Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmalōkē ca yē sarpāḥ śēṣanāga purōgamāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 1 ||
viṣṇulōkē ca yē sarpāḥ vāsuki pramukhāśca yē |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 2 ||
rudralōkē ca yē sarpāstakṣaka pramukhāstathā |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 3 ||
khāṇḍavasya tathā dāhē svargaṁ yē ca samāśritāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 4 ||
sarpasatrē ca yē sarpāḥ āstīkēna ca rakṣitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 5 ||
malayē caiva yē sarpāḥ kārkōṭapramukhāśca yē | [pralayē]
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 6 ||
dharmalōkē ca yē sarpāḥ vaitaraṇyāṁ samāśritāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 7 ||
samudrē caiva yē sarpāḥ pātālē caiva saṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 8 ||
yē sarpāḥ parvatāgrēṣu darīsandhiṣu saṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 9 ||
grāmē vā yadi vāraṇyē yē sarpāḥ pracaranti hi |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 10 ||
pr̥thivyāṁ caiva yē sarpāḥ yē sarpāḥ bilasaṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 11 ||
rasātalē ca yē sarpāḥ anantādyāḥ mahāviṣāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 12 ||
iti sarpa stōtram |
See more nāgadēvata stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.