Sri Venkatesha Tunakam – śrī vēṅkaṭēśa tūṇakam


vajraśaṅkhabāṇacāpacihnitāṅghripaṅkajaṁ
nartitāyutāruṇāgryanissaratprabhākulam |
vajrapāṇimukhyalēkhavanditaṁ parātparaṁ
sajjanārcitaṁ vr̥ṣādrisārvabhaumamāśrayē || 1 ||

pañcabāṇamōhanaṁ viriñcijanmakāraṇaṁ
kāñcanāmbarōjjvalaṁ sacañcalāmbudaprabham |
cañcarīkasañcayābhacañcalālakāvr̥taṁ
kiñciduddhatabhruvaṁ ca vañcakaṁ hariṁ bhajē || 2 ||

maṅgalādhidaivataṁ bhujaṅgamāṅgaśāyinaṁ
saṅgarāribhaṅgaśauṇḍamaṅgadādhikōjjvalam |
aṅgasaṅgidēhināmabhaṅgurārthadāyinaṁ
tuṅgaśēṣaśailabhavyaśr̥ṅgasaṅginaṁ bhajē || 3 ||

kambukaṇṭhamambujātaḍambarāmbakadvayaṁ
śambarāritātamēnamamburāśitalpagam |
bambharārbhakālibhavyalambamānamaulikaṁ
śaṅkhakundadantavantamuttamaṁ bhajāmahē || 4 ||

paṅkajāsanārcataṁ śaśāṅkaśōbhitānanaṁ
kaṅkaṇādidivyabhūṣaṇāṅkitaṁ varapradam |
kuṅkumāṅkitōrasaṁ saśaṅkhacakranandakaṁ
vēṅkaṭēśamindirāpadāṅkitaṁ bhajāmahē || 5 ||

iti śrī vēṅkaṭēśa tūṇakam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed