Sri Shiva Pancharatna Stuti (Krishna Kritam) – śrī śiva pañcaratna stutiḥ (kr̥ṣṇa kr̥tam)


śrīkr̥ṣṇa uvāca |
mattasindhuramastakōpari nr̥tyamānapadāmbujaṁ
bhaktacintitasiddhidānavicakṣaṇaṁ kamalēkṣaṇam |
bhuktimuktiphalapradaṁ bhavapadmajācyutapūjitaṁ
kr̥ttivāsasamāśrayē mama sarvasiddhidamīśvaram || 1 ||

vittadapriyamarcitaṁ kr̥takr̥cchratīvratapaścaraiḥ
muktikāmibhirāśritairmunibhirdr̥ḍhāmalabhaktibhiḥ |
muktidaṁ nijapādapaṅkajasaktamānasayōgināṁ
kr̥ttivāsasamāśrayē mama sarvasiddhidamīśvaram || 2 ||

kr̥ttadakṣamakhādhipaṁ varavīrabhadragaṇēna vai
yakṣarākṣasamartyakinnaradēvapannagavanditam |
raktabhuggaṇanāthahr̥dbhramarāñcitāṅghrisarōruhaṁ
kr̥ttivāsasamāśrayē mama sarvasiddhidamīśvaram || 3 ||

naktanāthakalādharaṁ nagajāpayōdharanīrajā-
-liptacandanapaṅkakuṅkumapaṅkilāmalavigraham |
śaktimantamaśēṣasr̥ṣṭividhāyakaṁ sakalaprabhuṁ
kr̥ttivāsasamāśrayē mama sarvasiddhidamīśvaram || 4 ||

raktanīrajatulyapādapayōjasanmaṇinūpuraṁ
pattanatrayadēhapāṭanapaṅkajākṣaśilīmukham |
vittaśailaśarāsanaṁ pr̥thuśiñjinīkr̥tatakṣakaṁ
kr̥ttivāsasamāśrayē mama sarvasiddhidamīśvaram || 5 ||

yaḥ paṭhēcca dinē dinē stavapañcaratnamumāpatēḥ
prātarēva mayā kr̥taṁ nikhilāghatūlamahānalam |
tasya putrakalatramitradhanāni santu kr̥pābalāt
tē mahēśvara śaṅkarākhila viśvanāyaka śāśvata || 6 ||

iti śrīśivamahāpurāṇē śrīkr̥ṣṇakr̥ta śrīśivapañcaratnastutiḥ |


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed