Thondaman Krutha Srinivasa Stuti – śrī śrīnivāsa stutiḥ (tōṇḍamāna kr̥tam)


rājōvāca |
darśanāttava gōvinda nādhikaṁ vartatē harē |
tvāṁ vadanti surādhyakṣaṁ vēdavēdyaṁ purātanam || 1 ||

munayō manujaśrēṣṭhāḥ tacchrutvāhamihāgataḥ |
svāmin nacyuta gōvinda purāṇapuruṣōttama || 2 ||

aprākr̥taśarīrō:’si līlāmānuṣavigrahaḥ |
tvāmēva sr̥ṣṭikaraṇē pālanē haraṇē harē || 3 ||

kāraṇaṁ prakr̥tēryōniṁ vadanti ca manīṣiṇaḥ |
jagadēkārṇavaṁ kr̥tvā bhavānēkatvamāpya ca || 4 ||

jīvakōṭidhanaṁ dēva jaṭharē paripūrayan |
krīḍatē ramayā sārdhaṁ ramaṇīyāṅgaviśramaḥ || 5 ||

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
tvanmukhādvipranicayō bāhubhyāṁ kṣatramaṇḍalam || 6 ||

ūrubhyāmabhavan vaiśyāḥ padbhyāṁ śūdrāḥ prakīrtitāḥ |
prabhustvaṁ sarvalōkānāṁ dēvānāmapi yōginām || 7 ||

antaḥsr̥ṣṭikarastvaṁ hi bahiḥ sr̥ṣṭikarō bhavān |
namaḥ śrīvēṅkaṭēśāya namō brahmōdarāya ca || 8 ||

namō nāthāya kāntāya ramāyāḥ puṇyamūrtayē |
namaḥ śāntāya kr̥ṣṇāya namastē:’dbhutakarmaṇē || 9 ||

aprākr̥taśarīrāya śrīnivāsāya tē namaḥ |
anantamūrtayē nityaṁ anantaśirasē namaḥ || 10 ||

anantabāhavē śrīman anantāya namō namaḥ |
sarīsr̥pagirīśāya parabrahman namō namaḥ || 11 ||

iti stutvā śrīnivāsaṁ kamanīyakalēvaram |
virarāma mahārāja rājēndrō raṇakōvidaḥ || 12 ||

stōtrēṇānēna suprītastōṇḍamānakr̥tēna ca |
santuṣṭaḥ prāha gōvindaḥ śrīmantaṁ rājasattamam || 13 ||

śrīnivāsa uvāca |
rājan alamalaṁ stōtraṁ kr̥taṁ paramapāvanam |
anēna stavarājēna māmarcanti ca yē janāḥ || 14 ||

tēṣāṁ tu mama sālōkyaṁ bhaviṣyati na saṁśayaḥ || 15 ||

iti śrīvēṅkaṭācalamāhātmyē tōṇḍāmanakr̥ta śrīnivāsastutiḥ |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed