Ayodhya Kanda Sarga 33 – ayōdhyākāṇḍa trayastriṁśaḥ sargaḥ (33)


|| pauravākyam ||

dattvā tu saha vaidēhyā brāhmaṇēbhyō dhanaṁ bahu |
jagmatuḥ pitaraṁ draṣṭuṁ sītayā saha rāghavau || 1 ||

tatō gr̥hītē duṣprēkṣē tvaśōbhētāṁ tadāyudhē |
mālādāmabhirābaddhē sītayā samalaṅkr̥tē || 2 ||

tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca |
adhiruhya janaḥ śrīmānudāsīnō vyalōkayat || 3 ||

na hi rathyāḥ sma śakyantē gantuṁ bahujanākulāḥ |
āruhya tasmātprāsādāndīnāḥ paśyanti rāghavam || 4 ||

padātiṁ varjitacchatraṁ rāmaṁ dr̥ṣṭvā tadā janāḥ |
ūcurbahuvidhā vācaḥ śōkōpahatacētasaḥ || 5 ||

yaṁ yāntamanuyāti sma caturaṅgabalaṁ mahat |
tamēkaṁ sītayā sārdhamanuyāti sma lakṣmaṇaḥ || 6 ||

aiśvaryasya rasajñaḥ sankāmināṁ caiva kāmadaḥ |
nēcchatyēvānr̥taṁ kartuṁ pitaraṁ dharmagauravāt || 7 ||

yā na śakyā purā draṣṭuṁ bhūtairākāśagairapi |
tāmadya sītāṁ paśyanti rājamārgagatā janāḥ || 8 ||

aṅgarāgōcitāṁ sītāṁ raktacandanasēvinīm |
varṣamuṣṇaṁ ca śītaṁ ca nēṣyantyāśu vivarṇatām || 9 ||

adya nūnaṁ daśarathaḥ sattvamāviśya bhāṣatē |
na hi rājā priyaṁ putraṁ vivāsayitumicchati || 10 ||

nirguṇasyāpi putrasya kathaṁ syādvipravāsanam |
kiṁ punaryasya lōkō:’yaṁ jitō vr̥ttēna kēvalam || 11 ||

ānr̥śaṁsyamanukrōśaḥ śrutaṁ śīlaṁ damaḥ śamaḥ |
rāghavaṁ śōbhayantyētē ṣaḍguṇāḥ puruṣarṣabham || 12 ||

tasmāttasyōpaghātēna prajāḥ paramapīḍitāḥ |
audakānīva sattvāni grīṣmē salilasaṅkṣayāt || 13 ||

pīḍayā pīḍitaṁ sarvaṁ jagadasya jagatpatēḥ |
mūlasyēvōpaghātēna vr̥kṣaḥ puṣpaphalōpagaḥ || 14 ||

mūlaṁ hyēṣa manuṣyāṇāṁ dharmasārō mahādyutiḥ |
puṣpaṁ phalaṁ ca patraṁ ca śākhāścāsyētarē janāḥ || 15 ||

tē lakṣmaṇa iva kṣipraṁ sapatnyassahabāndhavāḥ |
gacchantamanugacchāmō yēna gacchati rāghavaḥ || 16 ||

udyānāni parityajya kṣētrāṇi ca gr̥hāṇi ca |
ēkaduḥkhasukhā rāmamanugacchāma dhārmikam || 17 ||

samuddhr̥tanidhānāni paridhvastājirāṇi ca |
upāttadhanadhānyāni hr̥tasārāṇi sarvaśaḥ || 18 ||

rajasā:’bhyavakīrṇāni parityaktāni daivataiḥ |
mūṣakaiḥ paridhāvadbhirudbilairāvr̥tāni ca || 19 ||

apētōdakadhūmāni hīnasammārjanāni ca |
praṇaṣṭabalikarmējyāmantrahōmajapāni ca || 20 ||

duṣkālēnēva bhagnāni bhinnabhājanavanti ca |
asmattyaktāni vēśmāni kaikēyī pratipadyatām || 21 ||

vanaṁ nagaramēvāstu yēna gacchati rāghavaḥ |
asmābhiśca parityaktaṁ puraṁ sampadyatāṁ vanam || 22 ||

bilāni daṁṣṭriṇaḥ sarvē sānūni mr̥gapakṣiṇaḥ |
tyajantyasmadbhayādbhītāḥ gajāḥ siṁhā vanānyapi || 23 ||

asmattyaktaṁ prapadyantāṁ sēvyamānaṁ tyajantu ca |
tr̥ṇamāṁsaphalādānāṁ dēśaṁ vyālamr̥gadvijam || 24 ||

prapadyatāṁ hi kaikēyī saputrā sahabāndhavaiḥ |
rāghavēṇa vanē sarvē sahavatsyāma nirvr̥tāḥ || 25 ||

ityēvaṁ vividhā vācō nānājanasamīritāḥ |
śuśrāva rāmaḥ śrutvā ca na vicakrē:’sya mānasam || 26 ||

sa tu vēśma piturdūrātkailāsaśikharaprabham |
abhicakrāma dharmātmā mattamātaṅgavikramaḥ || 27 ||

vinītavīrapuruṣaṁ praviśya tu nr̥pālayam |
dadarśāvasthitaṁ dīnaṁ sumantramavidūrataḥ || 28 ||

pratīkṣamāṇō:’pi janaṁ tadā:’:’rta-
-manārtarūpaḥ prahasannivātha |
jagāma rāmaḥ pitaraṁ didr̥kṣuḥ
piturnidēśaṁ vidhivaccikīrṣuḥ || 29 ||

tatpūrvamaikṣvākasutō mahātmā
rāmō gamiṣyanvanamārtarūpam |
vyatiṣṭhata prēkṣya tadā sumantraṁ
piturmahātmā pratihāraṇārtham || 30 ||

piturnidēśēna tu dharmavatsalō
vanapravēśē kr̥tabuddhiniścayaḥ |
sa rāghavaḥ prēkṣya sumantramabravī-
-nnivēdayasvāgamanaṁ nr̥pāya mē || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayastriṁśaḥ sargaḥ || 33 ||

ayōdhyākāṇḍa catustriṁśaḥ sargaḥ (34) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed