Purusha Sukta Sahita Sri Sukta Vidhana Puja – puruṣasūkta sahita śrīsūkta pūjā


puruṣasūkta sahita śrīsūkta pūjā

dhyānam –
{dhyāna ślokāḥ}
oṃ śrī ______ namaḥ dhyāyāmi |

āvāhanam –
[pu] oṃ sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |
sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā |
atya̍tiṣṭhaddaśāṅgu̱lam |
[śrī] oṃ hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||

oṃ śrī ______ namaḥ āvāhayāmi |

āsanam –
[pu] puru̍ṣa e̱vedagṃ sarvam̎ |
yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ |
ya̱danne̍nāti̱roha̍ti |
[śrī] tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
oṃ śrī ______ namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
[pu] e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ |
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ |
tri̱pāda̍syā̱mṛta̍ṃ di̱vi |
[śrī] a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||

oṃ śrī ______ namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
[pu] tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi |
[śrī] kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||

oṃ śrī ______ namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
[pu] tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ |
[śrī] ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||

oṃ śrī ______ namaḥ mukhe ācamanīyaṃ samarpayāmi |

pañcāmṛta snānam –
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||

oṃ śrī ______ namaḥ kṣīreṇa snapayāmi |

da̱dhi̱krāvṇo̍akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍mṣi tāriṣat ||

oṃ śrī ______ namaḥ dadhnā snapayāmi |

śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍: |
oṃ śrī ______ namaḥ ājyena snapayāmi |

madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ |
madhu̱nakta̍mu̱toṣa̍si̱ madhu̍ma̱t pārthi̍va̱g̱ṃraja̍: |
madhu̱dyaura̍stu naḥ pi̱tā |
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ |
oṃ śrī ______ namaḥ madhunā snapayāmi |

svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̎ya su̱havī̎tu nāmne |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ |
oṃ śrī ______ namaḥ śarkareṇa snapayāmi |

yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍: |
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ ||

oṃ śrī ______ namaḥ phalodakena snapayāmi |

snānam –
[pu] yatpuru̍ṣeṇa ha̱viṣā̎ |
de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ |
grī̱ṣma i̱dhmaśśa̱raddha̱viḥ |
[śrī] ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||

āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |

oṃ śrī ______ namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
[pu] sa̱ptāsyā̍sanpari̱dhaya̍: |
triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum |
[śrī] upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||

oṃ śrī ______ namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
[pu] taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ |
tena̍ de̱vā aya̍janta |
sā̱dhyā ṛṣa̍yaśca̱ ye |
[śrī] kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||

oṃ śrī ______ namaḥ yajñopavītaṃ samarpayāmi |

gandham –
[pu] tasmā̎dya̱jñātsa̍rva̱huta̍: |
sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ |
ā̱ra̱ṇyāngrā̱myāśca̱ ye |
[śrī] ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||

oṃ śrī ______ namaḥ divya śrī candanaṃ samarpayāmi |

ābharaṇam –
[pu] tasmā̎dya̱jñātsa̍rva̱huta̍: |
ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t |
yaju̱stasmā̍dajāyata |
[śrī] mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||

oṃ śrī ______ namaḥ sarvābharaṇāni samarpayāmi |

puṣpāṇi –
[pu] tasmā̱daśvā̍ ajāyanta |
ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t |
tasmā̎jjā̱tā a̍jā̱vaya̍: |
[śrī] ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ||

oṃ śrī ______ namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

dhūpam –
[pu] yatpuru̍ṣa̱ṃ vya̍dadhuḥ |
ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū |
kāvū̱rū pādā̍vucyete |
[śrī] āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||

oṃ śrī ______ namaḥ dhūpaṃ samarpayāmi |

dīpam –
[pu] brā̱hma̱ṇo̎’sya̱ mukha̍māsīt |
bā̱hū rā̍ja̱nya̍: kṛ̱taḥ |
ū̱rū tada̍sya̱ yadvaiśya̍: |
pa̱dbhyāgṃ śū̱dro a̍jāyata |
[śrī] ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm|
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||

oṃ śrī ______ namaḥ dīpaṃ samarpayāmi |

naivedyam –
[pu] ca̱ndramā̱ mana̍so jā̱taḥ |
cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ |
prā̱ṇādvā̱yura̍jāyata |
[śrī] ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ||

oṃ śrī ______ namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m | bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi |
pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
[pu] nābhyā̍ āsīda̱ntari̍kṣam |
śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan |
[śrī] tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||

oṃ śrī ______ namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
[pu] vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ |
[śrī] yaḥ śuci̱: praya̍to bhū̱tvā ju̱huyā̎dājya̱ manva̍ham |
śriya̍: pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍: sata̱taṃ ja̍pet ||

oṃ śrī ______ namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpam –
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate |
oṃ śrī ______ namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi |

ātmapradakṣiṇa namaskāram –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhimāṃ kṛpayā tubhyaṃ śaraṇāgatavatsale |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa janārdanā rakṣa rakṣa sureśvarī |
oṃ śrī ______ namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate ||

oṃ śrī ______ namaḥ sāṣṭāṅga namaskārāṃ samarpayāmi |

sarvopacārāḥ –
oṃ śrī ______ namaḥ chatraṃ ācchādayāmi |
oṃ śrī ______ namaḥ cāmarairvījayāmi |
oṃ śrī ______ namaḥ nṛtyaṃ darśayāmi |
oṃ śrī ______ namaḥ gītaṃ śrāvayāmi |
oṃ śrī ______ namaḥ āndolikānnārohayāmi |
oṃ śrī ______ namaḥ aśvānārohayāmi |
oṃ śrī ______ namaḥ gajānārohayāmi |
samasta rājopacārān devopacārān samarpayāmi |

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvara |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvara |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastute |

anayā puruṣasūkta sahita śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī ______ bhagavatī sarvātmikā śrī ______ suprītā suprasannā varadā bhavantu |

tīrthaprasāda svīkaraṇa –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī ______ pādodakaṃ pāvanaṃ śubham ||

śrī ______ namaḥ prasādaṃ śīrasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed