Sri Garuda Ashtottara Shatanama Stotram – śrī garuḍāṣṭōttaraśatanāma stōtram


śrīdēvyuvāca |
dēvadēva mahādēva sarvajña karuṇānidhē |
śrōtumicchāmi tārkṣyasya nāmnāmaṣṭōttaraṁ śatam |

īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi garuḍasya mahātmanaḥ |
nāmnāmaṣṭōttaraśataṁ pavitraṁ pāpanāśanam ||

asya śrīgaruḍanāmāṣṭōttaraśatamahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ garuḍō dēvatā praṇavō bījaṁ vidyā śaktiḥ vēdādiḥ kīlakaṁ pakṣirājaprītyarthē japē viniyōgaḥ |

dhyānam |
amr̥takalaśahastaṁ kāntisampūrṇadēhaṁ
sakalavibudhavandyaṁ vēdaśāstrairacintyam |
kanakarucirapakṣōddhūyamānāṇḍagōlaṁ
sakalaviṣavināśaṁ cintayētpakṣirājam ||

stōtram |
vainatēyaḥ khagapatiḥ kāśyapēyō mahābalaḥ |
taptakāñcanavarṇābhaḥ suparṇō harivāhanaḥ || 1 ||

chandōmayō mahātējāḥ mahōtsāhō mahābalaḥ |
brahmaṇyō viṣṇubhaktaśca kundēndudhavalānanaḥ || 2 ||

cakrapāṇidharaḥ śrīmān nāgārirnāgabhūṣaṇaḥ |
vidvanmayō viśēṣajñaḥ vidyānidhiranāmayaḥ || 3 ||

bhūtidō bhuvanatrātā bhayahā bhaktavatsalaḥ |
saptachandōmayaḥ pakṣiḥ surāsurasupūjitaḥ || 4 ||

bhujaṅgabhuk kacchapāśī daityahantā:’ruṇānujaḥ |
nigamātmā nirādhārō nistraiguṇyō nirañjanaḥ || 5 ||

nirvikalpaḥ parañjyōtiḥ parātparataraḥ paraḥ |
śubhāṅgaḥ śubhadaḥ śūraḥ sūkṣmarūpī br̥hattanuḥ || 6 ||

viṣāśī vijitātmā ca vijayō jayavardhanaḥ |
ajāsyō jagadīśaśca janārdanamahādhvajaḥ || 7 ||

ghanasantāpavicchēttā jarāmaraṇavarjitaḥ |
kalyāṇadaḥ kalātītaḥ kalādharasamaprabhaḥ || 8 ||

sōmapaḥ surasaṅghēśaḥ yajñāṅgō yajñabhūṣaṇaḥ |
vajrāṅgō varadō vandyō vāyuvēgō varapradaḥ || 9 ||

mahājavō vidārī ca manmathapriyabāndhavaḥ |
yajurnāmānuṣṭabhajaḥ mārakō:’surabhañjanaḥ || 10 ||

kālajñaḥ kamalēṣṭaśca kalidōṣanivāraṇaḥ |
stōmātmā ca trivr̥nmūrdhā bhūmā gāyatrilōcanaḥ || 11 ||

sāmagānarataḥ sragvī svacchandagatiragraṇīḥ |
vinatānandanaḥ śrīmān vijitārātisaṅkulaḥ || 12 ||

patadvariṣṭhaḥ sarvēśaḥ pāpahā pāpamōcakaḥ |
amr̥tāṁśō:’mr̥tavapuḥ ānandagatiragraṇīḥ || 13 ||

sudhākumbhadharaḥ śrīmān durdharō:’surabhañjanaḥ |
agrijijjayagōpaśca jagadāhlādakārakaḥ || 14 ||

garuḍō bhagavān stōtraḥ stōbhassvarṇavapu svarāṭ |
vidyunnibhō viśālāṅgō vinatādāsyamōcakaḥ || 15 ||

itīdaṁ paramaṁ guhyaṁ garuḍasya mahātmanaḥ |
nāmnāmaṣṭōttaraṁ puṇyaṁ pavitraṁ pāpanāśanam || 16 ||

gīyamānaṁ mayā gītaṁ viṣṇunā samudīritam |
sarvajñatvaṁ manōjñatvaṁ kāmarūpatvamēva vā || 17 ||

amaratvaṁ r̥ṣitvaṁ vā gandharvatvamathāpi vā |
aṇimādiguṇaṁ caiva aṣṭabhōgaṁ tathā bhavēt || 18 ||

idaṁ tu divyaṁ paramaṁ rahasyaṁ
sadā sujapyaṁ paramatmayōgibhiḥ |
manōharaṁ harṣakaraṁ sukhapradaṁ
phalapradaṁ mōkṣaphalapradaṁ ca || 19 ||

iti brahmāṇḍapurāṇāntargataṁ garuḍāṣṭōttaraśatanāmastōtram sampūrṇam |


See more śrī viṣṇu stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Garuda Ashtottara Shatanama Stotram – śrī garuḍāṣṭōttaraśatanāma stōtram

Leave a Reply

error: Not allowed