Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namaḥ sūryasvarūpāya prakāśātmasvarūpiṇē |
bhāskarāya namastubhyaṁ tathā dinakr̥tē namaḥ || 6 ||
śarvarīhētavē caiva sandhyājyōtsnākr̥tē namaḥ |
tvaṁ sarvamētadbhagavan jagadudbhramatā tvayā || 7 ||
bhramatyāviddhamakhilaṁ brahmāṇḍaṁ sacarācaram |
tvadaṁśubhiridaṁ spr̥ṣṭaṁ sarvaṁ sañjāyatē śuci || 8 ||
kriyatē tvatkaraiḥ sparśājjalādīnāṁ pavitratā |
hōmadānādikō dharmō nōpakārāya jāyatē || 9 ||
jñānaikadhāmabhūtāya nirdhūtatamasē namaḥ |
śuddhajyōtissvarūpāya viśuddhāyāmalātmanē || 2 ||
variṣṭhāya varēṇyāya parasmai paramātmanē |
namō:’khilajagadvyāpisvarūpāyātmamūrtayē || 3 ||
tāvadyāvanna samyōgi jagadētat tvadaṁśubhiḥ |
r̥castē sakalā hyētā yajūṁṣyētāni cānyataḥ || 10 ||
sakalāni ca sāmāni nipatanti tvadaḍgataḥ |
r̥ṅmayastvaṁ jagannātha tvamēva ca yajurmayaḥ || 11 ||
yataḥ sāmamayaścaiva tatō nātha trayīmayaḥ |
tvamēva brahmaṇō rūpaṁ parañcāparamēva ca || 12 ||
mūrtāmūrtastathā sūkṣmaḥ sthūlarūpastathā sthitaḥ |
nimēṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ |
prasīda svēcchayā rūpaṁ svatējaḥ śamanaṁ kuru || 13 ||
idaṁ stōtravaraṁ ramyaṁ śrōtavyaṁ śraddhayā naraiḥ |
śiṣyō bhūtvā samādhisthō dattvā dēyaṁ gurōrapi || 4 ||
na śūnyabhūtaiḥ śrōtavyamētattu saphalaṁ bhavēt |
sarvakāraṇabhūtāya niṣṭhāyai jñānacētasām || 5 ||
iti śrīmārkaṇḍēyapurāṇē sūryastutiḥ |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.