Ujjvala Venkatanatha Stotram – ujjvalavēṅkaṭanātha stōtram


raṅgē tuṅgē kavērācalajakanakanadyantaraṅgē bhujaṅgē
śēṣē śēṣē vicinvan jagadavananayaṁ bhātyaśēṣē:’pi dōṣē |
nidrāmudrāṁ dadhānō nikhilajanaguṇadhyānasāndrāmatandrāṁ
cintāṁ yāṁ tāṁ vr̥ṣādrau viracayasi ramākānta kāntāṁ śubhāntām || 1 ||

tāṁ cintāṁ raṅgakluptāṁ vr̥ṣagiriśikharē sārthayan raṅganātha
śrīvatsaṁ vā vibhūṣāṁ vraṇakiṇamahirāṭsūrikluptāparādham |
dhr̥tvā vātsalyamatyujjvalayitumavanē satkratau baddhadīkṣō
badhnansvīyāṅghriyūpē nikhilanarapaśūn gauṇarajjvā:’si yajvā || 2 ||

jvālārāvapranaṣṭāsuranivahamahāśrīrathāṅgābjahastaṁ
śrīraṅgē cintitārthānnijajanaviṣayē yōktukāmaṁ tadarhān |
draṣṭuṁ dr̥ṣṭyā samantājjagati vr̥ṣagirēstuṅgaśr̥ṅgādhirūḍhaṁ
duṣṭāduṣṭānavantaṁ nirupadhikr̥payā śrīnivāsaṁ bhajē:’ntaḥ || 3 ||

antaḥ kāntaśśriyō nassakaruṇavilasaddr̥ktaraṅgairapāṅgaiḥ
siñcanmuñcankr̥pāmbhaḥkaṇagaṇabharitānprēmapūrānapārān |
rūpaṁ cāpādacūḍaṁ viśadamupanayan paṅkajākṣaṁ samakṣaṁ
dhattāṁ hr̥ttāpaśāntyai śiśiramr̥dulatānirjitābjē padābjē || 4 ||

abjēna sadr̥śi santatamindhē hr̥tpuṇḍarīkakuṇḍē yaḥ |
jaḍimārta āśrayē:’dbhutapāvakamētaṁ nirindhanaṁ jvalitam || 5 ||

jvalitanānānāgaśr̥ṅgagamaṇigaṇōditasuparabhāgaka
ghananibhābhābhāsurāṅgaka vr̥ṣagirīśvara vitara śaṁ mama
sujanatātātāyitākhilahitasuśītalaguṇagaṇālaya
visr̥marārārāduditvararipubhayaṅkarakarasudarśana |
sakalapāpāpārabhīkaraghanaravākarasudara sādaram
avatu māmāmāghasambhr̥tamagaṇanōcitaguṇa ramēśvara
tava kr̥pā pāpāṭavīhatidavahutāśanasamahimā dhruvam
itarathāthāthāramastyaghagaṇavimōcanamiha na kiñcana || 6 ||

nagadharārārādhanē tava vr̥ṣagirīśvara ya iha sādara-
racitanānānāmakausumatarulasannijavanavibhāgaja-
sumakr̥tāṁ tāṁ tāṁ śubhasrajamupaharan sukhamahipatirguruḥ
atirayāyāyāsadāyakabhavabhayānakaśaṭharipōḥ kila |
nigamagā gā gāyatā yatiparibr̥ḍhēna tu racaya pūruṣa
jitasabhō bhō bhōgirāṅgiripatipadārcanamiti niyōjitaḥ
iha paraṁ raṁramyatē sma ca taduditavraṇacubukabhūṣaṇē
iha ramē mē mēgharōciṣi bhavati hāriṇi hr̥dayaraṅgaga || 7 ||

gatabhayē yē yē padē tava ruciyutā bhuvi vr̥ṣagirīśvara
vidadhatē tē tē padārcanamitarathā gativirahitā iti
matimatā tātāyitē tvayi śaraṇatāṁ hr̥di kalayatā pari-
caraṇayā yāyā:’:’yatā tava phaṇigaṇādhipaguruvarēṇa tu |
viracitāṁ tāntāṁ vanāvalimupagatē tvayi viharati druma-
nahanagāṅgāṁ gāmiva śriyamaracayattava sa gururasya ca
tadanu tāntāṁ tāṁ ramāṁ parijanagirā drutamavayatō nija-
śiśudaśāśāśālinīmapi vitaratō vara vitara śaṁ mama || 8 ||

mamatayā yāyā:’:’vilā matirudayatē mama sapadi tāṁ hara
karuṇayā yāyā śubhā mama vitara tāmayi vr̥ṣagirīśvara
sadudayāyāyāsamr̥cchasi na daramapyarividalanādiṣu
madudayāyāyāsamīpsasi na tu kathaṁ mama ripujayāya ca |
mayi dayāyā yāsi kēna tu na padatāṁ nanu nigada tanmama
mama vibhō bhō bhōgināyakaśayana mē matamarijayaṁ diśa
parama yāyā yā dayā tava niravadhiṁ mayi jhaṭiti tāmayi
sumahimā mā mādhava kṣatimupagamattava mama kr̥tē:’nagha || 9 ||

ghaṭitapāpāpāradurbhaṭapaṭaladurghaṭanidhanakāraṇa
raṇadharārārātpalāyananijanidarśitabahubalāyana
daravarārārāvanāśana madhuvināśana mama manōdhana
ripulayāyāyāhi pāhi na idamaraṁ mama kalaya pāvana |
sutarasāsāsāradr̥ktatiratiśubhā tava nipatatānmayi
saharamō mōmōttu santatamayi bhavānmayi vr̥ṣagirāvapi
pratidinaṁ naṁnamyatē mama mana upēkṣitatadaparaṁ tvayi
tadaripāpāpāsanaṁ kuru vr̥ṣagirīśvara satatamujjvala || 10 ||

ujjvalavēṅkaṭanāthastōtram paṭhatāṁ dhruvā:’rivijayaśrīḥ |
śrīraṅgōktaṁ lasati yadamr̥taṁ sārajñahr̥dayasāraṅgē || 11 ||

iti ujjvalavēṅkaṭanāthastōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed