥

स्मेरातसीसूनसमानकान्तिं
सुरक्तपद्मप्रभपादहस्तम् ।
उन्निद्रपङ्केरुहचारुनेत्रं
पवित्रपाणिं शरणं प्रपद्ये ॥ ६ ॥

सहस्रभानुप्रतिमोपलौघ-
-स्फुरत्किरीटप्रवरोत्तमाङ्गम् ।
प्रवालमुक्तानवरत्नहार-
-तारं हरिं तं शरणं प्रपद्ये ॥ ७ ॥

पुरा रजोदुष्टधियो विधातु-
-रपाहृतान् यो मधुकैटभाभ्याम् ।
वेदानुपादाय ददौ च तस्मै
तं मत्स्यरूपं शरणं प्रपद्ये ॥ ८ ॥

पयोधिमध्येऽपि च मन्दराद्रिं
धर्तुं च यः कूर्मवपुर्बभूव ।
सुधां सुराणामवनार्थमिच्छं-
-स्तमादिदेवं शरणं प्रपद्ये ॥ ९ ॥

वसुन्धरामन्तरदैत्यपीडां
रसातलान्तर्विवशाभिविष्टाम् ।
उद्धारणार्थं च वराह आसी-
-च्चतुर्भुजं तं शरणं प्रपद्ये ॥ १० ॥

नखैर्वरैस्तीक्ष्णमुखैर्हिरण्य-
-मरातिमामर्दितसर्वसत्त्वम् ।
विदारयामास च यो नृसिंहो
हिरण्यगर्भं शरणं प्रपद्ये ॥ ११ ॥

महन्महत्वेन्द्रियपञ्चभूत-
-तन्मात्रमात्रप्रकृतिः पुराणी ।
यतः प्रसूता पुरुषास्तदात्मा
तमात्मनाथं शरणं प्रपद्ये ॥ १२ ॥

पुरा य एतत्सकलं बभूव
येनापि तद्यत्र च लीनमेतत् ।
आस्तां यतोऽनुग्रहनिग्रहौ च
तं श्रीनिवासं शरणं प्रपद्ये ॥ १३ ॥

निरामयं निश्चलनीरराशि-
-नीकाशसद्रूपमयं महस्तत् ।
नियन्तृ निर्मातृ निहन्तृ नित्यं
निद्रान्तमेनं शरणं प्रपद्ये ॥ १४ ॥

जगन्ति यः स्थावरजङ्गमानि
संहृत्य सर्वाण्युदरेशयानि ।
एकार्णवान्तर्वटपत्रतल्पे
स्वपित्यनन्तं शरणं प्रपद्ये ॥ १५ ॥

निरस्तदुःखौघमतीन्द्रियं तं
निष्कारणं निष्कलमप्रमेयम् ।
अणोरणीयांसमनन्तमन्त-
-रात्मानुभावं शरणं प्रपद्ये ॥ १६ ॥

सप्ताम्बुजीरञ्जकराजहासं
सप्तार्णवीसंसृतिकर्णधारम् ।
सप्ताश्वबिम्बाश्वहिरण्मयं तं
सप्तार्चिरङ्गं शरणं प्रपद्ये ॥ १७ ॥

निरागसं निर्मलपूर्णबिम्बं
निशीथिनीनाथनिभाननाभम् ।
निर्णीतनिद्रं निगमान्तनित्यं
निःश्रेयसं तं शरणं प्रपद्ये ॥ १८ ॥

निरामयं निर्मलमप्रमेयं
निजान्तरारोपितविश्वबिम्बम् ।
निस्सीमकल्याणगुणात्मभूतिं
निधिं निधीनां शरणं प्रपद्ये ॥ १९ ॥

त्वक्चर्ममांसास्थ्यसृगश्रुमूत्र-
-श्लेष्मान्त्रविट्च्छुक्लसमुच्चयेषु ।
देहेष्वसारेषु न मे स्पृहैषा
ध्रुवं ध्रुवं त्वं भगवन् प्रसीद ॥ २० ॥

गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष
नारायणाच्युत नृसिंह नमो नमस्ते ॥ २१ ॥

देवाः समस्तामरयोगिमुख्याः
गन्धर्वविद्याधरकिन्नराश्च ।
यत्पादमूलं सततं नमन्ति
तं नारसिंहं शरणं प्रपद्ये ॥ २२ ॥

वेदान् समस्तान् खलु शास्त्रगर्भान्
आयुः स्थिरं कीर्तिमतीव लक्ष्मीम् ।
यस्य प्रसादात् पुरुषा लभन्ते
तं नारसिंहं शरणं प्रपद्ये ॥ २३ ॥

ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च
नारायणोऽसौ मरुतां‍पतिश्च ।
चन्द्रार्कवाय्वग्निमरुद्गणाश्च
त्वमेव नान्यत् सततं नतोऽस्मि ॥ २४ ॥

स्रष्टा च नित्यं जगतामधीशः
त्राता च हन्ता विभुरप्रमेयः ।
एकस्त्वमेव त्रिविधा विभिन्नः
त्वां सिंहमूर्तिं सततं नतोऽस्मि ॥ २५ ॥

इति श्रीनिवास स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed