Sri Batuka Bhairava Kavacham – śrī baṭukabhairava kavacam


śrībhairava uvāca |
dēvēśi dēharakṣārthaṁ kāraṇaṁ kathyatāṁ dhruvam |
mriyantē sādhakā yēna vinā śmaśānabhūmiṣu ||

raṇēṣu cātighōrēṣu mahāvāyujalēṣu ca |
śr̥ṅgimakaravajrēṣu jvarādivyādhivahniṣu ||

śrīdēvyuvāca |
kathayāmi śr̥ṇu prājña baṭōstu kavacaṁ śubham |
gōpanīyaṁ prayatnēna mātr̥jārōpamaṁ yathā ||

tasya dhyānam tridhā prōktaṁ sāttvikādiprabhēdataḥ |
sāttvikaṁ rājasaṁ caiva tāmasaṁ dēva tat śr̥ṇu ||

dhyānam –
vandē bālaṁ sphaṭikasadr̥śaṁ kuṇḍalōdbhāsivaktraṁ
divyākalpairnavamaṇimayaiḥ kiṅkiṇīnūpurādyaiḥ |
dīptākāraṁ viśadavadanaṁ suprasannaṁ trinētraṁ
hastābjābhyāṁ baṭukamaniśaṁ śūlakhaḍgaudadhānam || 1 ||

udyadbhāskarasannibhaṁ trinayanaṁ raktāṅgarāgasrajaṁ
smērāsyaṁ varadaṁ kapālamabhayaṁ śūlaṁ dadhānaṁ karaiḥ |
nīlagrīvamudārabhūṣaṇaśataṁ śītāṁśucūḍōjjvalaṁ
bandhūkāruṇavāsasaṁ bhayaharaṁ dēvaṁ sadā bhāvayē || 2 ||

dhyāyēnnīlādrikāntaṁ śaśiśakaladharaṁ muṇḍamālaṁ mahēśaṁ
digvastraṁ piṅgakēśaṁ ḍamarumatha sr̥ṇiṁ khaḍgaśūlābhayāni |
nāgaṁ ghaṇṭāṁ kapālaṁ karasarasiruhairvibhrataṁ bhīmadaṁṣṭraṁ
sarpākalpaṁ trinētraṁ maṇimayavilasatkiṅkiṇī nūpurāḍhyam || 3 ||

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ |

kavacam –
ōṁ śirō mē bhairavaḥ pātu lalāṭaṁ bhīṣaṇastathā |
nētrē ca bhūtahananaḥ sāramēyānugō bhruvau || 1

bhūtanāthaśca mē karṇau kapōlau prētavāhanaḥ |
nāsāpuṭau tathōṣṭhau ca bhasmāṅgaḥ sarvabhūṣaṇaḥ || 2

bhīṣaṇāsyō mamāsyaṁ ca śaktihastō galaṁ mama |
skandhau daityaripuḥ pātu bāhū atulavikramaḥ || 3

pāṇī kapālī mē pātu muṇḍamālādharō hr̥dam |
vakṣaḥsthalaṁ tathā śāntaḥ kāmacārī stanaṁ mama || 4

udaraṁ ca sa mē tuṣṭaḥ kṣētrēśaḥ pārśvatastathā |
kṣētrapālaḥ pr̥ṣṭhadēśaṁ kṣētrākhyō nābhitastathā || 5

kaṭiṁ pāpaughanāśaśca baṭukō liṅgadēśakam |
gudaṁ rakṣākaraḥ pātu ūrū rakṣākaraḥ sadā || 6

jānū ca ghurghurārāvō jaṅghē rakṣatu raktapaḥ |
gulphau ca pādukāsiddhaḥ pādapr̥ṣṭhaṁ surēśvaraḥ || 7

āpādamastakaṁ caiva āpaduddhāraṇastathā |
sahasrārē mahāpadmē karpūradhavalō guruḥ || 8

pātu māṁ vaṭukō dēvō bhairavaḥ sarvakarmasu |
pūrva syāmasitāṅgō mē diśi rakṣatu sarvadā || 9

āgnēyyāṁ ca ruruḥ pātu dakṣiṇē caṇḍabhairavaḥ |
nairr̥tyāṁ krōdhanaḥ pātu māmunmattastu paścimē || 10

vāyavyāṁ mē kapālī ca nityaṁ pāyāt surēśvaraḥ |
bhīṣaṇō bhairavaḥ pātūttarasyāṁ diśi sarvadā || 11

saṁhārabhairavaḥ pātu diśyaiśānyāṁ mahēśvaraḥ |
ūrdhvē pātu vidhātā vai pātālē nandikō vibhuḥ || 12

sadyōjātastu māṁ pāyāt sarvatō dēvasēvitaḥ |
vāmadēvō:’vatu prītō raṇē ghōrē tathāvatu || 13

jalē tatpuruṣaḥ pātu sthalē pātu guruḥ sadā |
ḍākinīputrakaḥ pātu dārāṁstu lākinīsutaḥ || 14

pātu sākalakō bhrātr̥̄n śriyaṁ mē satataṁ giraḥ |
lākinīputrakaḥ pātu paśūnaśvānajāṁstathā || 15

mahākālō:’vatu cchatraṁ sainyaṁ vai kālabhairavaḥ |
rājyaṁ rājyaśriyaṁ pāyāt bhairavō bhītihārakaḥ || 16

rakṣāhīnantu yat sthānaṁ varjitaṁ kavacēna ca |
tat sarvaṁ rakṣa mē dēva tvaṁ yataḥ sarvarakṣakaḥ || 17

ētat kavacamīśāna tava snēhāt prakāśitam |
nākhyēyaṁ naralōkēṣu sārabhūtaṁ ca suśriyam || 18

yasmai kasmai na dātavyaṁ kavacēśaṁ sudurlabham |
na dēyaṁ paraśiṣyēbhyaḥ kr̥paṇēbhyaśca śaṅkara || 19

yō dadāti niṣiddhēbhyaḥ sa vai bhraṣṭō bhavēddhruvam |
anēna kavacēśēna rakṣāṁ kr̥tvā dvijōttamaḥ || 20

vicaran yatra kutrāpi vighnaughaiḥ prāpyatē na saḥ |
mantrēṇa mriyatē yōgī kavacaṁ yanna rakṣitaḥ || 21

tasmāt sarvaprayatnēna durlabhaṁ pāpacētasām |
bhūrjē rambhātvacē vāpi likhitvā vidhivat prabhō || 22

dhārayēt pāṭhayēdvāpi sampaṭhēdvāpi nityaśaḥ |
samprāpnōti prabhāvaṁ vai kavacasyāsya varṇitam || 23

namō bhairavadēvāya sārabhūtāya vai namaḥ |
namastrailōkyanāthāya nāthanāthāya vai namaḥ || 24

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed