Sri Venkateshwara Panchaka Stotram – śrī vēṅkaṭēśvara pañcaka stōtram
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
śrīdharādhināyakaṁ śritāpavargadāyakaṁ
śrīgirīśamitramambujēkṣaṇaṁ vicakṣaṇam |
śrīnivāsamādidēvamakṣaraṁ parātparaṁ
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 1 ||
upēndraminduśēkharāravindajāmarēndrabr̥-
-ndārakādisēvyamānapādapaṅkajadvayam |
candrasūryalōcanaṁ mahēndranīlasannibham
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 2 ||
nandagōpanandanaṁ sanandanādivanditaṁ
kundakuṭmalāgradantamindirāmanōharam |
nandakāravindaśaṅkhacakraśārṅgasādhanaṁ
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 3 ||
nāgarājapālanaṁ bhōgināthaśāyinaṁ
nāgavairigāminaṁ nagāriśatrusūdanam |
nāgabhūṣaṇārcitaṁ sudarśanādyudāyudhaṁ
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 4 ||
tārahīraśāradābhratārakēśakīrti saṁ-
-vihārahāramādimadhyāntaśūnyamavyayam |
tārakāsurāṭavīkuṭhāramadvitīyakaṁ
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 5 ||
iti śrī vēṅkaṭēśvara pañcaka stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.