Sri Shiva Ashtakam 2 – śrī śivāṣṭakam – 2


āśāvaśādaṣṭadigantarālē
dēśāntarabhrāntamaśāntabuddhim |
ākāramātrādavanīsuraṁ māṁ
akr̥tyakr̥tyaṁ śiva pāhi śambhō || 1 ||

māṁsāsthimajjāmalamūtrapātra-
-gātrābhimānōjjhitakr̥tyajālam |
madbhāvanaṁ manmathapīḍitāṅgaṁ
māyāmayaṁ māṁ śiva pāhi śambhō || 2 ||

saṁsāramāyājaladhipravāha-
-saṁmagnamudbhrāntamaśāntacittam |
tvatpādasēvāvimukhaṁ sakāmaṁ
sudurjanaṁ māṁ śiva pāhi śambhō || 3 ||

iṣṭānr̥taṁ bhraṣṭamaniṣṭadharmaṁ
naṣṭātmabōdhaṁ nayalēśahīnam |
kaṣṭāriṣaḍvarganipīḍitāṅgaṁ
duṣṭōttamaṁ māṁ śiva pāhi śambhō || 4 ||

vēdāgamābhyāsarasānabhijñaṁ
pādāravindaṁ tava nārcayantam |
vēdōktakarmāṇi vilōpayantaṁ
vēdākr̥tē māṁ śiva pāhi śambhō || 5 ||

anyāyavittārjanasaktacittaṁ
anyāsu nārīṣvanurāgavantam |
anyānnabhōktāramaśuddhadēhaṁ
ācārahīnaṁ śiva pāhi śambhō || 6 ||

purāttatāpatrayataptadēhaṁ
parāṁ gatiṁ gantumupāyavarjyam |
parāvamānaikaparātmabhāvaṁ
narādhamaṁ māṁ śiva pāhi śambhō || 7 ||

pitā yathā rakṣati putramīśa
jagatpitā tvaṁ jagataḥ sahāyaḥ |
kr̥tāparādhaṁ tava sarvakāryē
kr̥pānidhē māṁ śiva pāhi śambhō || 8 ||

iti śrīvr̥ddhanr̥siṁhabhāratī svāmī viracitaṁ śrī śivāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed