Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vajraśaṅkhabāṇacāpacihnitāṅghripaṅkajaṁ
nartitāyutāruṇāgryanissaratprabhākulam |
vajrapāṇimukhyalēkhavanditaṁ parātparaṁ
sajjanārcitaṁ vr̥ṣādrisārvabhaumamāśrayē || 1 ||
pañcabāṇamōhanaṁ viriñcijanmakāraṇaṁ
kāñcanāmbarōjjvalaṁ sacañcalāmbudaprabham |
cañcarīkasañcayābhacañcalālakāvr̥taṁ
kiñciduddhatabhruvaṁ ca vañcakaṁ hariṁ bhajē || 2 ||
maṅgalādhidaivataṁ bhujaṅgamāṅgaśāyinaṁ
saṅgarāribhaṅgaśauṇḍamaṅgadādhikōjjvalam |
aṅgasaṅgidēhināmabhaṅgurārthadāyinaṁ
tuṅgaśēṣaśailabhavyaśr̥ṅgasaṅginaṁ bhajē || 3 ||
kambukaṇṭhamambujātaḍambarāmbakadvayaṁ
śambarāritātamēnamamburāśitalpagam |
bambharārbhakālibhavyalambamānamaulikaṁ
śaṅkhakundadantavantamuttamaṁ bhajāmahē || 4 ||
paṅkajāsanārcataṁ śaśāṅkaśōbhitānanaṁ
kaṅkaṇādidivyabhūṣaṇāṅkitaṁ varapradam |
kuṅkumāṅkitōrasaṁ saśaṅkhacakranandakaṁ
vēṅkaṭēśamindirāpadāṅkitaṁ bhajāmahē || 5 ||
iti śrī vēṅkaṭēśa tūṇakam |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.