Sri Nataraja Ashtakam – śrī naṭarājāṣṭakam


kuñjaracarmakr̥tāmbaramamburuhāsanamādhavagēyaguṇaṁ
śaṅkaramantakamānaharaṁ smaradāhakalōcanamēṇadharam |
sāñjaliyōgipatañjalisannutamindukalādharamabjamukhaṁ
mañjulaśiñjitarañjitakuñcitavāmapadaṁ bhaja nr̥tyapatim || 1 ||

piṅgalatuṅgajaṭāvalibhāsuragaṅgamamaṅgalanāśakaraṁ
puṅgavavāhamumāṅgadharaṁ ripubhaṅgakaraṁ suralōkanatam |
bhr̥ṅgavinīlagalaṁ gaṇanāthasutaṁ bhaja mānasa pāpaharaṁ
maṅgaladaṁ vararaṅgapatiṁ bhavasaṅgaharaṁ dhanarājasakham || 2 ||

pāṇinisūtravinirmitikāraṇapāṇilasaḍḍamarūttharavaṁ
mādhavanāditamardalanirgatanādalayōddhr̥tavāmapadam |
sarvajagatpralayaprabhuvahnivirājitapāṇimumālasitaṁ
pannagabhūṣaṇamunnatasannutamānama mānasa sāmbaśivam || 3 ||

caṇḍaguṇānvitamaṇḍalakhaṇḍanapaṇḍitamindukalākalitaṁ
daṇḍadharāntakadaṇḍakaraṁ varatāṇḍavamaṇḍitahēmasabham |
aṇḍakarāṇḍajavāhasakhaṁ nama pāṇḍavamadhyamamōdakaraṁ
kuṇḍalaśōbhitagaṇḍatalaṁ munivr̥ndanutaṁ sakalāṇḍadharam || 4 ||

vyāghrapadānatamugratarāsuravigrahamardipadāmburuhaṁ
śakramukhāmaravargamanōharanr̥tyakaraṁ śrutinutyaguṇam |
vyagrataraṅgitadēvadhunīdhr̥tagarvaharāyatakēśacayaṁ
bhārgavarāvaṇapūjitamīśamumāramaṇaṁ bhaja śūladharam || 5 ||

āsuraśaktivināśakaraṁ bahubhāsurakāyamanaṅgaripuṁ
bhūsurasēvitapādasarōruhamīśvaramakṣaramukṣadhr̥tam |
bhāskaraśītakarākṣamanāturamāśvaravindapadaṁ bhaja taṁ
naśvarasaṁsr̥timōhavināśamahaskaradantanipātakaram || 6 ||

bhūtikaraṁ sitabhūtidharaṁ gatanītiharaṁ varagītinutaṁ
bhaktiyutōttamamuktikaraṁ samaśaktiyutaṁ śubhabhuktikaram |
bhadrakarōttamanāmayutaṁ śrutisāmanutaṁ nama sōmadharaṁ
stutyaguṇaṁ bhaja nityamagādhabhavāmbudhitārakanr̥tyapatim || 7 ||

śūladharaṁ bhavajālaharaṁ niṭilāgnidharaṁ jaṭilaṁ dhavalaṁ
nīlagalōjjvalamaṅgalasadgirirājasutāmr̥dupāṇitalam |
śailakulādhipamaulinataṁ chalahīnamupaimi kapāladharaṁ
kālaviṣāśamanantamilānutamadbhutalāsyakaraṁ giriśam || 8 ||

cittaharātulanr̥ttapatipriyavr̥ttakr̥tōttamagītimimāṁ
prātarumāpatisannidhigō yadi gāyati bhaktiyutō manasi |
sarvasukhaṁ bhuvi tasya bhavatyamarādhipadurlabhamatyadhikaṁ
nāsti punarjanirēti ca dhāma sa śāmbhavamuttamamōdakaram || 9 ||

iti śrī naṭarājāṣṭakam |


See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed