Ayodhya Kanda Sarga 49 – ayōdhyākāṇḍa ēkōnapañcāśaḥ sargaḥ (49)


|| jānapadākrōśaḥ ||

rāmō:’pi rātriśēṣēṇa tēnaiva mahadantaram |
jagāma puruṣavyāghraḥ piturājñāmanusmaran || 1 ||

tathaiva gacchatastasya vyapāyādrajanī śivā |
upāsya sa śivāṁ sandhyāṁ viṣayāntaṁ vyagāhata || 2 ||

grāmānvikr̥ṣṭasīmāntānpuṣpitāni vanāni ca |
paśyannatiyayau śīghraṁ śanairiva hayōttamaiḥ |
śr̥ṇvanvācō manuṣyāṇāṁ grāmasaṁvāsavāsinām || 3 ||

[* vigarhitāṁ hi kaikēyīṁ krūrāṁ krūrēṇa karmaṇā | *]
rājānaṁ dhigdaśarathaṁ kāmasya vaśamāgatam || 4 ||

hā nr̥śaṁsā:’dya kaikēyī pāpā pāpānubandhinī |
tīkṣṇā sambhinnamaryādā tīkṣṇakarmaṇi vartatē || 5 ||

yā putramīdr̥śaṁ rājñaḥ pravāsayati dhārmikam |
vanavāsē mahāprājñaṁ sānukrōśaṁ jitēndriyam || 6 ||

kathaṁ nāma mahābhāgā sītā janakanandinī |
sadā sukhēṣvabhiratā duḥkhānyanubhaviṣyati || 7 ||

ahō daśarathō rājā nissnēhaḥ svasutaṁ priyam |
prajānāmanaghaṁ rāmaṁ parityaktumihēcchati || 8 ||

ētā vācō manuṣyāṇāṁ grāmasaṁvāsavāsinām |
śr̥ṇvannatiyayau vīraḥ kōsalānkōsalēśvaraḥ || 9 ||

tataḥ vēdaśrutiṁ nāma śivavārivahāṁ nadīm |
uttīryābhimukhaḥ prāyādagastyādhyuṣitāṁ diśam || 10 ||

gatvā tu suciraṁ kālaṁ tataḥ śivajalāṁ nadīm |
gōmatīṁ gōyutānūpāmataratsāgaraṅgamām || 11 ||

gōmatīṁ cāpyatikramya rāghavaḥ śīghragairhayaiḥ |
mayūrahaṁsābhirutāṁ tatāra syandikāṁ nadīm || 12 ||

sa mahīṁ manunā rājñā dattāmikṣvākavē purā |
sphītāṁ rāṣṭrāvr̥tāṁ rāmaḥ vaidēhīmanvadarśayat || 13 ||

sūta ityēva cābhāṣya sārathiṁ tamabhīkṣṇaśaḥ |
haṁsamattasvaraḥ śrīmānuvāca puruṣarṣabhaḥ || 14 ||

kadā:’haṁ punarāgamya sarayvāḥ puṣpitē vanē |
mr̥gayāṁ paryāṭiṣyāmi mātrā pitrā ca saṅgataḥ || 15 ||

rājarṣīṇāṁ hi lōkē:’smin ratyarthaṁ mr̥gayā vanē |
kālē kr̥tāṁ tāṁ manujairdhanvināmabhikāṅkṣitām || 16 ||

nātyarthamabhikāṅkṣāmi mr̥gayāṁ sarayūvanē |
ratirhyēṣā:’tulā lōkē rājarṣigaṇasammatā || 17 ||

sa tamadhvānamaikṣvākaḥ sūtaṁ madhurayā girā |
tantamarthamabhiprētya yayau vākyamudīrayan || 18 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||

ayōdhyākāṇḍa pañcāśaḥ sargaḥ (50) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed