Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pauravākyam ||
dattvā tu saha vaidēhyā brāhmaṇēbhyō dhanaṁ bahu |
jagmatuḥ pitaraṁ draṣṭuṁ sītayā saha rāghavau || 1 ||
tatō gr̥hītē duṣprēkṣē tvaśōbhētāṁ tadāyudhē |
mālādāmabhirābaddhē sītayā samalaṅkr̥tē || 2 ||
tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca |
adhiruhya janaḥ śrīmānudāsīnō vyalōkayat || 3 ||
na hi rathyāḥ sma śakyantē gantuṁ bahujanākulāḥ |
āruhya tasmātprāsādāndīnāḥ paśyanti rāghavam || 4 ||
padātiṁ varjitacchatraṁ rāmaṁ dr̥ṣṭvā tadā janāḥ |
ūcurbahuvidhā vācaḥ śōkōpahatacētasaḥ || 5 ||
yaṁ yāntamanuyāti sma caturaṅgabalaṁ mahat |
tamēkaṁ sītayā sārdhamanuyāti sma lakṣmaṇaḥ || 6 ||
aiśvaryasya rasajñaḥ sankāmināṁ caiva kāmadaḥ |
nēcchatyēvānr̥taṁ kartuṁ pitaraṁ dharmagauravāt || 7 ||
yā na śakyā purā draṣṭuṁ bhūtairākāśagairapi |
tāmadya sītāṁ paśyanti rājamārgagatā janāḥ || 8 ||
aṅgarāgōcitāṁ sītāṁ raktacandanasēvinīm |
varṣamuṣṇaṁ ca śītaṁ ca nēṣyantyāśu vivarṇatām || 9 ||
adya nūnaṁ daśarathaḥ sattvamāviśya bhāṣatē |
na hi rājā priyaṁ putraṁ vivāsayitumicchati || 10 ||
nirguṇasyāpi putrasya kathaṁ syādvipravāsanam |
kiṁ punaryasya lōkō:’yaṁ jitō vr̥ttēna kēvalam || 11 ||
ānr̥śaṁsyamanukrōśaḥ śrutaṁ śīlaṁ damaḥ śamaḥ |
rāghavaṁ śōbhayantyētē ṣaḍguṇāḥ puruṣarṣabham || 12 ||
tasmāttasyōpaghātēna prajāḥ paramapīḍitāḥ |
audakānīva sattvāni grīṣmē salilasaṅkṣayāt || 13 ||
pīḍayā pīḍitaṁ sarvaṁ jagadasya jagatpatēḥ |
mūlasyēvōpaghātēna vr̥kṣaḥ puṣpaphalōpagaḥ || 14 ||
mūlaṁ hyēṣa manuṣyāṇāṁ dharmasārō mahādyutiḥ |
puṣpaṁ phalaṁ ca patraṁ ca śākhāścāsyētarē janāḥ || 15 ||
tē lakṣmaṇa iva kṣipraṁ sapatnyassahabāndhavāḥ |
gacchantamanugacchāmō yēna gacchati rāghavaḥ || 16 ||
udyānāni parityajya kṣētrāṇi ca gr̥hāṇi ca |
ēkaduḥkhasukhā rāmamanugacchāma dhārmikam || 17 ||
samuddhr̥tanidhānāni paridhvastājirāṇi ca |
upāttadhanadhānyāni hr̥tasārāṇi sarvaśaḥ || 18 ||
rajasā:’bhyavakīrṇāni parityaktāni daivataiḥ |
mūṣakaiḥ paridhāvadbhirudbilairāvr̥tāni ca || 19 ||
apētōdakadhūmāni hīnasammārjanāni ca |
praṇaṣṭabalikarmējyāmantrahōmajapāni ca || 20 ||
duṣkālēnēva bhagnāni bhinnabhājanavanti ca |
asmattyaktāni vēśmāni kaikēyī pratipadyatām || 21 ||
vanaṁ nagaramēvāstu yēna gacchati rāghavaḥ |
asmābhiśca parityaktaṁ puraṁ sampadyatāṁ vanam || 22 ||
bilāni daṁṣṭriṇaḥ sarvē sānūni mr̥gapakṣiṇaḥ |
tyajantyasmadbhayādbhītāḥ gajāḥ siṁhā vanānyapi || 23 ||
asmattyaktaṁ prapadyantāṁ sēvyamānaṁ tyajantu ca |
tr̥ṇamāṁsaphalādānāṁ dēśaṁ vyālamr̥gadvijam || 24 ||
prapadyatāṁ hi kaikēyī saputrā sahabāndhavaiḥ |
rāghavēṇa vanē sarvē sahavatsyāma nirvr̥tāḥ || 25 ||
ityēvaṁ vividhā vācō nānājanasamīritāḥ |
śuśrāva rāmaḥ śrutvā ca na vicakrē:’sya mānasam || 26 ||
sa tu vēśma piturdūrātkailāsaśikharaprabham |
abhicakrāma dharmātmā mattamātaṅgavikramaḥ || 27 ||
vinītavīrapuruṣaṁ praviśya tu nr̥pālayam |
dadarśāvasthitaṁ dīnaṁ sumantramavidūrataḥ || 28 ||
pratīkṣamāṇō:’pi janaṁ tadā:’:’rta-
-manārtarūpaḥ prahasannivātha |
jagāma rāmaḥ pitaraṁ didr̥kṣuḥ
piturnidēśaṁ vidhivaccikīrṣuḥ || 29 ||
tatpūrvamaikṣvākasutō mahātmā
rāmō gamiṣyanvanamārtarūpam |
vyatiṣṭhata prēkṣya tadā sumantraṁ
piturmahātmā pratihāraṇārtham || 30 ||
piturnidēśēna tu dharmavatsalō
vanapravēśē kr̥tabuddhiniścayaḥ |
sa rāghavaḥ prēkṣya sumantramabravī-
-nnivēdayasvāgamanaṁ nr̥pāya mē || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayastriṁśaḥ sargaḥ || 33 ||
ayōdhyākāṇḍa catustriṁśaḥ sargaḥ (34) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.