Naga Panchami Puja Vidhi – nāga pañcamī pūjā paddhati


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyaṁ śubha tithau mama sakuṭumbasya saparivārasya sarvadā sarpabhaya nivr̥tidvārā sarvābhīṣṭasiddhyarthaṁ nāgadēvatāprītyarthaṁ nāgarājasya ṣōḍaśōpacārapūjāṁ kariṣyē |

asmin nāgapratimē nāgarājān āvāhayāmi sthāpayāmi pūjayāmi |

dhyānam –
anantaṁ vāsukiṁ śēṣaṁ padmakambalakau tathā |
tathā kārkōṭakaṁ nāgaṁ bhujaṅgāśvatarau tathā ||
dhr̥tarāṣṭraṁ śaṅkhapālaṁ kālīyaṁ takṣakaṁ tathā |
piṅgalaṁ ca mahānāgaṁ sapatnīkānprapūjayēt ||
brahmāṇḍādhārabhūtaṁ ca bhuvanāntaravāsinam |
phaṇayuktamahaṁ dhyāyē nāgarājaṁ haripriyam ||
ōṁ nāgarājēbhyō namaḥ dhyāyāmi |

āvāhanam –
āgacchānanta dēvēśa kāla pannaganāyaka |
anantaśayanīyaṁ tvāṁ bhaktyā hyāvāhayāmyaham ||
ōṁ anantāya namaḥ anantaṁ āvāhayāmi |
ōṁ vāsukayē namaḥ vāsukīṁ āvāhayāmi |
ōṁ śēṣāya namaḥ śēṣaṁ āvāhayāmi |
ōṁ padmāya namaḥ padmaṁ āvāhayāmi |
ōṁ kambalāya namaḥ kambalaṁ āvāhayāmi |
ōṁ kārkōṭakāya namaḥ kārkōṭakaṁ āvāhayāmi |
ōṁ bhujaṅgāya namaḥ bhujaṅgaṁ āvāhayāmi |
ōṁ aśvatarāya namaḥ aśvataraṁ āvāhayāmi |
ōṁ dhr̥tarāṣṭrāya namaḥ dhr̥tarāṣṭraṁ āvāhayāmi |
ōṁ śaṅkhapālāya namaḥ śaṅkhapālaṁ āvāhayāmi |
ōṁ kāliyāya namaḥ kāliyaṁ āvāhayāmi |
ōṁ takṣakāya namaḥ takṣakaṁ āvāhayāmi |
ōṁ piṅgalāya namaḥ piṅgalaṁ āvāhayāmi |
nāgapatnībhyō namaḥ nāgapatnīḥ āvāhayāmi ||
ōṁ nāgarājēbhyō namaḥ āvāhayāmi |

āsanam –
navanāgakulādhīśa śēṣōddhāraka kāśyapa |
nānāratnasamāyuktamāsanaṁ pratigr̥hyatām ||
ōṁ nāgarājēbhyō namaḥ āsanaṁ samarpayāmi |

pādyam –
anantapriya śēṣēśa jagadādhāravigraha |
pādyaṁ gr̥hāṇa maddattaṁ kādravēya namō:’stu tē ||
ōṁ nāgarājēbhyō namaḥ pādyaṁ samarpayāmi |

arghyam –
kaśyapānandajanaka munivandita bhōḥ prabhō |
arghyaṁ gr̥hāṇa sarvajña sādaraṁ śaṅkarapriya ||
ōṁ nāgarājēbhyō namaḥ arghyaṁ samarpayāmi |

ācamanam –
sahasraphaṇirūpēṇa vasudhōddhāraka prabhō |
gr̥hāṇācamanaṁ dēva pāvanaṁ ca suśītalam ||
ōṁ nāgarājēbhyō namaḥ ācamanaṁ samarpayāmi |

madhuparkam –
kumārarūpiṇē tubhyaṁ dadhimadhvājyasamyutam |
madhuparkaṁ pradāsyāmi sarparāja namō:’stu tē ||
ōṁ nāgarājēbhyō namaḥ madhuparkaṁ samarpayāmi |

pañcāmr̥tasnānam –
payōdadhighr̥taṁ caiva madhuśarkarayānvitam |
pañcāmr̥tasnānamidaṁ svīkuruṣva dayānidhē ||
ōṁ nāgarājēbhyō namaḥ pañcāmr̥tasnānaṁ samarpayāmi |

śuddhōdakasnānam –
gaṅgādipuṇyatīrthaistvāmabhiṣiñcēyamādarāt |
balabhadrāvatārēśa nāgēśa śrīpatēssakhē ||
ōṁ nāgarājēbhyō namaḥ snānaṁ samarpayāmi |
snānānantaraṁ ācamanīyaṁ samarpayāmi |

vastram –
kauśēyayugmaṁ dēvēśa prītyā tava mayārpitam |
pannagādhīśa nāgēśa tārkṣyaśatrō namō:’stu tē ||
ōṁ nāgarājēbhyō namaḥ vastrayugmaṁ samarpayāmi |

yajñōpavītam –
suvarṇanirmitaṁ sūtraṁ grathitakaṇṭhahārakam |
anēkaratnaiḥ khacitaṁ sarparāja namō:’stu tē ||
ōṁ nāgarājēbhyō namaḥ yajñōpavītaṁ samarpayāmi |

ābharaṇam –
anēkaratnānvitahēmakuṇḍalē
māṇikyasaṅkāśita kaṅkaṇadvayam |
haimāṅgulīyaṁ kr̥taratnamudrikaṁ
haimaṁ kirīṭaṁ phaṇirāja tē:’rpitam |
ōṁ nāgarājēbhyō namaḥ ābharaṇāni samarpayāmi |

gandham –
candanāgarukastūrīghanasārasamanvitam |
gandhaṁ gr̥hāṇa dēvēśa sarvagandhamanōhara ||
ōṁ nāgarājēbhyō namaḥ gandhaṁ samarpayāmi |

akṣatān –
akṣatāṁśca suraśrēṣṭha kuṅkumāktānsuśōbhitān |
mayā nivēditānbhaktyā gr̥hāṇa pavanāśana ||
ōṁ nāgarājēbhyō namaḥ akṣatān samarpayāmi |
nāgapatnībhyō namaḥ haridrākuṅkumādi divyālaṅkārāṁśca samarpayāmi |

puṣpam –
mālyādīni sugandhīni mālatyādīni vai prabhō |
mayā hr̥tāni pūjārthaṁ puṣpāṇi svīkuruṣva bhō ||
ōṁ nāgarājēbhyō namaḥ puṣpāṇi samarpayāmi |

athāṅgapūjā –
ōṁ sahasrapādāya namaḥ pādau pūjayāmi |
ōṁ gūḍhagulphāya namaḥ gulphau pūjayāmi |
ōṁ hēmajaṅghāya namaḥ jaṅghē pūjayāmi |
ōṁ mandagatayē namaḥ jānunī pūjayāmi |
ōṁ pītāmbaradharāya namaḥ kaṭiṁ pūjayāmi |
ōṁ gambhīranābhayē namaḥ nābhiṁ pūjayāmi |
ōṁ pavanāśanāya namaḥ udaraṁ pūjayāmi |
ōṁ uragāya namaḥ hastau pūjayāmi |
ōṁ kāliyāya namaḥ bhujau pūjayāmi |
ōṁ kambukaṇṭhāya namaḥ kaṇṭhaṁ pūjayāmi |
ōṁ viṣavaktrāya namaḥ vaktraṁ pūjayāmi |
ōṁ phaṇabhūṣaṇāya namaḥ lalāṭaṁ pūjayāmi |
ōṁ lakṣmaṇāya namaḥ śiraṁ pūjayāmi |
ōṁ nāgarājāya namaḥ sarvāṅgaṁ pūjayāmi |

aṣṭōttaraśatanāma pūjā –

śrī nāgadēvatā aṣṭōttaraśatanāmāvalī paśyatu |

dhūpam –
daśāṅgaṁ guggulōpētaṁ sugandhaṁ ca manōharam |
dhūpaṁ dāsyāmi nāgēśa kr̥payā tvaṁ gr̥hāṇa tam ||
ōṁ nāgarājēbhyō namaḥ dhūpamāghrāpayāmi |

dīpam –
ghr̥tāktavartisamyuktamandhakāravināśakam |
dīpaṁ dāsyāmi tē dēva gr̥hāṇa muditō bhava ||
ōṁ nāgarājēbhyō namaḥ dīpaṁ darśayāmi |

naivēdyam –
naivēdyaṁ ṣaḍrasōpētaṁ dadhimadhvājyasamyutam |
nānābhakṣyaphalōpētaṁ gr̥hāṇābhīṣṭadāyaka ||
[kṣīradadhighr̥taśarkarāpāyasalājan samarpya]
ōṁ nāgarājēbhyō namaḥ naivēdyaṁ samarpayāmi |
ghanasārasugandhēna miśritaṁ puṣpavāsitam |
pānīyaṁ gr̥hyatāṁ dēva śītalaṁ sumanōharam ||
madhyē madhyē pānīyaṁ samarpayāmi |
hastaprakṣālanaṁ samarpayāmi |
mukhaprakṣālanaṁ samarpayāmi |
ācamanīyaṁ samarpayāmi |

phalam –
bījapūrāmrapanasakharjūrī kadalīphalam |
nārikēlaphalaṁ divyaṁ gr̥hāṇa surapūjita ||
ōṁ nāgarājēbhyō namaḥ nānāvidhaphalāni samarpayāmi |

tāmbūlam –
pūgīphalasamāyuktaṁ nāgavallīdalairyutam |
karpūracūrṇasamyuktaṁ tāmbūlaṁ pratigr̥hyatām ||
ōṁ nāgarājēbhyō namaḥ tāmbūlaṁ samarpayāmi |

dakṣiṇam –
suvarṇaṁ sarvadhātūnāṁ śrēṣṭhaṁ dēyaṁ ca tatsadā |
bhaktyā dadāmi varada svarṇavr̥ddhiṁ ca dēhi mē ||
ōṁ nāgarājēbhyō namaḥ suvarṇapuṣpadakṣiṇāṁ samarpayāmi |

nīrājanam –
nīrājanaṁ sumaṅgalyaṁ karpūrēṇa samanvitam |
vahnicandrārkasadr̥śaṁ gr̥hāṇa duritāpaha ||
ōṁ nāgarājēbhyō namaḥ karpūranīrājanaṁ samarpayāmi |

mantrapuṣpam –
nānākusumasamyuktaṁ puṣpāñjalimimaṁ prabhō |
kaśyapānandajanaka sarparāja gr̥hāṇa mē ||
ōṁ nāgarājēbhyō namaḥ mantrapuṣpāñjaliṁ samarpayāmi |

chatra-cāmara-darpaṇa-nr̥tta-gīta-vādyāndōlikādi samastarājōpacārān samarpayāmi ||

pradakṣiṇa –
yāni kāni ca pāpāni janmāntarakr̥tāni ca |
tāni tāni vinaśyantu pradakṣiṇa padē padē ||
ōṁ nāgarājēbhyō namaḥ pradakṣiṇanamaskārān samarpayāmi |

namaskāram –
namastē sarvalōkēśa namastē lōkavandita |
namastē:’stu sadā nāga trāhi māṁ duḥkhasāgarāt ||
ōṁ nāgarājēbhyō namaḥ namaskārān samarpayāmi |

prārthanā –
ajñānāt jñānatō vāpi yanmayā pūjanaṁ kr̥tam |
nyūnātiriktaṁ tatsarvaṁ bhō nāgāḥ kṣantumarhatha ||
yuṣmatprasādātsaphalā mama santu manōrathāḥ |
sarvadā matkr̥tē māstu bhayaṁ sarpaviṣōdbhavam ||

samarpaṇam –
yasya smr̥tyā ca nāmōktyā tapaḥ pūjā kriyādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyō vandē tamacyutam ||

anayā mayā kr̥ta ṣōḍaśōpacāra pūjayā nāgarājāḥ suprītō suprasannō varadō bhavatu |

vāyanadāna mantraḥ –
nāgēśaḥ pratigr̥hṇāti nāgēśō vai dadāti ca |
nāgēśastārakō dvābhyāṁ nāgēśāya namō namaḥ ||

ōṁ śāntiḥ śāntiḥ śāntiḥ |

iti nāgapañcamī pūjā samāptā ||


See more nāgadēvata stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed