Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
dēvadēva mahādēva sarvajña karuṇānidhē |
śrōtumicchāmi tārkṣyasya nāmnāmaṣṭōttaraṁ śatam |
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi garuḍasya mahātmanaḥ |
nāmnāmaṣṭōttaraśataṁ pavitraṁ pāpanāśanam ||
asya śrīgaruḍanāmāṣṭōttaraśatamahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ garuḍō dēvatā praṇavō bījaṁ vidyā śaktiḥ vēdādiḥ kīlakaṁ pakṣirājaprītyarthē japē viniyōgaḥ |
dhyānam |
amr̥takalaśahastaṁ kāntisampūrṇadēhaṁ
sakalavibudhavandyaṁ vēdaśāstrairacintyam |
kanakarucirapakṣōddhūyamānāṇḍagōlaṁ
sakalaviṣavināśaṁ cintayētpakṣirājam ||
stōtram |
vainatēyaḥ khagapatiḥ kāśyapēyō mahābalaḥ |
taptakāñcanavarṇābhaḥ suparṇō harivāhanaḥ || 1 ||
chandōmayō mahātējāḥ mahōtsāhō mahābalaḥ |
brahmaṇyō viṣṇubhaktaśca kundēndudhavalānanaḥ || 2 ||
cakrapāṇidharaḥ śrīmān nāgārirnāgabhūṣaṇaḥ |
vidvanmayō viśēṣajñaḥ vidyānidhiranāmayaḥ || 3 ||
bhūtidō bhuvanatrātā bhayahā bhaktavatsalaḥ |
saptachandōmayaḥ pakṣiḥ surāsurasupūjitaḥ || 4 ||
bhujaṅgabhuk kacchapāśī daityahantā:’ruṇānujaḥ |
nigamātmā nirādhārō nistraiguṇyō nirañjanaḥ || 5 ||
nirvikalpaḥ parañjyōtiḥ parātparataraḥ paraḥ |
śubhāṅgaḥ śubhadaḥ śūraḥ sūkṣmarūpī br̥hattanuḥ || 6 ||
viṣāśī vijitātmā ca vijayō jayavardhanaḥ |
ajāsyō jagadīśaśca janārdanamahādhvajaḥ || 7 ||
ghanasantāpavicchēttā jarāmaraṇavarjitaḥ |
kalyāṇadaḥ kalātītaḥ kalādharasamaprabhaḥ || 8 ||
sōmapaḥ surasaṅghēśaḥ yajñāṅgō yajñabhūṣaṇaḥ |
vajrāṅgō varadō vandyō vāyuvēgō varapradaḥ || 9 ||
mahājavō vidārī ca manmathapriyabāndhavaḥ |
yajurnāmānuṣṭabhajaḥ mārakō:’surabhañjanaḥ || 10 ||
kālajñaḥ kamalēṣṭaśca kalidōṣanivāraṇaḥ |
stōmātmā ca trivr̥nmūrdhā bhūmā gāyatrilōcanaḥ || 11 ||
sāmagānarataḥ sragvī svacchandagatiragraṇīḥ |
vinatānandanaḥ śrīmān vijitārātisaṅkulaḥ || 12 ||
patadvariṣṭhaḥ sarvēśaḥ pāpahā pāpamōcakaḥ |
amr̥tāṁśō:’mr̥tavapuḥ ānandagatiragraṇīḥ || 13 ||
sudhākumbhadharaḥ śrīmān durdharō:’surabhañjanaḥ |
agrijijjayagōpaśca jagadāhlādakārakaḥ || 14 ||
garuḍō bhagavān stōtraḥ stōbhassvarṇavapu svarāṭ |
vidyunnibhō viśālāṅgō vinatādāsyamōcakaḥ || 15 ||
itīdaṁ paramaṁ guhyaṁ garuḍasya mahātmanaḥ |
nāmnāmaṣṭōttaraṁ puṇyaṁ pavitraṁ pāpanāśanam || 16 ||
gīyamānaṁ mayā gītaṁ viṣṇunā samudīritam |
sarvajñatvaṁ manōjñatvaṁ kāmarūpatvamēva vā || 17 ||
amaratvaṁ r̥ṣitvaṁ vā gandharvatvamathāpi vā |
aṇimādiguṇaṁ caiva aṣṭabhōgaṁ tathā bhavēt || 18 ||
idaṁ tu divyaṁ paramaṁ rahasyaṁ
sadā sujapyaṁ paramatmayōgibhiḥ |
manōharaṁ harṣakaraṁ sukhapradaṁ
phalapradaṁ mōkṣaphalapradaṁ ca || 19 ||
iti brahmāṇḍapurāṇāntargataṁ garuḍāṣṭōttaraśatanāmastōtram sampūrṇam |
See more śrī viṣṇu stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Kindly upload another version of Sri Garuda Ashtottara shatanama Stotram
Kindly upload another version of sri garuda astottara stotram