Sri Naga Devata Ashtottara Shatanamavali – śrī nāgadēvatā aṣṭōttaraśatanāmāvalī


ōṁ anantāya namaḥ |
ōṁ ādiśēṣāya namaḥ |
ōṁ agadāya namaḥ |
ōṁ akhilōrvēcarāya namaḥ |
ōṁ amitavikramāya namaḥ |
ōṁ animiṣārcitāya namaḥ |
ōṁ ādivandyānivr̥ttayē namaḥ |
ōṁ vināyakōdarabaddhāya namaḥ |
ōṁ viṣṇupriyāya namaḥ | 9

ōṁ vēdastutyāya namaḥ |
ōṁ vihitadharmāya namaḥ |
ōṁ viṣadharāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ śatrusūdanāya namaḥ |
ōṁ aśēṣaphaṇāmaṇḍalamaṇḍitāya namaḥ |
ōṁ apratihatānugrahadāyinē namaḥ |
ōṁ amitācārāya namaḥ |
ōṁ akhaṇḍaiśvaryasampannāya namaḥ | 18

ōṁ amarāhipastutyāya namaḥ |
ōṁ aghōrarūpāya namaḥ |
ōṁ vyālavyāya namaḥ |
ōṁ vāsukayē namaḥ |
ōṁ varapradāyakāya namaḥ |
ōṁ vanacarāya namaḥ |
ōṁ vaṁśavardhanāya namaḥ |
ōṁ vāsudēvaśayanāya namaḥ |
ōṁ vaṭavr̥kṣārcitāya namaḥ | 27

ōṁ vipravēṣadhāriṇē namaḥ |
ōṁ tvaritāgamanāya namaḥ |
ōṁ tamōrūpāya namaḥ |
ōṁ darpīkarāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ kaśyapātmajāya namaḥ |
ōṁ kālarūpāya namaḥ |
ōṁ yugādhipāya namaḥ |
ōṁ yugandharāya namaḥ | 36

ōṁ raśmivantāya namaḥ |
ōṁ ramyagātrāya namaḥ |
ōṁ kēśavapriyāya namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ śaṅkarābharaṇāya namaḥ |
ōṁ śaṅkhapālāya namaḥ |
ōṁ śambhupriyāya namaḥ |
ōṁ ṣaḍānanāya namaḥ |
ōṁ pañcaśirasē namaḥ | 45

ōṁ pāpanāśāya namaḥ |
ōṁ pramadāya namaḥ |
ōṁ pracaṇḍāya namaḥ |
ōṁ bhaktivaśyāya namaḥ |
ōṁ bhaktarakṣakāya namaḥ |
ōṁ bahuśirasē namaḥ |
ōṁ bhāgyavardhanāya namaḥ |
ōṁ bhavabhītiharāya namaḥ |
ōṁ takṣakāya namaḥ | 54
ōṁ lōkatrayādhīśāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ paṭēśāya namaḥ |
ōṁ pāragāya namaḥ |
ōṁ niṣkalāya namaḥ | 63

ōṁ varapradāya namaḥ |
ōṁ karkōṭakāya namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ ādityamardanāya namaḥ |
ōṁ sarvapūjyāya namaḥ |
ōṁ sarvākārāya namaḥ |
ōṁ nirāśayāya namaḥ | 72

ōṁ nirañjanāya namaḥ |
ōṁ airāvatāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ sarvadāyakāya namaḥ |
ōṁ dhanañjayāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ vyaktarūpāya namaḥ |
ōṁ tamōharāya namaḥ |
ōṁ yōgīśvarāya namaḥ | 81

ōṁ kalyāṇāya namaḥ |
ōṁ vālāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ śaṅkarānandakarāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ jayadāya namaḥ |
ōṁ japapriyāya namaḥ |
ōṁ viśvarūpāya namaḥ | 90

ōṁ vidhistutāya namaḥ |
ōṁ vidhīndraśivasaṁstutyāya namaḥ |
ōṁ śrēyapradāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ viṣṇutalpāya namaḥ |
ōṁ guptāya namaḥ |
ōṁ guptatarāya namaḥ |
ōṁ raktavastrāya namaḥ |
ōṁ raktabhūṣāya namaḥ | 99

ōṁ bhujaṅgāya namaḥ |
ōṁ bhayarūpāya namaḥ |
ōṁ sarīsr̥pāya namaḥ |
ōṁ sakalarūpāya namaḥ |
ōṁ kadruvāsambhūtāya namaḥ |
ōṁ ādhāravidhipathikāya namaḥ |
ōṁ suṣumnādvāramadhyagāya namaḥ |
ōṁ phaṇiratnavibhūṣaṇāya namaḥ |
ōṁ nāgēndrāya namaḥ || 108

iti nāgadēvatāṣṭōttaraśatanāmāvalī ||


See more nāgadēvata stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108

Leave a Reply

error: Not allowed