Sri Kamalajadayita Ashtakam – śrī kamalajadayitāṣṭakam


śr̥ṅgakṣmābhr̥nnivāsē śukamukhamunibhiḥ sēvyamānāṅghripadmē
svāṅgacchāyāvidhūtāmr̥takarasurarāḍvāhanē vāksavitri |
śambhuśrīnāthamukhyāmaravaranikarairmōdataḥ pūjyamānē
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 1 ||

kalyādau pārvatīśaḥ pravarasuragaṇaprārthitaḥ śrautavartma
prābalyaṁ nētukāmō yativaravapuṣāgatya yāṁ śr̥ṅgaśailē |
saṁsthāpyārcāṁ pracakrē bahuvidhanutibhiḥ sā tvamindvardhacūḍā
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 2 ||

pāpaughaṁ dhvaṁsayitvā bahujaniracitaṁ kiṁ ca puṇyālimārā-
-tsampādyāstikyabuddhiṁ śrutiguruvacanēṣvādaraṁ bhaktidārḍhyam |
dēvācāryadvijādiṣvapi manunivahē tāvakīnē nitāntaṁ
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 3 ||

vidyāmudrākṣamālāmr̥taghaṭavilasatpāṇipāthōjajālē
vidyādānapravīṇē jaḍabadhiramukhēbhyō:’pi śīghraṁ natēbhyaḥ |
kāmādīnāntarānmatsahajaripuvarāndēvi nirmūlya vēgāt
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 4 ||

karmasvātmōcitēṣu sthirataradhiṣaṇāṁ dēhadārḍhyaṁ tadarthaṁ
dīrghaṁ cāyuryaśaśca tribhuvanaviditaṁ pāpamārgādviraktim |
satsaṅgaṁ satkathāyāḥ śravaṇamapi sadā dēvi datvā kr̥pābdhē
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 5 ||

mātastvatpādapadmaṁ na vividhakusumaiḥ pūjitaṁ jātu bhaktyā
gātuṁ naivāhamīśē jaḍamatiralasastvadguṇāndivyapadyaiḥ |
mūkē sēvāvihīnē:’pyanupamakaruṇāmarbhakē:’mbēva kr̥tvā
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 6 ||

śāntyādyāḥ sampadō vitara śubhakarīrnityatadbhinnabōdhaṁ
vairāgyaṁ mōkṣavāñchāmapi laghu kalaya śrīśivāsēvyamānē |
vidyātīrthādiyōgipravarakarasarōjātasampūjitāṅghrē
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 7 ||

saccidrūpātmanō mē śrutimanananididhyāsanānyāśu mātaḥ
sampādya svāntamētadruciyutamaniśaṁ nirvikalpē samādhau |
tuṅgātīrāṅkarājadvaragr̥havilasaccakrarājāsanasthē
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 8 ||

iti śr̥ṅgēri śrījagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratīsvāmi viracitaṁ śrīkamalajadayitāṣṭakaṁ sampūrṇam |


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed