Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastē dēvadēvēśa namastē bhaktavatsala |
namastē karuṇārāśē namastē nandavikrama || 1 || [karuṇāṁśē]
gōvindāya surēśāya acyutāyāvyayāya ca |
kr̥ṣṇāya vāsudēvāya sarvādhyakṣāya sākṣiṇē || 2 ||
lōkasthāya hr̥disthāya akṣarāyātmanē namaḥ |
anantāyādibījāya ādyāyā:’khilarūpiṇē || 3 ||
yajñāya yajñapatayē mādhavāya murārayē |
jalasthāya sthalasthāya sarvagāyā:’malātmanē || 4 ||
saccidrūpāya saumyāya namaḥ sarvāghanāśinē |
namaḥ kālāya kalayē kāmitārthapradāya ca || 5 ||
namō dāntāya śāntāya viṣṇavē jiṣṇavē namaḥ |
viśvēśāya viśālāya vēdhasē viśvavāsinē || 6 ||
surādhyakṣāya siddhāya śrīdharāya namō namaḥ |
hr̥ṣīkēśāya dhairyāya namastē mōkṣadāyinē || 7 ||
puruṣōttamāya puṇyāya padmanābhāya bhāsvatē |
āgrēsarāya tūlāya āgrēsarāyātmanē namaḥ || 8 ||
janārdanāya jaitrāya jitāmitrāya jīvinē |
vēdavēdyāya viśvāya nārasiṁhāya tē namaḥ || 9 ||
jñānāya jñānarūpāya jñānadāyākhilātmanē |
dhurandharāya dhuryāya dharādhārāyatē namaḥ || 10 ||
nārāyaṇāya śarvāya rākṣasānīkavairiṇē |
guhyāya guhyapatayē guravē guṇadhāriṇē || 11 ||
kāruṇyāya śaraṇyāya kāntāyāmr̥tamūrtayē |
kēśavāya namastē:’stu namō dāmōdarāya ca || 12 ||
saṅkarṣaṇāya śarvāya namastrailōkyapālinē |
bhaktapriyāya harayē namaḥ sarvārtināśinē || 13 ||
nānābhēdavibhēdāya nānārūpadharāya ca |
namastē bhagavān viṣṇō pāhi māṁ karuṇākara || 14 ||
iti viprakr̥ta śrī viṣṇustutiḥ |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.