Sri Srinivasa Stuti (Skanda Puranam) – śrī śrīnivāsa stutiḥ (skāndapurāṇē)


namō dēvādhidēvāya vēṅkaṭēśāya śārṅgiṇē |
nārāyaṇādrivāsāya śrīnivāsāya tē namaḥ || 1 ||

namaḥ kalmaṣanāśāya vāsudēvāya viṣṇavē |
śēṣācalanivāsāya śrīnivāsāya tē namaḥ || 2 ||

namastrailōkyanāthāya viśvarūpāya sākṣiṇē |
śivabrahmādivandyāya śrīnivāsāya tē namaḥ || 3 ||

namaḥ kamalanētrāya kṣīrābdhiśayanāya tē |
duṣṭarākṣasasaṁhartrē śrīnivāsāya tē namaḥ || 4 ||

bhaktapriyāya dēvāya dēvānāṁ patayē namaḥ |
praṇatārtivināśāya śrīnivāsāya tē namaḥ || 5 ||

yōgināṁ patayē nityaṁ vēdavēdyāya viṣṇavē |
bhaktānāṁ pāpasaṁhartrē śrīnivāsāya tē namaḥ || 6 ||

iti śrīskāndapurāṇē vēṅkaṭācalamāhātmyē trayōviṁśō:’dhyāyē padmanābhākhyadvija kr̥ta śrīnivāsa stutiḥ |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed