Sri Ganapathi Stotram – śrī gaṇapati stōtram


jētuṁ yastripuraṁ harēṇa hariṇā vyājādbaliṁ badhnatā
straṣṭuṁ vāribhavōdbhavēna bhuvanaṁ śēṣēṇa dhartuṁ dharam |
pārvatyā mahiṣāsurapramathanē siddhādhipaiḥ siddhayē
dhyātaḥ pañcaśarēṇa viśvajitayē pāyāt sa nāgānanaḥ || 1 ||

vighnadhvāntanivāraṇaikataraṇirvighnāṭavīhavyavāṭ
vighnavyālakulābhimānagaruḍō vighnēbhapañcānanaḥ |
vighnōttuṅgagiriprabhēdanapavirvighnāmbudhērvāḍavō
vighnāghaudhaghanapracaṇḍapavanō vighnēśvaraḥ pātu naḥ || 2 ||

kharvaṁ sthūlatanuṁ gajēndravadanaṁ lambōdaraṁ sundaraṁ
prasyandanmadagandhalubdhamadhupavyālōlagaṇḍasthalam |
dantāghātavidāritārirudhiraiḥ sindūraśōbhākara
vandē śailasutāsutaṁ gaṇapatiṁ siddhipradaṁ kāmadam || 3 ||

gajānanāya mahasē pratyūhatimiracchidē |
apārakaruṇāpūrataraṅgitadr̥śē namaḥ || 4 ||

agajānanapadmārkaṁ gajānanamaharniśam |
anēkadaṁ taṁ bhaktānāmēkadantamupāsmahē || 5 ||

śvētāṅgaṁ śvētavastraṁ sitakusumagaṇaiḥ pūjitaṁ śvētagandhaiḥ
kṣīrābdhau ratnadīpaiḥ suranaratilakaṁ ratnasiṁhāsanastham |
dōrbhiḥ pāśāṅkuśābjābhayavaramanasaṁ candramauliṁ trinētraṁ
dhyāyēcchāntyarthamīśaṁ gaṇapatimamalaṁ śrīsamētaṁ prasannam || 6 ||

āvāhayē taṁ gaṇarājadēvaṁ raktōtpalābhāsamaśēṣavandyam |
vighnāntakaṁ vighnaharaṁ gaṇēśaṁ bhajāmi raudraṁ sahitaṁ ca siddhyā || 7 ||

yaṁ brahma vēdāntavidō vadanti paraṁ pradhānaṁ puruṣaṁ tathā:’nyē |
viśvōdgatēḥ kāraṇamīśvaraṁ vā tasmai namō vighnavināśanāya || 8 ||

vighnēśa vīryāṇi vicitrakāṇi vandījanairmāgadhakaiḥ smr̥tāni |
śrutvā samuttiṣṭha gajānana tvaṁ brāhmē jaganmaṅgalakaṁ kuruṣva || 9 ||

gaṇēśa hēramba gajānanēti mahōdara svānubhavaprakāśin |
variṣṭha siddhipriya buddhinātha vadanta ēvaṁ tyajata prabhītīḥ || 10 ||

anēkavighnāntaka vakratuṇḍa svasañjñavāsiṁśca caturbhujēti |
kavīśa dēvāntakanāśakārin vadanta ēvaṁ tyajata prabhītīḥ || 11 ||

anantacidrūpamayaṁ gaṇēśaṁ hyabhēdabhēdādivihīnamādyam |
hr̥di prakāśasya dharaṁ svadhīsthaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 12 ||

viśvādibhūtaṁ hr̥di yōgināṁ vai pratyakṣarūpēṇa vibhāntamēkam |
sadā nirālambasamādhigamyaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 13 ||

yadīyavīryēṇa samarthabhūtā māyā tayā saṁracitaṁ ca viśvam |
nāgātmakaṁ hyātmatayā pratītaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 14 ||

sarvāntarē saṁsthitamēkamūḍhaṁ yadājñayā sarvamidaṁ vibhāti |
anantarūpaṁ hr̥di bōdhakaṁ vai tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 15 ||

yaṁ yōginō yōgabalēna sādhyaṁ kurvanti taṁ kaḥ stavanēna nauti |
ataḥ praṇāmēna susiddhidō:’stu tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 16 ||

dēvēndramaulimandāramakarandakaṇāruṇāḥ |
vighnān harantu hērambacaraṇāmbujarēṇavaḥ || 17 ||

ēkadantaṁ mahākāyaṁ lambōdaragajānanam |
vighnanāśakaraṁ dēvaṁ hērambaṁ praṇamāmyaham || 18 ||

yadakṣara pada bhraṣṭaṁ mātrāhīnaṁ ca yadbhavēt |
tatsarvaṁ kṣamyatāṁ dēva prasīda paramēśvara || 19 ||

iti śrī gaṇapati stōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed