Sri Surya Stuti – śrī sūrya stutiḥ


namaḥ sūryasvarūpāya prakāśātmasvarūpiṇē |
bhāskarāya namastubhyaṁ tathā dinakr̥tē namaḥ || 6 ||

śarvarīhētavē caiva sandhyājyōtsnākr̥tē namaḥ |
tvaṁ sarvamētadbhagavan jagadudbhramatā tvayā || 7 ||

bhramatyāviddhamakhilaṁ brahmāṇḍaṁ sacarācaram |
tvadaṁśubhiridaṁ spr̥ṣṭaṁ sarvaṁ sañjāyatē śuci || 8 ||

kriyatē tvatkaraiḥ sparśājjalādīnāṁ pavitratā |
hōmadānādikō dharmō nōpakārāya jāyatē || 9 ||

jñānaikadhāmabhūtāya nirdhūtatamasē namaḥ |
śuddhajyōtissvarūpāya viśuddhāyāmalātmanē || 2 ||

variṣṭhāya varēṇyāya parasmai paramātmanē |
namō:’khilajagadvyāpisvarūpāyātmamūrtayē || 3 ||

tāvadyāvanna samyōgi jagadētat tvadaṁśubhiḥ |
r̥castē sakalā hyētā yajūṁṣyētāni cānyataḥ || 10 ||

sakalāni ca sāmāni nipatanti tvadaḍgataḥ |
r̥ṅmayastvaṁ jagannātha tvamēva ca yajurmayaḥ || 11 ||

yataḥ sāmamayaścaiva tatō nātha trayīmayaḥ |
tvamēva brahmaṇō rūpaṁ parañcāparamēva ca || 12 ||

mūrtāmūrtastathā sūkṣmaḥ sthūlarūpastathā sthitaḥ |
nimēṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ |
prasīda svēcchayā rūpaṁ svatējaḥ śamanaṁ kuru || 13 ||

idaṁ stōtravaraṁ ramyaṁ śrōtavyaṁ śraddhayā naraiḥ |
śiṣyō bhūtvā samādhisthō dattvā dēyaṁ gurōrapi || 4 ||

na śūnyabhūtaiḥ śrōtavyamētattu saphalaṁ bhavēt |
sarvakāraṇabhūtāya niṣṭhāyai jñānacētasām || 5 ||

iti śrīmārkaṇḍēyapurāṇē sūryastutiḥ |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed