Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kuñjaracarmakr̥tāmbaramamburuhāsanamādhavagēyaguṇaṁ
śaṅkaramantakamānaharaṁ smaradāhakalōcanamēṇadharam |
sāñjaliyōgipatañjalisannutamindukalādharamabjamukhaṁ
mañjulaśiñjitarañjitakuñcitavāmapadaṁ bhaja nr̥tyapatim || 1 ||
piṅgalatuṅgajaṭāvalibhāsuragaṅgamamaṅgalanāśakaraṁ
puṅgavavāhamumāṅgadharaṁ ripubhaṅgakaraṁ suralōkanatam |
bhr̥ṅgavinīlagalaṁ gaṇanāthasutaṁ bhaja mānasa pāpaharaṁ
maṅgaladaṁ vararaṅgapatiṁ bhavasaṅgaharaṁ dhanarājasakham || 2 ||
pāṇinisūtravinirmitikāraṇapāṇilasaḍḍamarūttharavaṁ
mādhavanāditamardalanirgatanādalayōddhr̥tavāmapadam |
sarvajagatpralayaprabhuvahnivirājitapāṇimumālasitaṁ
pannagabhūṣaṇamunnatasannutamānama mānasa sāmbaśivam || 3 ||
caṇḍaguṇānvitamaṇḍalakhaṇḍanapaṇḍitamindukalākalitaṁ
daṇḍadharāntakadaṇḍakaraṁ varatāṇḍavamaṇḍitahēmasabham |
aṇḍakarāṇḍajavāhasakhaṁ nama pāṇḍavamadhyamamōdakaraṁ
kuṇḍalaśōbhitagaṇḍatalaṁ munivr̥ndanutaṁ sakalāṇḍadharam || 4 ||
vyāghrapadānatamugratarāsuravigrahamardipadāmburuhaṁ
śakramukhāmaravargamanōharanr̥tyakaraṁ śrutinutyaguṇam |
vyagrataraṅgitadēvadhunīdhr̥tagarvaharāyatakēśacayaṁ
bhārgavarāvaṇapūjitamīśamumāramaṇaṁ bhaja śūladharam || 5 ||
āsuraśaktivināśakaraṁ bahubhāsurakāyamanaṅgaripuṁ
bhūsurasēvitapādasarōruhamīśvaramakṣaramukṣadhr̥tam |
bhāskaraśītakarākṣamanāturamāśvaravindapadaṁ bhaja taṁ
naśvarasaṁsr̥timōhavināśamahaskaradantanipātakaram || 6 ||
bhūtikaraṁ sitabhūtidharaṁ gatanītiharaṁ varagītinutaṁ
bhaktiyutōttamamuktikaraṁ samaśaktiyutaṁ śubhabhuktikaram |
bhadrakarōttamanāmayutaṁ śrutisāmanutaṁ nama sōmadharaṁ
stutyaguṇaṁ bhaja nityamagādhabhavāmbudhitārakanr̥tyapatim || 7 ||
śūladharaṁ bhavajālaharaṁ niṭilāgnidharaṁ jaṭilaṁ dhavalaṁ
nīlagalōjjvalamaṅgalasadgirirājasutāmr̥dupāṇitalam |
śailakulādhipamaulinataṁ chalahīnamupaimi kapāladharaṁ
kālaviṣāśamanantamilānutamadbhutalāsyakaraṁ giriśam || 8 ||
cittaharātulanr̥ttapatipriyavr̥ttakr̥tōttamagītimimāṁ
prātarumāpatisannidhigō yadi gāyati bhaktiyutō manasi |
sarvasukhaṁ bhuvi tasya bhavatyamarādhipadurlabhamatyadhikaṁ
nāsti punarjanirēti ca dhāma sa śāmbhavamuttamamōdakaram || 9 ||
iti śrī naṭarājāṣṭakam |
See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.