Sarpa Stotram – sarpa stōtram


brahmalōkē ca yē sarpāḥ śēṣanāga purōgamāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 1 ||

viṣṇulōkē ca yē sarpāḥ vāsuki pramukhāśca yē |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 2 ||

rudralōkē ca yē sarpāstakṣaka pramukhāstathā |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 3 ||

khāṇḍavasya tathā dāhē svargaṁ yē ca samāśritāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 4 ||

sarpasatrē ca yē sarpāḥ āstīkēna ca rakṣitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 5 ||

malayē caiva yē sarpāḥ kārkōṭapramukhāśca yē | [pralayē]
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 6 ||

dharmalōkē ca yē sarpāḥ vaitaraṇyāṁ samāśritāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 7 ||

samudrē caiva yē sarpāḥ pātālē caiva saṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 8 ||

yē sarpāḥ parvatāgrēṣu darīsandhiṣu saṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 9 ||

grāmē vā yadi vāraṇyē yē sarpāḥ pracaranti hi |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 10 ||

pr̥thivyāṁ caiva yē sarpāḥ yē sarpāḥ bilasaṁsthitāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 11 ||

rasātalē ca yē sarpāḥ anantādyāḥ mahāviṣāḥ |
namō:’stu tēbhyaḥ suprītāḥ prasannāḥ santu mē sadā || 12 ||

iti sarpa stōtram |


See more nāgadēvata stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed