Sri Venkatesa Vijayaarya Sapta Vibhakti Stotram – śrī vēṅkaṭēśa vijayāryā saptavibhakti stōtram


śrīvēṅkaṭādridhāmā bhūmā bhūmāpriyaḥ kr̥pāsīmā |
niravadhikanityamahimā bhavatu jayī praṇatadarśitaprēmā || 1 ||

jaya janatā vimalīkr̥tisaphalīkr̥tasakalamaṅgalākāra |
vijayī bhava vijayī bhava vijayī bhava vēṅkaṭācalādhīśa || 2 ||

kamanīyamandahasitaṁ kañcana kandarpakōṭilāvaṇyam |
paśyēyamañjanādrau puṁsāṁ pūrvatanapuṇyaparipākam || 3 ||

maratakamēcakarucinā madanājñāgandhimadhyahr̥dayēna |
vr̥ṣaśailamaulisuhr̥dā mahasā kēnāpi vāsitaṁ jñēyam || 4 ||

patyai namō vr̥ṣādrēḥ karayugaparikarmaśaṅkhacakrāya |
itarakarakamalayugalīdarśita-kaṭibandhadānamudrāya || 5 ||

sāmrājyapiśunamakuṭīsughaṭalalāṭāt sumaṅgalā pāṅgāt |
smitaruciphullakapōlādaparō na parō:’sti vēṅkaṭādrīśāt || 6 ||

sarvābharaṇavibhūṣitadivyāvayavasya vēṅkaṭādripatēḥ |
pallavapuṣpavibhūṣitakalpatarōścāpi kā bhidā dr̥ṣṭā || 7 ||

lakṣmīlalitapadāmbujalākṣārasarañjitāyatōraskē |
śrīvēṅkaṭādrināthē nāthē mama nityamarpitō bhāraḥ || 8 ||

āryāvr̥ttasamētā saptavibhaktirvr̥ṣādrināthasya |
vādīndrabhīkr̥dākhyairāryai racitā jayatviyaṁ satatam || 9 ||

iti śrīvēṅkaṭēśavijayāryāsaptavibhakti stōtram sampūrṇam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed