Sri Siddhi Vinayaka Stotram – śrī siddhivināyaka stōtram


vighnēśa vighnacayakhaṇḍananāmadhēya
śrīśaṅkarātmaja surādhipavandyapāda |
durgāmahāvrataphalākhilamaṅgalātman
vighnaṁ mamāpahara siddhivināyaka tvam || 1 ||

satpadmarāgamaṇivarṇaśarīrakāntiḥ
śrīsiddhibuddhiparicarcitakuṅkumaśrīḥ |
vakṣaḥsthalē valayitātimanōjñaśuṇḍō
vighnaṁ mamāpahara siddhivināyaka tvam || 2 ||

pāśāṅkuśābjaparaśūṁśca dadhaccaturbhi-
-rdōrbhiśca śōṇakusumasragumāṅgajātaḥ |
sindūraśōbhitalalāṭavidhuprakāśō
vighnaṁ mamāpahara siddhivināyaka tvam || 3 ||

kāryēṣu vighnacayabhītaviriñcamukhyaiḥ
sampūjitaḥ suravarairapi mōdakādyaiḥ |
sarvēṣu ca prathamamēva surēṣu pūjyō
vighnaṁ mamāpahara siddhivināyaka tvam || 4 ||

śīghrāñcanaskhalanatuṅgaravōrdhvakaṇṭha-
-sthūlēndurudragaṇahāsitadēvasaṅghaḥ |
śūrpaśrutiśca pr̥thuvartulatuṅgatundō
vighnaṁ mamāpahara siddhivināyaka tvam || 5 ||

yajñōpavītapadalambhitanāgarāja
māsādipuṇyadadr̥śīkr̥tar̥kṣarājaḥ |
bhaktābhayaprada dayālaya vighnarāja
vighnaṁ mamāpahara siddhivināyaka tvam || 6 ||

sadratnasāratatirājitasatkirīṭaḥ
kausumbhacāruvasanadvaya ūrjitaśrīḥ |
sarvatramaṅgalakarasmaraṇapratāpō
vighnaṁ mamāpahara siddhivināyaka tvam || 7 ||

dēvāntakādyasurabhītasurārtihartā
vijñānabōdhanavarēṇa tamō:’pahartā |
ānanditatribhuvanēśa kumārabandhō
vighnaṁ mamāpahara siddhivināyaka tvam || 8 ||

iti śrīmudgalapurāṇē śrīsiddhivināyaka stōtraṁ sampūrṇam ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed