Sri Sukta Vidhana Purvaka Shodasopachara Puja – śrīsūkta vidhāna pūrvaka ṣoḍaśopacāra pūjā


dhyānam –
{dhyānaślokāḥ}
oṃ śrī ______ namaḥ dhyāyāmi .

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām .
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ..
oṃ śrī ______ namaḥ āvāhayāmi .

āsanam-
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ..
oṃ śrī ______ namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi .

pādyam-
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm .
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ..
oṃ śrī ______ namaḥ pādayo pādyaṃ samarpayāmi .

arghyam-
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm .
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ..
oṃ śrī ______ namaḥ hastayoḥ arghyaṃ samarpayāmi .

ācamanīyam-
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām .
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ..
oṃ śrī ______ namaḥ mukhe ācamanīyaṃ samarpayāmi .

pañcāmṛta snānam-
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam .
bhavā̱ vāja̍sya saṅga̱the ..
oṃ śrī ______ namaḥ kṣīreṇa snapayāmi .

da̱dhi̱krāvṇo̍akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: .
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍ṃhi tāriṣat ..
oṃ śrī ______ namaḥ dadhnā snapayāmi .

śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍: .
oṃ śrī ______ namaḥ ājyena snapayāmi .

madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ .
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ .
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍vagṃ raja̍: .
madhu̱dyaura̍stu naḥ pi̱tā .
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: .
mādhvī̱rgāvo̍ bhavantu naḥ .
oṃ śrī ______ namaḥ madhunā snapayāmi .

svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne .
svā̱durindrā̎ya su̱havī̎tu nāmne .
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ .
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ .
oṃ śrī ______ namaḥ śarkareṇa snapayāmi .

yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍: .
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ ..
oṃ śrī ______ namaḥ phalodakena snapayāmi .

snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ .
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ..

āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana .
ma̱heraṇā̍ya̱ cakṣa̍se .
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: .
u̱śa̱tīri̍va mā̱ta̍raḥ .
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha .
āpo̍ ja̱naya̍thā ca naḥ .
oṃ śrī ______ namaḥ śuddhodaka snānaṃ samarpayāmi .
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi .

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha .
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ..
oṃ śrī ______ namaḥ vastrayugmaṃ samarpayāmi .

yajñopavītam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham .
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ..
oṃ śrī ______ namaḥ yajñopavītaṃ samarpayāmi .

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m .
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ..
oṃ śrī ______ namaḥ divya śrī candanaṃ samarpayāmi .
oṃ śrī ______ namaḥ haridrā kuṅkuma kajjala kastūrī gorocanādi sugandha dravyāṇi samarpayāmi .

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi .
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ..
oṃ śrī ______ namaḥ sarvābharaṇāni samarpayāmi .

puṣpāṇi –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama .
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm .. 11 ..
oṃ śrī ______ namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi .

dhūpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe .
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ..
oṃ śrī ______ namaḥ dhūpaṃ samarpayāmi .

dīpam-
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ..
oṃ śrī ______ namaḥ dīpaṃ samarpayāmi .

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm .
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ..
oṃ śrī ______ namaḥ naivedyaṃ samarpayāmi .

oṃ bhūrbhuva̍ssuva̍: . tatsa̍vitu̱rvare̎ṇya̱m . bha̱rgo̍ de̱vasya̍ dhī̱mahi .
dhiyo̱ yona̍: praco̱dayā̎t ..

satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu . a̱mṛ̱to̱pa̱stara̍ṇamasi .
oṃ prā̱ṇāya̱ svāhā̎ . oṃ a̱pā̱nāya̱ svāhā̎ . oṃ vyā̱nāya̱ svāhā̎ .
oṃ u̱dā̱nāya̱ svāhā̎ . oṃ sa̱mā̱nāya̱ svāhā̎ .
madhye madhye pānīyaṃ samarpayāmi . a̱mṛ̱tā̱pi̱dhā̱nama̍si .
uttarāpośanaṃ samarpayāmi . hastau prakṣālayāmi . pādau prakṣālayāmi . śuddhācamanīyaṃ samarpayāmi .

tāmbūlam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ..
oṃ śrī ______ namaḥ tāmbūlaṃ samarpayāmi .

nīrājanam –
yaḥ śuci̱: praya̍to bhū̱tvā ju̱huyā̎dājya̱ manva̍ham .
śriya̍: pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍: sata̱taṃ ja̍pet ..
oṃ śrī ______ namaḥ karpūra nīrājanaṃ samarpayāmi .
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi . namaskaromi .

mantrapuṣpam –
oṃ śrī ______ namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi .

ātmapradakṣiṇa namaskārān –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade .
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava .
trāhimāṃ kṛpayā devī śaraṇāgatavatsale .
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama .
tasmātkāruṇya bhāvena rakṣa rakṣa sureśvarī .
oṃ śrī ______ namaḥ ātmapradakṣiṇa namaskārān samarpayāmi .

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā .
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate ..
oṃ śrī ______ namaḥ sāṣṭāṅga namaskārāṃ samarpayāmi .

sarvopacārāḥ –
oṃ śrī ______ namaḥ chatraṃ ācchādayāmi .
oṃ śrī ______ namaḥ cāmarairvījayāmi .
oṃ śrī ______ namaḥ nṛtyaṃ darśayāmi .
oṃ śrī ______ namaḥ gītaṃ śrāvayāmi .
oṃ śrī ______ namaḥ āndolikānnārohayāmi .
oṃ śrī ______ namaḥ aśvānārohayāmi .
oṃ śrī ______ namaḥ gajānārohayāmi .
samasta rājñīyopacārān devyopacārān samarpayāmi .

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā .
dāso’yamiti māṃ matvā kṣamasva parameśvarī .
āvāhanaṃ na jānāmi na jānāmi visarjanam .
pūjāvidhiṃ na jānāmi kṣamasva parameśvarī .
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī .
yatpūjitaṃ mayā devī paripūrṇaṃ tadastu te .

anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavatī sarvātmikā śrī ______ suprītā suprasannā varadā bhavantu ..

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam ..
samastapāpakṣayakaraṃ śrī ______ pādodakaṃ pāvanaṃ śubham ..

śrī ______ namaḥ prasādaṃ śīrasā gṛhṇāmi .

oṃ śāntiḥ śāntiḥ śāntiḥ .


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed