Sri Vishnu Stuti (Vipra Krutam) – śrī viṣṇu stutiḥ (vipra kr̥tam)


namastē dēvadēvēśa namastē bhaktavatsala |
namastē karuṇārāśē namastē nandavikrama || 1 || [karuṇāṁśē]

gōvindāya surēśāya acyutāyāvyayāya ca |
kr̥ṣṇāya vāsudēvāya sarvādhyakṣāya sākṣiṇē || 2 ||

lōkasthāya hr̥disthāya akṣarāyātmanē namaḥ |
anantāyādibījāya ādyāyā:’khilarūpiṇē || 3 ||

yajñāya yajñapatayē mādhavāya murārayē |
jalasthāya sthalasthāya sarvagāyā:’malātmanē || 4 ||

saccidrūpāya saumyāya namaḥ sarvāghanāśinē |
namaḥ kālāya kalayē kāmitārthapradāya ca || 5 ||

namō dāntāya śāntāya viṣṇavē jiṣṇavē namaḥ |
viśvēśāya viśālāya vēdhasē viśvavāsinē || 6 ||

surādhyakṣāya siddhāya śrīdharāya namō namaḥ |
hr̥ṣīkēśāya dhairyāya namastē mōkṣadāyinē || 7 ||

puruṣōttamāya puṇyāya padmanābhāya bhāsvatē |
āgrēsarāya tūlāya āgrēsarāyātmanē namaḥ || 8 ||

janārdanāya jaitrāya jitāmitrāya jīvinē |
vēdavēdyāya viśvāya nārasiṁhāya tē namaḥ || 9 ||

jñānāya jñānarūpāya jñānadāyākhilātmanē |
dhurandharāya dhuryāya dharādhārāyatē namaḥ || 10 ||

nārāyaṇāya śarvāya rākṣasānīkavairiṇē |
guhyāya guhyapatayē guravē guṇadhāriṇē || 11 ||

kāruṇyāya śaraṇyāya kāntāyāmr̥tamūrtayē |
kēśavāya namastē:’stu namō dāmōdarāya ca || 12 ||

saṅkarṣaṇāya śarvāya namastrailōkyapālinē |
bhaktapriyāya harayē namaḥ sarvārtināśinē || 13 ||

nānābhēdavibhēdāya nānārūpadharāya ca |
namastē bhagavān viṣṇō pāhi māṁ karuṇākara || 14 ||

iti viprakr̥ta śrī viṣṇustutiḥ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed