Ayodhya Kanda Sarga 34 – ayōdhyākāṇḍa catustriṁśaḥ sargaḥ (34)


|| daśarathasamāśvāsanam ||

tataḥ kamalapatrākṣaḥ śyāmō nirudarō mahān |
uvāca rāmastaṁ sūtaṁ piturākhyāhi māmiti || 1 ||

sa rāmaprēṣitaḥ kṣipraṁ santāpakaluṣēndriyaḥ |
praviśya nr̥patiṁ sūtō niḥśvasantaṁ dadarśa ha || 2 ||

uparaktamivādityaṁ bhasmacchannamivānalam |
taṭākamiva nistōyamapaśyajjagatīpatim || 3 ||

ālōkya tu mahāprājñaḥ paramākulacētasam |
rāmamēvānuśōcantaṁ sūtaḥ prāñjalirāsadat || 4 ||

taṁ vardhayitvā rājānaṁ sūtaḥ pūrvaṁ jayāśiṣā |
bhayaviklabayā vācā mandayā ślakṣṇamabravīt || 5 ||

ayaṁ sa puruṣavyāghrō dvāri tiṣṭhati tē sutaḥ |
brāhmaṇēbhyō dhanaṁ dattvā sarvaṁ caivōpajīvinām || 6 ||

sa tvā paśyatu bhadraṁ tē rāmaḥ satyaparākramaḥ |
sarvānsuhr̥da āpr̥cchya tvāmidānīṁ didr̥kṣatē || 7 ||

gamiṣyati mahāraṇyaṁ taṁ paśya jagatīpatē |
vr̥taṁ rājaguṇaiḥ sarvairādityamiva raśmibhiḥ || 8 ||

sa satyavādī dharmātmā gāmbhīryātsāgarōpamaḥ |
ākāśa iva niṣpaṅkō narēndraḥ pratyuvāca tam || 9 ||

sumantrānaya mē dārānyē kēcidiha māmakāḥ |
dāraiḥ parivr̥taḥ sarvairdraṣṭumicchāmi rāghavam || 10 || [dhārmikam]

sō:’ntaḥpuramatītyaiva striyastā vākyamabravīt |
āryāhvayati vō rājā:’gamyatāṁ tatra mā ciram || 11 ||

ēvamuktāḥ striyaḥ sarvāḥ sumantrēṇa nr̥pājñayā |
pracakramustadbhavanaṁ bharturājñāya śāsanam || 12 ||

ardhasaptaśatāstāstu pramadāstāmralōcanāḥ |
kausalyāṁ parivāryātha śanairjagmurdhr̥tavratāḥ || 13 ||

āgatēṣu ca dārēṣu samavēkṣya mahīpatiḥ |
uvāca rājā taṁ sūtaṁ sumantrānaya mē sutam || 14 ||

sa sūtō rāmamādāya lakṣmaṇaṁ maithilīṁ tadā |
jagāmābhimukhastūrṇaṁ sakāśaṁ jagatīpatēḥ || 15 ||

sa rājā putramāyāntaṁ dr̥ṣṭvā dūrātkr̥tāñjalim |
utpapātāsanāttūrṇamārtaḥ strījanasaṁvr̥taḥ || 16 ||

sō:’bhidudrāva vēgēna rāmaṁ dr̥ṣṭvā viśāṁ-patiḥ |
tamasamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ || 17 ||

taṁ rāmō:’bhyapatatkṣipraṁ lakṣmaṇaśca mahārathaḥ |
visañjñamiva duḥkhēna saśōkaṁ nr̥patiṁ tadā || 18 ||

strīsahasraninādaśca sañjajñē rājavēśmani |
hā hā rāmēti sahasā bhūṣaṇadhvanimūrchitaḥ || 19 ||

taṁ pariṣvajya bāhubhyāṁ tāvubhau rāmalakṣmaṇau |
paryaṅkē sītayā sārdhaṁ rudantaḥ samavēśayan || 20 ||

atha rāmō muhūrtēna labdhasañjñaṁ mahīpatim |
uvāca prāñjalirbhūtvā śōkārṇavapariplutam || 21 ||

āpr̥cchē tvāṁ mahārāja sarvēṣāmīśvarō:’si naḥ |
prasthitaṁ daṇḍakāraṇyaṁ paśya tvaṁ kuśalēna mām || 22 ||

lakṣmaṇaṁ cānujānīhi sītā cānvēti māṁ vanam |
kāraṇairbahubhistathyairvāryamāṇau na cēcchataḥ || 23 ||

anujānīhi sarvānnaḥ śōkamutsr̥jya mānada |
lakṣmaṇaṁ māṁ ca sītāṁ ca prajāpatiriva prajāḥ || 24 ||

pratīkṣamāṇamavyagramanujñāṁ jagatīpatēḥ |
uvāca rājā samprēkṣya vanavāsāya rāghavam || 25 ||

ahaṁ rāghava kaikēyyā varadānēna mōhitaḥ |
ayōdhyāyāstvamēvādya bhava rājā nigr̥hya mām || 26 ||

ēvamuktō nr̥patinā rāmō dharmabhr̥tāṁ varaḥ |
pratyuvācāñjaliṁ kr̥tvā pitaraṁ vākyakōvidaḥ || 27 ||

bhavānvarṣasahasrāya pr̥thivyā nr̥patē patiḥ |
ahaṁ tvaraṇyē vatsyāmi na mē kāryaṁ tvayā:’nr̥tam || 28 ||

nava pañca ca varṣāṇi vanavāsē vihr̥tya tē |
punaḥ pādau grahīṣyāmi pratijñāntē narādhipa || 29 ||

rudannārtaḥ priyaṁ putraṁ satyapāśēna samyataḥ |
kaikēyyā cōdyamānastu mithō rājā tamabravīt || 30 ||

śrēyasē vr̥ddhayē tāta punarāgamanāya ca |
gacchasvāriṣṭamavyagraḥ panthānamakutōbhayam || 31 ||

na hi satyātmanastāta dharmābhimanasastava |
vinivartayituṁ buddhiḥ śakyatē raghunandana || 32 ||

adya tvidānīṁ rajanīṁ putra mā gaccha sarvathā |
ēkāhadarśanēnāpi sādhu tāvaccarāmyaham || 33 ||

mātaraṁ māṁ ca sampaśyanvasēmāmadya śarvarīm |
tarpitaḥ sarvakāmaistvaṁ śvaḥ kālē sādhayiṣyasi || 34 ||

duṣkaraṁ kriyatē putra sarvathā rāghava tvayā |
matpriyārthaṁ priyāṁstyaktvā yadyāsi vijanaṁ vanam || 35 ||

na caitanmē priyaṁ putra śapē satyēna rāghava |
channayā calitastvasmi striyā channāgnikalpayā || 36 ||

vañcanā yā tu labdhā mē tāṁ tvaṁ nistartumicchasi |
anayā vr̥ttasādinyā kaikēyyā:’bhipracōditaḥ || 37 ||

na caitadāścaryatamaṁ yattvaṁ jyēṣṭhaḥ sutō mama |
apānr̥takathaṁ putra pitaraṁ kartumicchasi || 38 ||

atha rāmastathā śrutvā piturārtasya bhāṣitam |
lakṣmaṇēna saha bhrātrā dīnō vacanamabravīt || 39 ||

prāpsyāmi yānadya guṇānkō mē śvastānpradāsyati |
upakramaṇamēvātaḥ sarvakāmairahaṁ vr̥ṇē || 40 ||

iyaṁ sarāṣṭrā sajanā dhanadhānyasamākulā |
mayā visr̥ṣṭā vasudhā bharatāya pradīyatām || 41 ||

vanavāsakr̥tā buddhirna ca mē:’dya caliṣyati |
yastuṣṭēna varō dattaḥ kaikēyyai varada tvayā || 42 ||

dīyatāṁ nikhilēnaiva satyastvaṁ bhava pārthiva |
ahaṁ nidēśaṁ bhavatō yathōktamanupālayan || 43 ||

caturdaśa samā vatsyē vanē vanacaraiḥ saha |
mā vimarśō vasumatī bharatāya pradīyatām || 44 ||

na hi mē kāṅkṣitaṁ rājyaṁ sukhamātmani vā priyam |
yathānidēśaṁ kartuṁ vai tavaiva raghunandana || 45 ||

apagacchatu tē duḥkhaṁ mā bhūrbāṣpapariplutaḥ |
na hi kṣubhyati durdharṣaḥ samudraḥ saritāṁ patiḥ || 46 ||

naivāhaṁ rājyamicchāmi na sukhaṁ na ca maithilīm |
naiva sarvānimānkāmānna svargaṁ naiva jīvitam || 47 ||

tvāmahaṁ satyamicchāmi nānr̥taṁ puruṣarṣabha |
pratyakṣaṁ tava satyēna sukr̥tēna ca tē śapē || 48 ||

na ca śakyaṁ mayā tāta sthātuṁ kṣaṇamapi prabhō |
sa śōkaṁ dhārayasvēmaṁ na hi mē:’sti viparyayaḥ || 49 ||

arthitō hyasmi kaikēyyā vanaṁ gacchēti rāghava |
mayā cōktaṁ vrajāmīti tatsatyamanupālayē || 50 ||

mā cōtkaṇṭhāṁ kr̥thā dēva vanē raṁsyāmahē vayam |
praśāntahariṇākīrṇē nānāśakunināditē || 51 ||

pitā hi daivataṁ tāta dēvatānāmapi smr̥tam |
tasmāddaivatamityēva kariṣyāmi piturvacaḥ || 52 ||

caturdaśasu varṣēṣu gatēṣu narasattama |
punardrakṣyasi māṁ prāptaṁ santāpō:’yaṁ vimucyatām || 53 ||

yēna saṁstambhanīyō:’yaṁ sarvō bāṣpagalō janaḥ |
sa tvaṁ puruṣaśārdūla kimarthaṁ vikriyāṁ gataḥ || 54 ||

puraṁ ca rāṣṭraṁ ca mahī ca kēvalā
mayā nisr̥ṣṭā bharatāya dīyatām |
ahaṁ nidēśaṁ bhavatō:’nupālaya-
-nvanaṁ gamiṣyāmi cirāya sēvitum || 55 ||

mayā nisr̥ṣṭāṁ bharatō mahīmimāṁ
saśailaṣaṇḍāṁ sapurāṁ sakānanām |
śivāṁ susīmāmanuśāstu kēvalaṁ
tvayā yaduktaṁ nr̥patē tathā:’stu tat || 56 ||

na mē tathā pārthiva dhīyatē manō
mahatsu kāmēṣu na cātmanaḥ priyē |
yathā nidēśē tava śiṣṭasammatē
vyapaitu duḥkhaṁ tava matkr̥tē:’nagha || 57 ||

tadadya naivānagha rājyamavyayaṁ
na sarvakāmānna sukhaṁ na maithilīm |
na jīvitaṁ tvāmanr̥tēna yōjaya-
-nvr̥ṇīya satyaṁ vratamastu tē tathā || 58 ||

phalāni mūlāni ca bhakṣayanvanē
girīṁśca paśyansaritaḥ sarāṁsi ca |
vanaṁ praviśyaiva vicitrapādapaṁ
sukhī bhaviṣyāmi tavāstu nirvr̥tiḥ || 59 ||

ēvaṁ sa rājā vyasanābhipannaḥ
śōkēna duḥkhēna ca tāmyamānaḥ |
āliṅgya putraṁ suvinaṣṭasañjñō
mōhaṁ gatō naiva cicēṣṭa kiñcit || 60 ||

dēvyastataḥ saṁruruduḥ samētā-
-stāṁ varjayitvā naradēvapatnīm |
rudansumantrō:’pi jagāma mūrchāṁ
hāhākr̥taṁ tatra babhūva sarvam || 61 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catustriṁśaḥ sargaḥ || 34 ||

ayōdhyākāṇḍa pañcatriṁśaḥ sargaḥ (35) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed