Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādyaṁ raṅgamiti prōktaṁ vimānaṁ raṅgasañjñitam |
śrīmuṣṇaṁ vēṅkaṭādriṁ ca sālagrāmaṁ ca naimiśam ||
tōyādriṁ puṣkaraṁ caiva naranārāyaṇāśramam |
aṣṭau mē mūrtayaḥ santi svayaṁvyaktā mahītalē ||
śrīsūta uvāca |
śrīrudramukhanirṇītamurāriguṇasatkathā |
santuṣṭā pārvatī prāha śaṅkaraṁ lōkaśaṅkaram || 1 ||
śrīpārvatyuvāca |
śrīmuṣṇēśasya māhātmyaṁ varāhasya mahātmanaḥ |
śrutvā tr̥ptirna mē jātā manaḥ kautūhalāyatē |
śrōtuṁ taddēvamāhātmyaṁ tasmādvarṇaya mē punaḥ || 2 ||
śrīśaṅkara uvāca |
śr̥ṇu dēvi pravakṣyāmi śrīmuṣṇēśasya vaibhavam |
yasya śravaṇamātrēṇa mahāpāpaiḥ pramucyatē |
sarvēṣāmēva tīrthānāṁ tīrtharājō:’bhidhīyatē || 3 ||
nityapuṣkariṇī nāmnī śrīmuṣṇē yā ca vartatē |
jātā śramāpahā puṇyā varāhaśramavāriṇā || 4 ||
viṣṇōraṅguṣṭhasaṁsparśāt puṇyadā khalu jāhnavī |
viṣṇōḥ sarvāṅgasambhūtā nityapuṣkariṇī śubhā || 5 ||
mahānadī sahasrēṇa nityadā saṅgatā śubhā |
sakr̥t snātvā vimuktāghaḥ sadyō yāti harēḥ padam || 6 ||
tasyā āgnēyabhāgē tu aśvatthacchāyayōdakē |
snānaṁ kr̥tvā pippalasya kr̥tvā cāpi pradakṣiṇam || 7 ||
dr̥ṣṭvā śvētavarāhaṁ ca māsamēkaṁ nayēdyadi |
kālamr̥tyuṁ vinirjitya śriyā paramayā yutaḥ || 8 ||
ādhivyādhivinirmuktō grahapīḍāvivarjitaḥ |
bhuktvā bhōgānanēkāṁśca mōkṣamantē vrajēt dhruvam || 9 ||
aśvatthamūlē:’rkavārē nityapuṣkariṇītaṭē |
varāhakavacaṁ japtvā śatavāraṁ jitēndriyaḥ || 10 ||
kṣayāpasmārakuṣṭhādyaiḥ mahārōgaiḥ pramucyatē |
varāhakavacaṁ yastu pratyahaṁ paṭhatē yadi || 11 ||
śatrupīḍāvinirmuktō bhūpatitvamavāpnuyāt |
likhitvā dhārayēdyastu bāhumūlē galē:’tha vā || 12 ||
bhūtaprētapiśācādyāḥ yakṣagandharvarākṣasāḥ |
śatravō ghōrakarmāṇō yē cānyē viṣajantavaḥ |
naṣṭadarpā vinaśyanti vidravanti diśō daśa || 13 ||
śrīpārvatyuvāca |
tadbrūhi kavacaṁ mahyaṁ yēna guptō jagattrayē |
sañcarēddēvavanmartyaḥ sarvaśatruvibhīṣaṇaḥ |
yēnāpnōti ca sāmrājyaṁ tanmē brūhi sadāśiva || 14 ||
śrīśaṅkara uvāca |
śr̥ṇu kalyāṇi vakṣyāmi vārāhakavacaṁ śubham |
yēna guptō labhēnmartyō vijayaṁ sarvasampadam || 15 ||
aṅgarakṣākaraṁ puṇyaṁ mahāpātakanāśanam |
sarvarōgapraśamanaṁ sarvadurgrahanāśanam || 16 ||
viṣābhicārakr̥tyādiśatrupīḍānivāraṇam |
nōktaṁ kasyāpi pūrvaṁ hi gōpyādgōpyataraṁ yataḥ || 17 ||
varāhēṇa purā prōktaṁ mahyaṁ ca paramēṣṭhinē |
yuddhēṣu jayadaṁ dēvi śatrupīḍānivāraṇam || 18 ||
varāhakavacādguptō nā:’śubhaṁ labhatē naraḥ |
varāhakavacasyāsya r̥ṣirbrahmā prakīrtitaḥ || 19 ||
chandō:’nuṣṭup tathā dēvō varāhō bhūparigrahaḥ |
prakṣālya pādau pāṇī ca samyagācamya vāriṇā || 20 ||
kr̥tasvāṅgakaranyāsaḥ sapavitra udaṅmukhaḥ |
ōṁ bhūrbhavaḥ suvariti namō bhūpatayē:’pi ca || 21 ||
namō bhagavatē paścāt varāhāya namastathā |
ēvaṁ ṣaḍaṅgaṁ nyāsaṁ ca nyasēdaṅguliṣu kramāt || 22 ||
namaḥ śvētavarāhāya mahākōlāya bhūpatē |
yajñāṅgāya śubhāṅgāya sarvajñāya parātmanē || 23 ||
sravatuṇḍāya dhīrāya parabrahmasvarūpiṇē |
vakradaṁṣṭrāya nityāya namō:’ntairnāmabhiḥ kramāt || 24 ||
aṅgulīṣu nyasēdvidvān karapr̥ṣṭhatalēṣvapi |
dhyātvā śvētavarāhaṁ ca paścānmantramudīrayēt || 25 ||
dhyānam –
ōm | śvētaṁ varāhavapuṣaṁ kṣitimuddharantaṁ
śaṅghārisarvavaradā:’bhayayuktabāhum |
dhyāyēnnijaiśca tanubhiḥ sakalairupētaṁ
pūrṇaṁ vibhuṁ sakalavāñchitasiddhayē:’jam || 26 ||
kavacam –
varāhaḥ pūrvataḥ pātu dakṣiṇē daṇḍakāntakaḥ |
hiraṇyākṣaharaḥ pātu paścimē gadayā yutaḥ || 27 ||
uttarē bhūmihr̥t pātu adhastādvāyuvāhanaḥ |
ūrdhvaṁ pātu hr̥ṣīkēśō digvidikṣu gadādharaḥ || 28 ||
prātaḥ pātu prajānāthaḥ kalpakr̥t saṅgamē:’vatu |
madhyāhnē vajrakēśastu sāyāhnē sarvapūjitaḥ || 29 ||
pradōṣē pātu padmākṣō rātrau rājīvalōcanaḥ |
niśīndragarvahā pātu pātūṣaḥ paramēśvaraḥ || 30 ||
aṭavyāmagrajaḥ pātu gamanē garuḍāsanaḥ |
sthalē pātu mahātējāḥ jalē pātvavanīpatiḥ || 31 ||
gr̥hē pātu gr̥hādhyakṣaḥ padmanābhaḥ purō:’vatu |
jhillikāvaradaḥ pātu svagrāmē karuṇākaraḥ || 32 ||
raṇāgrē daityahā pātu viṣamē pātu cakrabhr̥t |
rōgēṣu vaidyarājastu kōlō vyādhiṣu rakṣatu || 33 ||
tāpatrayāt tapōmūrtiḥ karmapāśācca viśvakr̥t |
klēśakālēṣu sarvēṣu pātu padmāpatirvibhuḥ || 34 ||
hiraṇyagarbhasaṁstutyaḥ pādau pātu nirantaram |
gulphau guṇākaraḥ pātu jaṅghē pātu janārdanaḥ || 35 ||
jānū ca jayakr̥t pātu pātūrū puruṣōttamaḥ |
raktākṣō jaghanē pātu kaṭiṁ viśvambharō:’vatu || 36 ||
pārśvē pātu surādhyakṣaḥ pātu kukṣiṁ parātparaḥ |
nābhiṁ brahmapitā pātu hr̥dayaṁ hr̥dayēśvaraḥ || 37 ||
mahādaṁṣṭraḥ stanau pātu kaṇṭhaṁ pātu vimuktidaḥ |
prabhañjanapatirbāhū karau kāmapitā:’vatu || 38 ||
hastau haṁsapatiḥ pātu pātu sarvāṅgulīrhariḥ |
sarvāṅgaścibukaṁ pātu pātvōṣṭhau kālanēmihā || 39 ||
mukhaṁ tu madhuhā pātu dantān dāmōdarō:’vatu |
nāsikāmavyayaḥ pātu nētrē sūryēndulōcanaḥ || 40 ||
phālaṁ karmaphalādhyakṣaḥ pātu karṇau mahārathaḥ |
śēṣaśāyī śiraḥ pātu kēśān pātu nirāmayaḥ || 41 ||
sarvāṅgaṁ pātu sarvēśaḥ sadā pātu satīśvaraḥ |
itīdaṁ kavacaṁ puṇyaṁ varāhasya mahātmanaḥ || 42 ||
yaḥ paṭhēt śr̥ṇuyādvāpi tasya mr̥tyurvinaśyati |
taṁ namasyanti bhūtāni bhītāḥ sāñjalipāṇayaḥ || 43 ||
rājadasyubhayaṁ nāsti rājyabhraṁśō na jāyatē |
yannāmasmaraṇādbhītāḥ bhūtavētālarākṣasāḥ || 44 ||
mahārōgāśca naśyanti satyaṁ satyaṁ vadāmyaham |
kaṇṭhē tu kavacaṁ baddhvā vandhyā putravatī bhavēt || 45 ||
śatrusainyakṣayaprāptiḥ duḥkhapraśamanaṁ tathā |
utpātadurnimittādisūcitāriṣṭanāśanam || 46 ||
brahmavidyāprabōdhaṁ ca labhatē nātra saṁśayaḥ |
dhr̥tvēdaṁ kavacaṁ puṇyaṁ māndhātā paravīrahā || 47 ||
jitvā tu śāmbarīṁ māyāṁ daityēndrānavadhīt kṣaṇāt |
kavacēnāvr̥tō bhūtvā dēvēndrō:’pi surārihā || 48 ||
bhūmyōpadiṣṭakavacadhāraṇānnarakō:’pi ca |
sarvāvadhyō jayī bhūtvā mahatīṁ kīrtimāptavān || 49 ||
aśvatthamūlē:’rkavārē nitya puṣkariṇītaṭē |
varāhakavacaṁ japtvā śatavāraṁ paṭhēdyadi || 50 ||
apūrvarājyasamprāptiṁ naṣṭasya punarāgamam |
labhatē nātra sandēhaḥ satyamētanmayōditam || 51 ||
japtvā varāhamantraṁ tu lakṣamēkaṁ nirantaram |
daśāṁśaṁ tarpaṇaṁ hōmaṁ pāyasēna ghr̥tēna ca || 52 ||
kurvan trikālasandhyāsu kavacēnāvr̥tō yadi |
bhūmaṇḍalādhipatyaṁ ca labhatē nātra saṁśayaḥ || 53 ||
idamuktaṁ mayā dēvi gōpanīyaṁ durātmanām |
varāhakavacaṁ puṇyaṁ saṁsārārṇavatārakam || 54 ||
mahāpātakakōṭighnaṁ bhuktimuktiphalapradam |
vācyaṁ putrāya śiṣyāya sadvr̥tāya sudhīmatē || 55 ||
śrīsūta uvāca |
iti patyurvacaḥ śrutvā dēvī santuṣṭamānasā |
vināyakaguhau putrau prapēdē dvau surārcitau || 56 ||
kavacasya prabhāvēna lōkamātā ca pārvatī |
ya idaṁ śr̥ṇuyānnityaṁ yō vā paṭhati nityaśaḥ |
sa muktaḥ sarvapāpēbhyō viṣṇulōkē mahīyatē || 57 ||
iti śrī varāha kavacam |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.