Ayodhya Kanda Sarga 35 – ayōdhyākāṇḍa pañcatriṁśaḥ sargaḥ (35)


|| sumantragarhaṇam ||

tatō nirdhūya sahasā śirō niḥśvasya cāsakr̥t |
pāṇiṁ pāṇau viniṣpiṣya dantānkaṭakaṭāpya ca || 1 ||

lōcanē kōpasaṁraktē varṇaṁ pūrvōcitaṁ jahat |
kōpābhibhūtaḥ sahasā santāpamaśubhaṁ gataḥ || 2 ||

manaḥ samīkṣamāṇaśca sūtō daśarathasya saḥ |
kampayanniva kaikēyyā hr̥dayaṁ vākcharaiḥ śitaiḥ || 3 ||

vākyavajrairanupamairnirbhindanniva cāśugaiḥ |
kaikēyyāḥ sarvamarmāṇi sumantraḥ pratyabhāṣata || 4 ||

yasyāstava patistyaktō rājā daśarathaḥ svayam |
bhartā sarvasya jagataḥ sthāvarasya carasya ca || 5 ||

na hyakāryatamaṁ kiñcittava dēvīha vidyatē |
patighnīṁ tvāmahaṁ manyē kulaghnīmapi cāntataḥ || 6 ||

yanmahēndramivājayyaṁ duṣprakampyamivācalam |
mahōdadhimivākṣōbhyaṁ santāpayasi karmabhiḥ || 7 ||

mā:’vamaṁsthā daśarathaṁ bhartāraṁ varadaṁ patim |
bharturicchā hi nārīṇāṁ putrakōṭyā viśiṣyatē || 8 ||

yathāvayō hi rājyāni prāpnuvanti nr̥pakṣayē |
ikṣvākukulanāthē:’smiṁstallōpayitumicchasi || 9 ||

rājā bhavatu tē putrō bharataḥ śāstu mēdinīm |
vayaṁ tatra gamiṣyāmō yatra rāmō gamiṣyati || 10 ||

na hi tē viṣayē kaścidbrāhmaṇō vastumarhati |
tādr̥śaṁ tvamamaryādamadya karma cikīrṣasi || 11 ||

āścaryamiva paśyāmi yasyāstē vr̥ttamīdr̥śam |
ācarantyā na vivr̥tā sadyō bhavati mēdinī || 12 ||

mahābrahmarṣisr̥ṣṭā hi jvalantō bhīmadarśanāḥ |
dhigvāgdaṇḍā na hiṁsanti rāmapravrājanē sthitām || 13 ||

āmraṁ chitvā kuṭhārēna nimbaṁ paricarēttu yaḥ |
yaścainaṁ payasā siñcēnnaivāsya madhurō bhavēt || 14 ||

abhijātaṁ hi tē manyē yathā mātustathaiva ca |
na hi nimbātsravētkṣaudraṁ lōkē nigaditaṁ vacaḥ || 15 ||

tava māturasadgrāhaṁ vidmaḥ pūrvaṁ yathā śrutam |
pitustē varadaḥ kaściddadau varamanuttamam || 16 ||

sarvabhūtarutaṁ tasmātsañjajñē vasudhādhipaḥ |
tēna tiryaggatānāṁ ca bhūtānāṁ viditaṁ vacaḥ || 17 ||

tatō jr̥mbhasya śayanē virutādbhūrivarcasaḥ |
pitustē viditō bhāvaḥ sa tatra bahudhāhasat || 18 ||

tatra tē jananī kruddhā mr̥tyupāśamabhīpsatī |
hāsaṁ tē nr̥patē saumya jijñāsāmīti cābravīt || 19 ||

nr̥paścōvāca tāṁ dēvīṁ dēvi śaṁsāmi tē yadi |
tatō mē maraṇaṁ sadyō bhaviṣyati na saṁśayaḥ || 20 ||

mātā tē pitaraṁ dēvi tataḥ kēkayamabravīt |
śaṁsa mē jīva vā mā vā na māmapahasiṣyasi || 21 ||

priyayā ca tathōktaḥ sankēkayaḥ pr̥thivīpatiḥ |
tasmai taṁ varadāyārthaṁ kathayāmāsa tattvataḥ || 22 ||

tataḥ sa varadaḥ sādhū rājānaṁ pratyabhāṣata |
mriyatāṁ dhvaṁsatāṁ vēyaṁ mā kr̥thāstvaṁ mahīpatē || 23 ||

sa tacchrutvā vacastasya prasannamanasō nr̥paḥ |
mātaraṁ tē nirasyāśu vijahāra kubēravat || 24 ||

tathā tvamapi rājānaṁ durjanācaritē pathi |
asadgrāhamimaṁ mōhātkuruṣē pāpadarśini || 25 ||

satyaścādya pravādō:’yaṁ laukikaḥ pratibhāti mā |
pitr̥̄nsamanujāyantē narā mātaramaṅganāḥ || 26 ||

naivaṁ bhava gr̥hāṇēdaṁ yadāha vasudhādhipaḥ |
bharturicchāmupāsvēha janasyāsya gatirbhava || 27 ||

mā tvaṁ prōtsāhitā pāpairdēvarājasamaprabham |
bhartāraṁ lōkabhartāramasaddharmamupādadhāḥ || 28 ||

na hi mithyā pratijñātaṁ kariṣyati tavānaghaḥ |
śrīmāndaśarathō rājā dēvi rājīvalōcanaḥ || 29 ||

jyēṣṭhō vadānyaḥ karmaṇyaḥ svadharmasyābhirakṣitā |
rakṣitā jīvalōkasya brūhi rāmō:’bhiṣicyatām || 30 ||

parivādō hi tē dēvi mahām̐llōkē cariṣyati |
yadi rāmō vanaṁ yāti vihāya pitaraṁ nr̥pam || 31 ||

sa rājyaṁ rāghavaḥ pātu bhava tvaṁ vigatajvarā |
na hi tē rāghavādanyaḥ kṣamaḥ puravarē vasēt || 32 ||

rāmē hi yauvarājyasthē rājā daśarathō vanam |
pravēkṣyati mahēṣvāsaḥ pūrvavr̥ttamanusmaran || 33 ||

iti sāntvaiśca tīkṣṇaiśca kaikēyīṁ rājasaṁsadi |
sumantraḥ kṣōbhayāmāsa bhūya ēva kr̥tāñjaliḥ || 34 ||

naiva sā kṣubhyatē dēvī na ca sma paridūyatē |
na cāsyā mukhavarṇasya vikriyā lakṣyatē tadā || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||

ayōdhyākāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed