Sri Varaha Kavacham – śrī varāha kavacam


ādyaṁ raṅgamiti prōktaṁ vimānaṁ raṅgasañjñitam |
śrīmuṣṇaṁ vēṅkaṭādriṁ ca sālagrāmaṁ ca naimiśam ||

tōyādriṁ puṣkaraṁ caiva naranārāyaṇāśramam |
aṣṭau mē mūrtayaḥ santi svayaṁvyaktā mahītalē ||

śrīsūta uvāca |
śrīrudramukhanirṇītamurāriguṇasatkathā |
santuṣṭā pārvatī prāha śaṅkaraṁ lōkaśaṅkaram || 1 ||

śrīpārvatyuvāca |
śrīmuṣṇēśasya māhātmyaṁ varāhasya mahātmanaḥ |
śrutvā tr̥ptirna mē jātā manaḥ kautūhalāyatē |
śrōtuṁ taddēvamāhātmyaṁ tasmādvarṇaya mē punaḥ || 2 ||

śrīśaṅkara uvāca |
śr̥ṇu dēvi pravakṣyāmi śrīmuṣṇēśasya vaibhavam |
yasya śravaṇamātrēṇa mahāpāpaiḥ pramucyatē |
sarvēṣāmēva tīrthānāṁ tīrtharājō:’bhidhīyatē || 3 ||

nityapuṣkariṇī nāmnī śrīmuṣṇē yā ca vartatē |
jātā śramāpahā puṇyā varāhaśramavāriṇā || 4 ||

viṣṇōraṅguṣṭhasaṁsparśāt puṇyadā khalu jāhnavī |
viṣṇōḥ sarvāṅgasambhūtā nityapuṣkariṇī śubhā || 5 ||

mahānadī sahasrēṇa nityadā saṅgatā śubhā |
sakr̥t snātvā vimuktāghaḥ sadyō yāti harēḥ padam || 6 ||

tasyā āgnēyabhāgē tu aśvatthacchāyayōdakē |
snānaṁ kr̥tvā pippalasya kr̥tvā cāpi pradakṣiṇam || 7 ||

dr̥ṣṭvā śvētavarāhaṁ ca māsamēkaṁ nayēdyadi |
kālamr̥tyuṁ vinirjitya śriyā paramayā yutaḥ || 8 ||

ādhivyādhivinirmuktō grahapīḍāvivarjitaḥ |
bhuktvā bhōgānanēkāṁśca mōkṣamantē vrajēt dhruvam || 9 ||

aśvatthamūlē:’rkavārē nityapuṣkariṇītaṭē |
varāhakavacaṁ japtvā śatavāraṁ jitēndriyaḥ || 10 ||

kṣayāpasmārakuṣṭhādyaiḥ mahārōgaiḥ pramucyatē |
varāhakavacaṁ yastu pratyahaṁ paṭhatē yadi || 11 ||

śatrupīḍāvinirmuktō bhūpatitvamavāpnuyāt |
likhitvā dhārayēdyastu bāhumūlē galē:’tha vā || 12 ||

bhūtaprētapiśācādyāḥ yakṣagandharvarākṣasāḥ |
śatravō ghōrakarmāṇō yē cānyē viṣajantavaḥ |
naṣṭadarpā vinaśyanti vidravanti diśō daśa || 13 ||

śrīpārvatyuvāca |
tadbrūhi kavacaṁ mahyaṁ yēna guptō jagattrayē |
sañcarēddēvavanmartyaḥ sarvaśatruvibhīṣaṇaḥ |
yēnāpnōti ca sāmrājyaṁ tanmē brūhi sadāśiva || 14 ||

śrīśaṅkara uvāca |
śr̥ṇu kalyāṇi vakṣyāmi vārāhakavacaṁ śubham |
yēna guptō labhēnmartyō vijayaṁ sarvasampadam || 15 ||

aṅgarakṣākaraṁ puṇyaṁ mahāpātakanāśanam |
sarvarōgapraśamanaṁ sarvadurgrahanāśanam || 16 ||

viṣābhicārakr̥tyādiśatrupīḍānivāraṇam |
nōktaṁ kasyāpi pūrvaṁ hi gōpyādgōpyataraṁ yataḥ || 17 ||

varāhēṇa purā prōktaṁ mahyaṁ ca paramēṣṭhinē |
yuddhēṣu jayadaṁ dēvi śatrupīḍānivāraṇam || 18 ||

varāhakavacādguptō nā:’śubhaṁ labhatē naraḥ |
varāhakavacasyāsya r̥ṣirbrahmā prakīrtitaḥ || 19 ||

chandō:’nuṣṭup tathā dēvō varāhō bhūparigrahaḥ |
prakṣālya pādau pāṇī ca samyagācamya vāriṇā || 20 ||

kr̥tasvāṅgakaranyāsaḥ sapavitra udaṅmukhaḥ |
ōṁ bhūrbhavaḥ suvariti namō bhūpatayē:’pi ca || 21 ||

namō bhagavatē paścāt varāhāya namastathā |
ēvaṁ ṣaḍaṅgaṁ nyāsaṁ ca nyasēdaṅguliṣu kramāt || 22 ||

namaḥ śvētavarāhāya mahākōlāya bhūpatē |
yajñāṅgāya śubhāṅgāya sarvajñāya parātmanē || 23 ||

sravatuṇḍāya dhīrāya parabrahmasvarūpiṇē |
vakradaṁṣṭrāya nityāya namō:’ntairnāmabhiḥ kramāt || 24 ||

aṅgulīṣu nyasēdvidvān karapr̥ṣṭhatalēṣvapi |
dhyātvā śvētavarāhaṁ ca paścānmantramudīrayēt || 25 ||

dhyānam –
ōm | śvētaṁ varāhavapuṣaṁ kṣitimuddharantaṁ
śaṅghārisarvavaradā:’bhayayuktabāhum |
dhyāyēnnijaiśca tanubhiḥ sakalairupētaṁ
pūrṇaṁ vibhuṁ sakalavāñchitasiddhayē:’jam || 26 ||

kavacam –
varāhaḥ pūrvataḥ pātu dakṣiṇē daṇḍakāntakaḥ |
hiraṇyākṣaharaḥ pātu paścimē gadayā yutaḥ || 27 ||

uttarē bhūmihr̥t pātu adhastādvāyuvāhanaḥ |
ūrdhvaṁ pātu hr̥ṣīkēśō digvidikṣu gadādharaḥ || 28 ||

prātaḥ pātu prajānāthaḥ kalpakr̥t saṅgamē:’vatu |
madhyāhnē vajrakēśastu sāyāhnē sarvapūjitaḥ || 29 ||

pradōṣē pātu padmākṣō rātrau rājīvalōcanaḥ |
niśīndragarvahā pātu pātūṣaḥ paramēśvaraḥ || 30 ||

aṭavyāmagrajaḥ pātu gamanē garuḍāsanaḥ |
sthalē pātu mahātējāḥ jalē pātvavanīpatiḥ || 31 ||

gr̥hē pātu gr̥hādhyakṣaḥ padmanābhaḥ purō:’vatu |
jhillikāvaradaḥ pātu svagrāmē karuṇākaraḥ || 32 ||

raṇāgrē daityahā pātu viṣamē pātu cakrabhr̥t |
rōgēṣu vaidyarājastu kōlō vyādhiṣu rakṣatu || 33 ||

tāpatrayāt tapōmūrtiḥ karmapāśācca viśvakr̥t |
klēśakālēṣu sarvēṣu pātu padmāpatirvibhuḥ || 34 ||

hiraṇyagarbhasaṁstutyaḥ pādau pātu nirantaram |
gulphau guṇākaraḥ pātu jaṅghē pātu janārdanaḥ || 35 ||

jānū ca jayakr̥t pātu pātūrū puruṣōttamaḥ |
raktākṣō jaghanē pātu kaṭiṁ viśvambharō:’vatu || 36 ||

pārśvē pātu surādhyakṣaḥ pātu kukṣiṁ parātparaḥ |
nābhiṁ brahmapitā pātu hr̥dayaṁ hr̥dayēśvaraḥ || 37 ||

mahādaṁṣṭraḥ stanau pātu kaṇṭhaṁ pātu vimuktidaḥ |
prabhañjanapatirbāhū karau kāmapitā:’vatu || 38 ||

hastau haṁsapatiḥ pātu pātu sarvāṅgulīrhariḥ |
sarvāṅgaścibukaṁ pātu pātvōṣṭhau kālanēmihā || 39 ||

mukhaṁ tu madhuhā pātu dantān dāmōdarō:’vatu |
nāsikāmavyayaḥ pātu nētrē sūryēndulōcanaḥ || 40 ||

phālaṁ karmaphalādhyakṣaḥ pātu karṇau mahārathaḥ |
śēṣaśāyī śiraḥ pātu kēśān pātu nirāmayaḥ || 41 ||

sarvāṅgaṁ pātu sarvēśaḥ sadā pātu satīśvaraḥ |
itīdaṁ kavacaṁ puṇyaṁ varāhasya mahātmanaḥ || 42 ||

yaḥ paṭhēt śr̥ṇuyādvāpi tasya mr̥tyurvinaśyati |
taṁ namasyanti bhūtāni bhītāḥ sāñjalipāṇayaḥ || 43 ||

rājadasyubhayaṁ nāsti rājyabhraṁśō na jāyatē |
yannāmasmaraṇādbhītāḥ bhūtavētālarākṣasāḥ || 44 ||

mahārōgāśca naśyanti satyaṁ satyaṁ vadāmyaham |
kaṇṭhē tu kavacaṁ baddhvā vandhyā putravatī bhavēt || 45 ||

śatrusainyakṣayaprāptiḥ duḥkhapraśamanaṁ tathā |
utpātadurnimittādisūcitāriṣṭanāśanam || 46 ||

brahmavidyāprabōdhaṁ ca labhatē nātra saṁśayaḥ |
dhr̥tvēdaṁ kavacaṁ puṇyaṁ māndhātā paravīrahā || 47 ||

jitvā tu śāmbarīṁ māyāṁ daityēndrānavadhīt kṣaṇāt |
kavacēnāvr̥tō bhūtvā dēvēndrō:’pi surārihā || 48 ||

bhūmyōpadiṣṭakavacadhāraṇānnarakō:’pi ca |
sarvāvadhyō jayī bhūtvā mahatīṁ kīrtimāptavān || 49 ||

aśvatthamūlē:’rkavārē nitya puṣkariṇītaṭē |
varāhakavacaṁ japtvā śatavāraṁ paṭhēdyadi || 50 ||

apūrvarājyasamprāptiṁ naṣṭasya punarāgamam |
labhatē nātra sandēhaḥ satyamētanmayōditam || 51 ||

japtvā varāhamantraṁ tu lakṣamēkaṁ nirantaram |
daśāṁśaṁ tarpaṇaṁ hōmaṁ pāyasēna ghr̥tēna ca || 52 ||

kurvan trikālasandhyāsu kavacēnāvr̥tō yadi |
bhūmaṇḍalādhipatyaṁ ca labhatē nātra saṁśayaḥ || 53 ||

idamuktaṁ mayā dēvi gōpanīyaṁ durātmanām |
varāhakavacaṁ puṇyaṁ saṁsārārṇavatārakam || 54 ||

mahāpātakakōṭighnaṁ bhuktimuktiphalapradam |
vācyaṁ putrāya śiṣyāya sadvr̥tāya sudhīmatē || 55 ||

śrīsūta uvāca |
iti patyurvacaḥ śrutvā dēvī santuṣṭamānasā |
vināyakaguhau putrau prapēdē dvau surārcitau || 56 ||

kavacasya prabhāvēna lōkamātā ca pārvatī |
ya idaṁ śr̥ṇuyānnityaṁ yō vā paṭhati nityaśaḥ |
sa muktaḥ sarvapāpēbhyō viṣṇulōkē mahīyatē || 57 ||

iti śrī varāha kavacam |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed