Ayodhya Kanda Sarga 36 – ayōdhyākāṇḍa ṣaṭtriṁśaḥ sargaḥ (36)


|| siddhārthapratibōdhanam ||

tataḥ sumantramaikṣvākaḥ pīḍitō:’tra pratijñayā |
sabāṣpamatiniśvasya jagādēdaṁ punaḥ punaḥ || 1 ||

sūta ratnasusampūrṇā caturvidhabalā camūḥ |
rāghavasyānuyātrārthaṁ kṣipraṁ pratividhīyatām || 2 ||

rūpājīvāśca vādinyō vaṇijaśca mahādhanāḥ |
śōbhayantu kumārasya vāhinīṁ suprasāritāḥ || 3 ||

yē cainamupajīvanti ramatē yaiśca vīryataḥ |
tēṣāṁ bahuvidhaṁ dattvā tānapyatra niyōjaya || 4 ||

āyudhāni ca mukhyāni nāgarāḥ śakaṭāni ca |
anugacchantu kākutthsaṁ vyādhāścāraṇyagōcarāḥ || 5 ||

nighnanmr̥gānkuñjarāṁśca pibaṁścāraṇyakaṁ madhu |
nadīśca vividhāḥ paśyanna rājyasya smariṣyati || 6 ||

dhānyakōśaśca yaḥ kaściddhanakōśaśca māmakaḥ |
tau rāmamanugacchētāṁ vasantaṁ nirjanē vanē || 7 ||

yajanpuṇyēṣu dēśēṣu visr̥jaṁścāptadakṣiṇāḥ |
r̥ṣibhiśca samāgamya pravatsyati sukhaṁ vanē || 8 ||

bharataśca mahābāhuḥ ayōdhyāṁ pālayiṣyati |
sarvakāmaiḥ punaḥ śrīmānrāmaḥ saṁsādhyatāmiti || 9 || [saha]

ēvaṁ bruvati kākutsthē kaikēyyā bhayamāgatam |
mukhaṁ cāpyagamacchōṣaṁ svaraścāpi nyarudhyata || 10 ||

sā viṣaṇṇā ca santrastā mukhēna pariśuṣyatā |
rājānamēvābhimukhī kaikēyī vākyamabravīt || 11 ||

rājyaṁ gatajanaṁ sādhō pītamaṇḍāṁ surāmiva |
nirāsvādyatamaṁ śūnyaṁ bharatō nābhipatsyatē || 12 ||

kaikēyyāṁ muktalajjāyāṁ vadantyāmatidāruṇam |
rājā daśarathō vākyamuvācāyatalōcanām || 13 ||

vahantaṁ kiṁ tudasi māṁ niyujya dhuri mā:’hitē |
anāryē kr̥tyamārabdhaṁ kiṁ na pūrvamupārudhaḥ || 14 ||

tasyaitatkrōdhasamyuktaṁmuktaṁ śrutvā varāṅganā |
kaikēyī dviguṇaṁ kruddhā rājānamidamabravīt || 15 ||

tavaiva vaṁśē sagarō jyēṣṭhaputramupārudhat |
asamañja iti khyātaṁ tathā:’yaṁ gantumarhati || 16 ||

ēvamuktōdhigityēva rājā daśarathō:’bravīt |
vrīḍitaśca janaḥ sarvaḥ sā ca taṁ nāvabudhyata || 17 ||

tatra vr̥ddhō mahāmātraḥ siddhārthō nāma nāmataḥ |
śucirbahumatō rājñaḥ kaikēyīmidamabravīt || 18 ||

asamañjō gr̥hītvā tu krīḍitaḥ pathi dārakān |
sarayvāḥ prakṣipannapsu ramatē tēna durmatiḥ || 19 ||

taṁ dr̥ṣṭvā nāgarāḥ sarvē kruddhā rājānamabruvan |
asamañjaṁ vr̥ṇīṣvaikamasmānvā rāṣṭravardhana || 20 ||

tānuvāca tatō rājā kiṁ nimittamidaṁ bhayam |
tāścāpi rājñā sampr̥ṣṭā vākyaṁ prakr̥tayō:’bruvan || 21 ||

krīḍatastvēṣa naḥ putrānbālānudbhrāntacētanaḥ |
sarayvāṁ prakṣipanmaurkhyādatulāṁ prītimaśnutē || 22 ||

sa tāsāṁ vacanaṁ śrutvā prakr̥tīnāṁ narādhipaḥ |
taṁ tatyājāhitaṁ putraṁ tēṣāṁ priyacikīrṣayā || 23 || [tāsāṁ]

taṁ yānaṁ śīghramārōpya sabhāryaṁ saparicchadam |
yāvajjīvaṁ vivāsyō:’yamiti svānanvaśātpitā || 24 ||

sa phālapiṭakaṁ gr̥hya giridurgāṇyalōlayat |
diśaḥ sarvāstvanucaransa yathā pāpakarmakr̥t || 25 ||

ityēvamatyajadrājā sagarō vai sudhārmikaḥ |
rāmaḥ kimakarōtpāpaṁ yēnaivamuparudhyatē || 26 ||

na hi kañcana paśyāmō rāghavasyāguṇaṁ vayam |
durlabhō hyasya nirayaḥ śaśāṅkasyēva kalmaṣam || 27 ||

athavā dēvi dōṣaṁ tvaṁ kañcitpaśyasi rāghavē |
tamadya brūhi tatvēna tatō rāmō vivāsyatām || 28 ||

aduṣṭasya hi santyāgaḥ satpathē niratasya ca |
nirdahēdapi śakrasya dyutiṁ dharmanirōdhanāt || 29 ||

tadalaṁ dēvi rāmasya śriyā vihatayā tvayā |
lōkatō:’pi hi tē rakṣyaḥ parivādaḥ śubhānanē || 30 ||

śrutvā tu siddhārthavacō rājā śrāntatarasvanaḥ |
śōkōpahatayā vācā kaikēyīmidamabravīt || 31 ||

ētadvacō nēcchasi pāpavr̥ttē
hitaṁ na jānāsi mamātmanō vā |
āsthāya mārgaṁ kr̥paṇaṁ kucēṣṭā
cēṣṭā hi tē sādhupathādapētā || 32 ||

anuvrajiṣyāmyahamadya rāmaṁ
rājyaṁ parityajya dhanaṁ sukhaṁ ca |
sahaiva rājñā bharatēna ca tvaṁ
yathā sukhaṁ bhuṅkṣva cirāya rājyam || 33 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||

ayōdhyākāṇḍa saptatriṁśaḥ sargaḥ (37) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed