Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| siddhārthapratibōdhanam ||
tataḥ sumantramaikṣvākaḥ pīḍitō:’tra pratijñayā |
sabāṣpamatiniśvasya jagādēdaṁ punaḥ punaḥ || 1 ||
sūta ratnasusampūrṇā caturvidhabalā camūḥ |
rāghavasyānuyātrārthaṁ kṣipraṁ pratividhīyatām || 2 ||
rūpājīvāśca vādinyō vaṇijaśca mahādhanāḥ |
śōbhayantu kumārasya vāhinīṁ suprasāritāḥ || 3 ||
yē cainamupajīvanti ramatē yaiśca vīryataḥ |
tēṣāṁ bahuvidhaṁ dattvā tānapyatra niyōjaya || 4 ||
āyudhāni ca mukhyāni nāgarāḥ śakaṭāni ca |
anugacchantu kākutthsaṁ vyādhāścāraṇyagōcarāḥ || 5 ||
nighnanmr̥gānkuñjarāṁśca pibaṁścāraṇyakaṁ madhu |
nadīśca vividhāḥ paśyanna rājyasya smariṣyati || 6 ||
dhānyakōśaśca yaḥ kaściddhanakōśaśca māmakaḥ |
tau rāmamanugacchētāṁ vasantaṁ nirjanē vanē || 7 ||
yajanpuṇyēṣu dēśēṣu visr̥jaṁścāptadakṣiṇāḥ |
r̥ṣibhiśca samāgamya pravatsyati sukhaṁ vanē || 8 ||
bharataśca mahābāhuḥ ayōdhyāṁ pālayiṣyati |
sarvakāmaiḥ punaḥ śrīmānrāmaḥ saṁsādhyatāmiti || 9 || [saha]
ēvaṁ bruvati kākutsthē kaikēyyā bhayamāgatam |
mukhaṁ cāpyagamacchōṣaṁ svaraścāpi nyarudhyata || 10 ||
sā viṣaṇṇā ca santrastā mukhēna pariśuṣyatā |
rājānamēvābhimukhī kaikēyī vākyamabravīt || 11 ||
rājyaṁ gatajanaṁ sādhō pītamaṇḍāṁ surāmiva |
nirāsvādyatamaṁ śūnyaṁ bharatō nābhipatsyatē || 12 ||
kaikēyyāṁ muktalajjāyāṁ vadantyāmatidāruṇam |
rājā daśarathō vākyamuvācāyatalōcanām || 13 ||
vahantaṁ kiṁ tudasi māṁ niyujya dhuri mā:’hitē |
anāryē kr̥tyamārabdhaṁ kiṁ na pūrvamupārudhaḥ || 14 ||
tasyaitatkrōdhasamyuktaṁmuktaṁ śrutvā varāṅganā |
kaikēyī dviguṇaṁ kruddhā rājānamidamabravīt || 15 ||
tavaiva vaṁśē sagarō jyēṣṭhaputramupārudhat |
asamañja iti khyātaṁ tathā:’yaṁ gantumarhati || 16 ||
ēvamuktōdhigityēva rājā daśarathō:’bravīt |
vrīḍitaśca janaḥ sarvaḥ sā ca taṁ nāvabudhyata || 17 ||
tatra vr̥ddhō mahāmātraḥ siddhārthō nāma nāmataḥ |
śucirbahumatō rājñaḥ kaikēyīmidamabravīt || 18 ||
asamañjō gr̥hītvā tu krīḍitaḥ pathi dārakān |
sarayvāḥ prakṣipannapsu ramatē tēna durmatiḥ || 19 ||
taṁ dr̥ṣṭvā nāgarāḥ sarvē kruddhā rājānamabruvan |
asamañjaṁ vr̥ṇīṣvaikamasmānvā rāṣṭravardhana || 20 ||
tānuvāca tatō rājā kiṁ nimittamidaṁ bhayam |
tāścāpi rājñā sampr̥ṣṭā vākyaṁ prakr̥tayō:’bruvan || 21 ||
krīḍatastvēṣa naḥ putrānbālānudbhrāntacētanaḥ |
sarayvāṁ prakṣipanmaurkhyādatulāṁ prītimaśnutē || 22 ||
sa tāsāṁ vacanaṁ śrutvā prakr̥tīnāṁ narādhipaḥ |
taṁ tatyājāhitaṁ putraṁ tēṣāṁ priyacikīrṣayā || 23 || [tāsāṁ]
taṁ yānaṁ śīghramārōpya sabhāryaṁ saparicchadam |
yāvajjīvaṁ vivāsyō:’yamiti svānanvaśātpitā || 24 ||
sa phālapiṭakaṁ gr̥hya giridurgāṇyalōlayat |
diśaḥ sarvāstvanucaransa yathā pāpakarmakr̥t || 25 ||
ityēvamatyajadrājā sagarō vai sudhārmikaḥ |
rāmaḥ kimakarōtpāpaṁ yēnaivamuparudhyatē || 26 ||
na hi kañcana paśyāmō rāghavasyāguṇaṁ vayam |
durlabhō hyasya nirayaḥ śaśāṅkasyēva kalmaṣam || 27 ||
athavā dēvi dōṣaṁ tvaṁ kañcitpaśyasi rāghavē |
tamadya brūhi tatvēna tatō rāmō vivāsyatām || 28 ||
aduṣṭasya hi santyāgaḥ satpathē niratasya ca |
nirdahēdapi śakrasya dyutiṁ dharmanirōdhanāt || 29 ||
tadalaṁ dēvi rāmasya śriyā vihatayā tvayā |
lōkatō:’pi hi tē rakṣyaḥ parivādaḥ śubhānanē || 30 ||
śrutvā tu siddhārthavacō rājā śrāntatarasvanaḥ |
śōkōpahatayā vācā kaikēyīmidamabravīt || 31 ||
ētadvacō nēcchasi pāpavr̥ttē
hitaṁ na jānāsi mamātmanō vā |
āsthāya mārgaṁ kr̥paṇaṁ kucēṣṭā
cēṣṭā hi tē sādhupathādapētā || 32 ||
anuvrajiṣyāmyahamadya rāmaṁ
rājyaṁ parityajya dhanaṁ sukhaṁ ca |
sahaiva rājñā bharatēna ca tvaṁ
yathā sukhaṁ bhuṅkṣva cirāya rājyam || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||
ayōdhyākāṇḍa saptatriṁśaḥ sargaḥ (37) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.