Sri Vallabhesha Hrudayam – śrī vallabhēśa hr̥dayam


śrīdēvyuvāca |
vallabhēśasya hr̥dayaṁ kr̥payā brūhi śaṅkara |
śrīśiva uvāca |
r̥ṣyādikaṁ mūlamantravadēva parikīrtitam || 1 ||

ōṁ vighnēśaḥ pūrvataḥ pātu gaṇanāthastu dakṣiṇē |
paścimē gajavaktrastu uttarē vighnanāśanaḥ || 2 ||

āgnēyyāṁ pitr̥bhaktastu nair̥tyāṁ skandapūrvajaḥ |
vāyavyāmākhuvāhastu īśānyāṁ dēvapūjitaḥ || 3 ||

ūrdhvataḥ pātu sumukhō hyadharāyāṁ gajānanaḥ |
ēvaṁ daśadiśō rakṣēt vikaṭaḥ pāpanāśanaḥ || 4 ||

śikhāyāṁ kapilaḥ pātu mūrdhanyākāśarūpadhr̥k |
kirīṭiḥ pātu naḥ phālaṁ bhruvōrmadhyē vināyakaḥ || 5 ||

cakṣuṣī mē trinayanaḥ śravaṇau gajakarṇakaḥ |
kapōlayōrmadanidhiḥ karṇamūlē madōtkaṭaḥ || 6 ||

sadantō dantamadhyē:’vyāt vaktraṁ pātu harātmajaḥ |
cibukē nāsikē caiva pātu māṁ puṣkarēkṣaṇaḥ || 7 ||

uttarōṣṭhē jagadvyāpī tvadharōṣṭhē:’mr̥tapradaḥ |
jihvāṁ vidyānidhiḥ pātu tālunyāpatsahāyakaḥ || 8 ||

kinnaraiḥ pūjitaḥ kaṇṭhaṁ skandhau pātu diśāmpatiḥ |
caturbhujō bhujau pātu bāhumūlē:’marapriyaḥ || 9 ||

aṁsayōrambikāsūnuraṅgulīśca haripriyaḥ |
āntraṁ pātu svatantrō mē manaḥ prahlādakārakaḥ || 10 ||

prāṇā:’pānau tathā vyānamudānaṁ ca samānakam |
yaśō lakṣmīṁ ca kīrtiṁ ca pātu naḥ kamalāpatiḥ || 11 ||

hr̥dayaṁ tu parambrahmasvarūpō jagadipatiḥ |
stanau tu pātu viṣṇurmē stanamadhyaṁ tu śāṅkaraḥ || 12 ||

udaraṁ tundilaḥ pātu nābhiṁ pātu sunābhikaḥ |
kaṭiṁ pātvamalō nityaṁ pātu madhyaṁ tu pāvanaḥ || 13 ||

mēḍhraṁ pātu mahāyōgī tatpārśvaṁ sarvarakṣakaḥ |
guhyaṁ guhāgrajaḥ pātu aṇuṁ pātu jitēndriyaḥ || 14 ||

śuklaṁ pātu suśuklastu ūrū pātu sukhapradaḥ |
jaṅghadēśē hrasvajaṅghō jānumadhyē jagadguruḥ || 15 ||

gulphau rakṣākaraḥ pātu pādau mē nartanapriyaḥ |
sarvāṅgaṁ sarvasandhau ca pātu dēvārimardanaḥ || 16 ||

putramitrakalatrādīn pātu pāśāṅkuśādhipaḥ |
dhanadhānyapaśūṁścaiva gr̥haṁ kṣētraṁ nirantaram || 17 ||

pātu viśvātmakō dēvō varadō bhaktavatsalaḥ |
rakṣāhīnaṁ tu yatsthānaṁ kavacēna vinā kr̥tam || 18 ||

tatsarvaṁ rakṣayēddēvō mārgavāsī jitēndriyaḥ |
aṭavyāṁ parvatāgrē vā mārgē mānāvamānagē || 19 ||

jalasthalagatō vā:’pi pātu māyāpahārakaḥ |
sarvatra pātu dēvēśaḥ saptalōkaikasaṁśritaḥ || 20 ||

phalaśrutiḥ |
ya idaṁ kavacaṁ puṇyaṁ pavitraṁ pāpanāśanam |
prātaḥkālē japēnmartyaḥ sadā bhayavināśanam || 21 ||

kukṣirōgapraśamanaṁ lūtāsphōṭanivāraṇam |
mūtrakr̥cchrapraśamanaṁ bahumūtranivāraṇam || 22 ||

bālagrahādirōgāṇāṁnāśanaṁ sarvakāmadam |
yaḥ paṭhēddhārayēdvā:’pi karasthāstasya siddhayaḥ |
yatra yatra gataścā:’pi tatra tatrā:’rthasiddhidam || 23 ||

yaśśr̥ṇōti paṭhati dvijōttamō
vighnarājakavacaṁ dinē dinē |
putrapautrasukalatrasampadaḥ
kāmabhōgamakhilāṁśca vindati || 24 ||

yō brahmacāriṇamacintyamanēkarūpaṁ
dhyāyējjagatrayahitēratamāpadaghnam |
sarvārthasiddhiṁ labhatē manuṣyō
vighnēśasāyujyamupēnna saṁśayaḥ || 25 ||

iti śrīvināyakatantrē śrīvallabhēśahr̥dayaṁ sampūrṇam ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed