Sri Adisesha Stavam – śrī ādiśēṣa stavam


śrīmadviṣṇupadāmbhōja pīṭhāyuta phaṇātalam |
śēṣatvaika svarūpaṁ taṁ ādiśēṣamupāsmahē || 1 ||

anantāṁ dadhataṁ śīrṣaiḥ anantaśayanāyitam |
anantē ca padē bhāntaṁ taṁ anantamupāsmahē || 2 ||

śēṣē śriyaḥpatistasya śēṣabhūtaṁ carācaram |
prathamōdāhr̥tiṁ tatra śrīmantaṁ śēṣamāśrayē || 3 ||

vandē sahasrasthūṇākhya śrīmahāmaṇimaṇḍapam |
phaṇā sahasraratnaughaiḥ dīpayantaṁ phaṇīśvaram || 4 ||

śēṣaḥ siṁhāsanī bhūtvā chatrayitvā phaṇāvalim |
vīrāsanēnōpaviṣṭē śrīśē:’sminnadhikaṁ babhau || 5 ||

paryaṅkīkr̥tya bhōgaṁ svaṁ svapantaṁ tatra mādhavam |
sēvamānaṁ sahasrākṣaṁ nāgarājamupāsmahē || 6 ||

śaradabhraruciḥ svāṅka śayita śyāmasundarā |
śēṣasya mūrtirābhāti caitraparva śaśāṅkavat || 7 ||

saumitrī bhūya rāmasya guṇairdāsyamupāgataḥ |
śēṣatvānuguṇaṁ śēṣaḥ tasyāsīnnityakiṅkaraḥ || 8 ||

attvālōkān layāmbōdhau yadā śiśayiṣurhariḥ |
vaṭapatratanuḥ śēṣaḥ talpaṁ tasyābhavattadā || 9 ||

pādukībhūta rāmasya tadājñāṁ paripālayan |
pāratantryē:’ti śēṣē tvaṁ śēṣa tāṁ jānakīmapi || 10 ||

ciraṁ vihr̥tya vipinē sukhaṁ svapitumicchatōḥ |
sītārāghavayōrāsēdupadhānāṁ phaṇīśvaraḥ || 11 ||

dēvakīgarbhamāviśya harēstrātāsi śēṣa bhōḥ |
satsantānārthinastasmāt tvatpratiṣṭāṁ vitanvatē || 12 ||

gr̥hītvā svaśiśuṁ yāti vasudēvē vrajaṁ drutam |
varṣa trī bhūya śēṣa tvaṁ taṁ rirakṣiṣuranvagāḥ || 13 ||

prasūnadbhiḥ phaṇāratnaiḥ nikuñjē bhūya bhōgirāṭ |
rādhāmādhavayōrāsīt saṅkētasthānamuttamam || 14 ||

bhagavacchēṣabhūtaistvaṁ aśēṣaiḥ śēṣa gīyasē |
ādiśēṣa iti śrīmān sārthakaṁ nāma tē tataḥ || 15 ||

anantaścāsmi nāgānāṁ iti gītāsu sannutaḥ |
anantō:’nantakaiṅkarya sampadāpyētyananta tām || 16 ||

ahō vividharō:’pyēṣaḥ śēṣaḥ śrīpati sēvanāt |
sahasraśīrṣyō:’nantō:’bhūt sahasrākṣaḥ sahasrapāt || 17 ||

harēḥ śrīpāda cihnāni dhattē śīrṣaiḥ phaṇīśvaraḥ |
cihnāni svāminō dāsaiḥ dhartavyāniti bōdhayan || 18 ||

ananta sēvinaḥ sarvē jīrṇāṁ tvacamivōragaḥ |
vimucya viṣayāsaktiṁ śēṣatvē kurvatē ratim || 19 ||

śrī śrīśanāya sāhasrīṁ yugapatparikīrtayan |
sahasravadanaḥ śēṣō nūnaṁ dvirasanō:’bhavat || 20 ||

anyōnya vairamutsr̥jya phaṇīśvara khagēśvarau |
śayanaṁ vāhanaṁ viṣṇōḥ abhūtāṁ tvatpadāśrayau || 21 ||

vapuḥ śabdamanōdōṣānvirasya śr̥tigōcaram |
darśayantaṁ parabrahmaṁ taṁ śēṣaṁ samupāsmahē || 22 ||

śēṣatalpēna raṅgēśaḥ śēṣādrau vēṅkaṭēśvaraḥ |
hasti kālēśvaraḥ śēṣa bhūṣaṇēna virājatē || 23 ||

bhavatpādukātvaṁ tē mahattvā pādukō guṇaḥ |
śirasā dhārayanti tvāṁ bhaktyā śēṣayaḥ sa mē || 24 ||

bhāgavata śēṣatāyāḥ mahattvamāvēdayannayaṁ śēṣaḥ |
gururasya vāmapādē viṣṇōrvāhasya vīrakaṭakamābhūt || 25 ||

śēṣaḥ pītāmbaraṁ viṣṇōḥ tadviṣṇudhr̥tamambaram |
śēṣavastramiti khyātyā bhakta sammānyatāṁ gatam || 26 ||

durmatiṁ jananīṁ tyaktvā śrīpatiṁ śaraṇaṁ gataḥ |
tēna dattvābhayō:’nantaḥ tasyāsēnnityakiṅkaraḥ || 27 ||

gargāya munayē jyōtirvidyāṁ yaḥ samupādiśat |
dēvarṣigaṇasampūjyaṁ taṁ anantamupāsmahē || 28 ||

vandē:’nantaṁ mudābhāntaṁ rucā śvētaṁ surārcitam |
haripādābja śaraṇaṁ tadīyāsyābja tōṣaṇam || 29 ||

śrīmatē viṣṇubhaktāya śaṅkhacakrādidhāriṇē |
vāruṇī kīrti sahitāyānantāyāstu maṅgalam || 30 ||

imaṁ stutiṁ anantasya bhaktyā nityaṁ paṭhanti yē |
sarpabādhā na tēṣāṁ syāt putriṇaḥ syuḥ harēḥ priyāḥ || 31 ||

iti śrīādiśēṣa stavam ||


See more śrī viṣṇu stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed