Maha Soura Mantra – mahāsauram


(1-50-1)
udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: |
dṛ̱śe viśvā̍ya̱ sūrya̍m || 1

apa̱ tye tā̱yavo̍ yathā̱ nakṣa̍trā yantya̱ktubhi̍: |
sūrā̍ya vi̱śvaca̍kṣase || 2

adṛ̍śramasya ke̱tavo̱ vi ra̱śmayo̱ janā̱ṅ anu̍ |
bhrāja̍nto a̱gnayo̍ yathā || 3

ta̱raṇi̍rvi̱śvada̍rśato jyoti̱ṣkṛda̍si sūrya |
viśva̱mā bhā̍si roca̱nam || 4

pra̱tyaṅ de̱vānā̱ṃ viśa̍: pra̱tyaṅṅude̍ṣi̱ mānu̍ṣān |
pra̱tyaṅviśva̱ṃ sva̍rdṛ̱śe || 5

yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyanta̱ṃ janā̱m̐ anu̍ |
tvaṃ va̍ruṇa̱ paśya̍si || 6

vi dyāme̍ṣi̱ raja̍spṛ̱thvahā̱ mimā̍no a̱ktubhi̍: |
paśya̱ñjanmā̍ni sūrya || 7

sa̱pta tvā̍ ha̱rito̱ rathe̱ vaha̍nti deva sūrya |
śo̱ciṣke̍śaṃ vicakṣaṇa || 8

ayu̍kta sa̱pta śu̱ndhyuva̱: sūro̱ ratha̍sya na̱ptya̍: |
tābhi̍ryāti̱ svayu̍ktibhiḥ || 9

udva̱yaṃ tama̍sa̱spari̱ jyoti̱ṣpaśya̍nta̱ utta̍ram |
de̱vaṃ de̍va̱trā sūrya̱maga̍nma̱ jyoti̍rutta̱mam || 10

u̱dyanna̱dya mi̍tramaha ā̱roha̱nnutta̍rā̱ṃ diva̍m |
hṛ̱dro̱gaṃ mama̍ sūrya hari̱māṇa̍ṃ ca nāśaya || 11

śuke̍ṣu me hari̱māṇa̍ṃ ropa̱ṇākā̍su dadhmasi |
atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṃ ni da̍dhmasi || 12

uda̍gāda̱yamā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha |
dvi̱ṣanta̱ṃ mahya̍ṃ ra̱ndhaya̱nmo a̱haṃ dvi̍ṣa̱te ra̍dham || 13

(1-115-01)
ci̱traṃ de̱vānā̱muda̍gā̱danī̍ka̱ṃ cakṣu̍rmi̱trasya̱ varu̍ṇasyā̱gneḥ |
āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṃ sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca || 14

sūryo̍ de̱vīmu̱ṣasa̱ṃ roca̍mānā̱ṃ maryo̱ na yoṣā̍ma̱bhye̍ti pa̱ścāt |
yatrā̱ naro̍ deva̱yanto̍ yu̱gāni̍ vitanva̱te prati̍ bha̱drāya̍ bha̱dram || 15

bha̱drā aśvā̍ ha̱rita̱: sūrya̍sya ci̱trā eta̍gvā anu̱mādyā̍saḥ |
na̱ma̱syanto̍ di̱va ā pṛ̱ṣṭhama̍sthu̱: pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ || 16

tatsūrya̍sya deva̱tvaṃ tanma̍hi̱tvaṃ ma̱dhyā karto̱rvita̍ta̱ṃ saṃ ja̍bhāra |
ya̱dedayu̍kta ha̱rita̍: sa̱dhasthā̱dādrātrī̱ vāsa̍stanute si̱masmai̍ || 17

tanmi̱trasya̱ varu̍ṇasyābhi̱cakṣe̱ sūryo̍ rū̱paṃ kṛ̍ṇute̱ dyoru̱pasthe̍ |
a̱na̱ntama̱nyadruśa̍dasya̱ pāja̍: kṛ̱ṣṇama̱nyaddha̱rita̱: saṃ bha̍ranti || 18

a̱dyā de̍vā̱ udi̍tā̱ sūrya̍sya̱ niraṃha̍saḥ pipṛ̱tā nira̍va̱dyāt |
tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱: sindhu̍: pṛthi̱vī u̱ta dyauḥ || 19

(1-164-46)
indra̍ṃ mi̱traṃ varu̍ṇama̱gnimā̍hu̱ratho̍ di̱vyaḥ sa su̍pa̱rṇo ga̱rutmā̍n |
eka̱ṃ sadviprā̍ bahu̱dhā va̍dantya̱gniṃ ya̱maṃ mā̍ta̱riśvā̍namāhuḥ || 20

kṛ̱ṣṇaṃ ni̱yāna̱ṃ hara̍yaḥ supa̱rṇā a̱po vasā̍nā̱ diva̱mutpa̍tanti |
ta āva̍vṛtra̱ntsada̍nādṛ̱tasyādidghṛ̱tena̍ pṛthi̱vī vyu̍dyate || 21

(4-040-05)
ha̱ṃsaḥ śu̍ci̱ṣadvasu̍rantarikṣa̱saddhotā̍ vedi̱ṣadati̍thirduroṇa̱sat |
nṛ̱ṣadva̍ra̱sadṛ̍ta̱sadvyo̍ma̱sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱tam || 22

(5-040-05)
yattvā̍ sūrya̱ sva̍rbhānu̱stama̱sāvi̍dhyadāsu̱raḥ |
akṣe̍travi̱dyathā̍ mu̱gdho bhuva̍nānyadīdhayuḥ || 23

(7-060-01)
yada̱dya sū̍rya̱ bravo’nā̍gā u̱dyanmi̱trāya̱ varu̍ṇāya sa̱tyam |
va̱yaṃ de̍va̱trādi̍te syāma̱ tava̍ pri̱yāso̍ aryamangṛ̱ṇanta̍: || 24

(7-062-01)
utsūryo̍ bṛ̱hada̱rcīṃṣya̍śretpu̱ru viśvā̱ jani̍ma̱ mānu̍ṣāṇām |
sa̱mo di̱vā da̍dṛśe̱ roca̍māna̱: kratvā̍ kṛ̱taḥ sukṛ̍taḥ ka̱rtṛbhi̍rbhūt || 25

sa sū̍rya̱ prati̍ pu̱ro na̱ udgā̍ e̱bhiḥ stome̍bhireta̱śebhi̱revai̍: |
pra no̍ mi̱trāya̱ varu̍ṇāya vo̱co’nā̍gaso arya̱mṇe a̱gnaye̍ ca || 26

vi na̍: sa̱hasra̍ṃ śu̱rudho̍ radantvṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
yaccha̍ntu ca̱ndrā u̍pa̱maṃ no̍ a̱rkamā na̱: kāma̍ṃ pūpurantu̱ stavā̍nāḥ || 27

(7-063-01)
udve̍ti su̱bhago̍ vi̱śvaca̍kṣā̱: sādhā̍raṇa̱: sūryo̱ mānu̍ṣāṇām |
cakṣu̍rmi̱trasya̱ varu̍ṇasya de̱vaścarme̍va̱ yaḥ sa̱mavi̍vya̱ktamā̍ṃsi || 28

udve̍ti prasavī̱tā janā̍nāṃ ma̱hānke̱tura̍rṇa̱vaḥ sūrya̍sya |
sa̱mā̱naṃ ca̱kraṃ pa̍ryā̱vivṛ̍tsa̱nyade̍ta̱śo vaha̍ti dhū̱rṣu yu̱ktaḥ || 29

vi̱bhrāja̍māna u̱ṣasā̍mu̱pasthā̍dre̱bhairude̍tyanuma̱dyamā̍naḥ |
e̱ṣa me̍ de̱vaḥ sa̍vi̱tā ca̍cchanda̱ yaḥ sa̍mā̱naṃ na pra̍mi̱nāti̱ dhāma̍ || 30

di̱vo ru̱kma u̍ru̱cakṣā̱ ude̍ti dū̱re a̍rthasta̱raṇi̱rbhrāja̍mānaḥ |
nū̱naṃ janā̱: sūrye̍ṇa̱ prasū̍tā̱ aya̱nnarthā̍ni kṛ̱ṇava̱nnapā̍ṃsi || 31

yatrā̍ ca̱krura̱mṛtā̍ gā̱tuma̍smai śye̱no na dīya̱nnanve̍ti̱ pātha̍: || 32

(7-066-14)
udu̱ tyadda̍rśa̱taṃ vapu̍rdi̱va e̍ti pratihva̱re |
yadī̍mā̱śurvaha̍ti de̱va eta̍śo̱ viśva̍smai̱ cakṣa̍se̱ ara̍m || 33

śī̱rṣṇaḥ śī̍rṣṇo̱ jaga̍tasta̱sthuṣa̱spati̍ṃ sa̱mayā̱ viśva̱mā raja̍: |
sa̱pta svasā̍raḥ suvi̱tāya̱ sūrya̱ṃ vaha̍nti ha̱rito̱ rathe̍ || 34

taccakṣu̍rde̱vahi̍taṃ śu̱kramu̱ccara̍t |
paśye̍ma śa̱rada̍: śa̱taṃ jīve̍ma śa̱rada̍: śa̱tam || 35

(8-101-11)
baṇma̱hām̐ a̍si sūrya̱ bal̤ā̍ditya ma̱hām̐ a̍si |
ma̱haste̍ sa̱to ma̍hi̱mā pa̍nasyate̱’ddhā de̍va ma̱hām̐ a̍si || 36

baṭ sū̍rya̱ śrava̍sā ma̱hām̐ a̍si sa̱trā de̍va ma̱hām̐ a̍si |
ma̱hnā de̱vānā̍masu̱rya̍: pu̱rohi̍to vi̱bhu jyoti̱radā̍bhyam || 37

(10-037-01)
namo̍ mi̱trasya̱ varu̍ṇasya̱ cakṣa̍se ma̱ho de̱vāya̱ tadṛ̱taṃ sa̍paryata |
dū̱re̱dṛśe̍ de̱vajā̍tāya ke̱tave̍ di̱vaspu̱trāya̱ sūryā̍ya śaṃsata || 38

sā mā̍ sa̱tyokti̱: pari̍ pātu vi̱śvato̱ dyāvā̍ ca̱ yatra̍ ta̱tana̱nnahā̍ni ca |
viśva̍ma̱nyanni vi̍śate̱ yadeja̍ti vi̱śvāhāpo̍ vi̱śvāhode̍ti̱ sūrya̍: || 39

na te̱ ade̍vaḥ pra̱divo̱ ni vā̍sate̱ yade̍ta̱śebhi̍: pata̱rai ra̍tha̱ryasi̍ |
prā̱cīna̍ma̱nyadanu̍ vartate̱ raja̱ uda̱nyena̱ jyoti̍ṣā yāsi sūrya || 40

yena̍ sūrya̱ jyoti̍ṣā̱ bādha̍se̱ tamo̱ jaga̍cca̱ viśva̍mudi̱yarṣi̍ bhā̱nunā̍ |
tenā̱smadviśvā̱mani̍rā̱manā̍huti̱mapāmī̍vā̱mapa̍ du̱ṣvapnya̍ṃ suva || 41

viśva̍sya̱ hi preṣi̍to̱ rakṣa̍si vra̱tamahe̍l̤ayannu̱ccara̍si sva̱dhā anu̍ |
yada̱dya tvā̍ sūryopa̱bravā̍mahai̱ taṃ no̍ de̱vā anu̍ maṃsīrata̱ kratu̍m || 42

taṃ no̱ dyāvā̍pṛthi̱vī tanna̱ āpa̱ indra̍: śṛṇvantu ma̱ruto̱ hava̱ṃ vaca̍: |
mā śūne̍ bhūma̱ sūrya̍sya sa̱ṃdṛśi̍ bha̱draṃ jīva̍nto jara̱ṇāma̍śīmahi || 43

vi̱śvāhā̍ tvā su̱mana̍saḥ su̱cakṣa̍saḥ pra̱jāva̍nto anamī̱vā anā̍gasaḥ |
u̱dyanta̍ṃ tvā mitramaho di̱vedi̍ve̱ jyogjī̱vāḥ prati̍ paśyema sūrya || 44

mahi̱ jyoti̱rbibhra̍taṃ tvā vicakṣaṇa̱ bhāsva̍nta̱ṃ cakṣu̍ṣe cakṣuṣe̱ maya̍: |
ā̱roha̍ntaṃ bṛha̱taḥ pāja̍sa̱spari̍ va̱yaṃ jī̱vāḥ prati̍ paśyema sūrya || 45

yasya̍ te̱ viśvā̱ bhuva̍nāni ke̱tunā̱ pra cera̍te̱ ni ca̍ vi̱śante̍ a̱ktubhi̍: |
a̱nā̱gā̱stvena̍ harikeśa sū̱ryāhnā̍hnā no̱ vasya̍sāvasya̱sodi̍hi || 46

śaṃ no̍ bhava̱ cakṣa̍sā̱ śaṃ no̱ ahnā̱ śaṃ bhā̱nunā̱ śaṃ hi̱mā śaṃ ghṛ̱ṇena̍ |
yathā̱ śamadhva̱ñchamasa̍dduro̱ṇe tatsū̍rya̱ dravi̍ṇaṃ dhehi ci̱tram || 47

a̱smāka̍ṃ devā u̱bhayā̍ya̱ janma̍ne̱ śarma̍ yacchata dvi̱pade̱ catu̍ṣpade |
a̱datpiba̍dū̱rjaya̍māna̱māśi̍ta̱ṃ tada̱sme śaṃ yora̍ra̱po da̍dhātana || 48

yadvo̍ devāścakṛ̱ma ji̱hvayā̍ gu̱ru mana̍so vā̱ prayu̍tī deva̱hel̤a̍nam |
arā̍vā̱ yo no̍ a̱bhi du̍cchunā̱yate̱ tasmi̱ntadeno̍ vasavo̱ ni dhe̍tana || 49

(10-158-01)
sūryo̍ no di̱vaspā̍tu̱ vāto̍ a̱ntari̍kṣāt |
a̱gnirna̱: pārthi̍vebhyaḥ || 50

joṣā̍ savita̱ryasya̍ te̱ hara̍: śa̱taṃ sa̱vām̐ arha̍ti |
pā̱hi no̍ di̱dyuta̱: pata̍ntyāḥ || 51

cakṣu̍rno de̱vaḥ sa̍vi̱tā cakṣu̍rna u̱ta parva̍taḥ |
cakṣu̍rdhā̱tā da̍dhātu naḥ || 52

cakṣu̍rno dhehi̱ cakṣu̍ṣe̱ cakṣu̍rvi̱khyai ta̱nūbhya̍: |
saṃ ce̱daṃ vi ca̍ paśyema || 53

su̱sa̱ṃdṛśa̍ṃ tvā va̱yaṃ prati̍ paśyema sūrya |
vi pa̍śyema nṛ̱cakṣa̍saḥ || 54

(10-170-01)
vi̱bhrāḍbṛ̱hatpi̍batu so̱myaṃ madhvāyu̱rdadha̍dya̱jñapa̍tā̱vavi̍hrutam |
vāta̍jūto̱ yo a̍bhi̱rakṣa̍ti̱ tmanā̍ pra̱jāḥ pu̍poṣa puru̱dhā vi rā̍jati || 55

vi̱bhrāḍbṛ̱hatsubhṛ̍taṃ vāja̱sāta̍ma̱ṃ dharma̍ndi̱vo dha̱ruṇe̍ sa̱tyamarpi̍tam |
a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱hanta̍ma̱ṃ jyoti̍rjajñe asura̱hā sa̍patna̱hā || 56

i̱daṃ śreṣṭha̱ṃ jyoti̍ṣā̱ṃ jyoti̍rutta̱maṃ vi̍śva̱jiddha̍na̱jidu̍cyate bṛ̱hat |
vi̱śva̱bhrāḍbhrā̱jo mahi̱ sūryo̍ dṛ̱śa u̱ru pa̍prathe̱ saha̱ ojo̱ acyu̍tam || 57

vi̱bhrāja̱ñjyoti̍ṣā̱ sva̱1̍raga̍ccho roca̱naṃ di̱vaḥ |
yene̱mā viśvā̱ bhuva̍nā̱nyābhṛ̍tā vi̱śvaka̍rmaṇā vi̱śvade̍vyāvatā || 58

(10-189-02)
āyaṃ gauḥ pṛśni̍rakramī̱dasa̍danmā̱tara̍ṃ pu̱raḥ |
pi̱tara̍ṃ ca pra̱yantsva̍: || 59

a̱ntaśca̍rati roca̱nāsya prā̱ṇāda̍pāna̱tī |
vya̍khyanmahi̱ṣo diva̍m || 60

tri̱ṃśaddhāma̱ vi rā̍jati̱ vākpa̍ta̱ṃgāya̍ dhīyate |
prati̱ vasto̱raha̱ dyubhi̍: || 61

(10-190-01)
ṛ̱taṃ ca̍ sa̱tyaṃ cā̱bhī̍ddhā̱ttapa̱so’dhya̍jāyata |
tato̱ rātrya̍jāyata̱ tata̍: samu̱dro a̍rṇa̱vaḥ || 62

sa̱mu̱drāda̍rṇa̱vādadhi̍ saṃvatsa̱ro a̍jāyata |
a̱ho̱rā̱trāṇi̍ vi̱dadha̱dviśva̍sya miṣa̱to va̱śī || 63

sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvama̍kalpayat |
diva̍ṃ ca pṛthi̱vīṃ cā̱ntari̍kṣa̱matho̱ sva̍: || 64

(10-036-14)
sa̱vi̱tā pa̱ścātā̍tsavi̱tā pu̱rastā̍tsavi̱totta̱rāttā̍tsavi̱tādha̱rāttā̍t |
sa̱vi̱tā na̍: suvatu sa̱rvatā̍tiṃ savi̱tā no̍ rāsatāṃ dī̱rghamāyu̍: || 65

iti mahāsauramantraḥ |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed