Ayodhya Kanda Sarga 48 – ayōdhyākāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48)


|| paurāṅganāvilāpaḥ ||

tēṣāmēvaṁ viṣaṇṇānāṁ pīḍitānāmatīva ca |
bāṣpaviplutanētrāṇāṁ saśōkānāṁ mumūrṣayā || 1 ||

anugamya nivr̥ttānāṁ rāmaṁ nagaravāsinām |
udgatānīva sattvāni babhūvuramanasvinām || 2 ||

svaṁ svaṁ nilayamāgamya putradāraiḥ samāvr̥tāḥ |
aśrūṇi mumucuḥ sarvē bāṣpēṇa pihitānanāḥ || 3 ||

na cāhr̥ṣyanna cāmōdanvaṇijō na prasārayan |
na cāśōbhanta paṇyāni nāpacangr̥hamēdhinaḥ || 4 ||

naṣṭaṁ dr̥ṣṭvā nābhyanandanvipulaṁ vā dhanāgamam |
putraṁ prathamajaṁ labdhvā jananī nābhyanandata || 5 ||

gr̥hē gr̥hē rudantyaśca bhartāraṁ gr̥hamāgatam |
vyagarhayanta duḥkhārtāḥ vāgbhistōtrairiva dvipān || 6 ||

kiṁ nu tēṣāṁ gr̥haiḥ kāryaṁ kiṁ dāraiḥ kiṁ dhanēna vā |
putrairvā kiṁ sukhairvā:’pi yē na paśyanti rāghavam || 7 ||

ēkaḥ satpuruṣō lōkē lakṣmaṇaḥ saha sītayā |
yō:’nugacchati kākutsthaṁ rāmaṁ paricaranvanē || 8 ||

āpagāḥ kr̥tapuṇyāstāḥ padminyaśca sarāṁsi ca |
yēṣu snāsyati kākutsthō vigāhya salilaṁ śuci || 9 ||

śōbhayiṣyanti kākutsthamaṭavyō ramyakānanāḥ |
āpagāśca mahānūpāḥ sānumantaśca parvatāḥ || 10 ||

kānanaṁ vā:’pi śailaṁ vā yaṁ rāmō:’bhigamiṣyati |
priyātithimiva prāptaṁ nainaṁ śakṣyantyanarcitum || 11 ||

vicitrakusumāpīḍāḥ bahumañjaridhāriṇaḥ |
rāghavaṁ darśayiṣyanti nagā bhramaraśālinaḥ || 12 ||

akālē cā:’pi mukhyāni puṣpāṇi ca phalāni ca |
darśayiṣyantyanukrōśādgirayō rāmamāgatam || 13 ||

prasraviṣyanti tōyāni vimalāni mahīdharāḥ |
vidarśayantaḥ vividhānbhūyaścitrāṁśca nirjharān || 14 ||

pādapāḥ parvatāgrēṣu ramayiṣyanti rāghavam |
yatra rāmō bhayaṁ nātra nāsti tatra parābhavaḥ || 15 ||

sa hi śūrō mahābāhuḥ putrō daśarathasya ca |
purā bhavati nō dūrādanugacchāma rāghavam || 16 ||

pādacchāyā sukhā bhartustādr̥sya mahātmanaḥ |
sa hi nāthō janasyāsya sa gatiḥ sa parāyaṇam || 17 ||

vayaṁ paricariṣyāmaḥ sītāṁ yūyaṁ tu rāghavam |
iti paurastriyō bhartr̥nduḥkhārtāstattadabruvan || 18 ||

yuṣmākaṁ rāghavō:’raṇyē yōgakṣēmaṁ vidhāsyati |
sītā nārījanasyāsya yōgakṣēmaṁ kariṣyati || 19 ||

kō nvanēnāpratītēna sōtkaṇṭhitajanēna ca |
samprīyētāmanōjñēna vāsēna hr̥tacētasā || 20 ||

kaikēyyā yadi cēdrājyaṁ syādadharmyamanāthavat |
na hi nō jīvitēnārthaḥ kutaḥ putraiḥ kutō dhanaiḥ || 21 ||

yayā putraśca bhartā ca tyaktāvaiśvaryakāraṇāt |
kaṁ sā pariharēdanyaṁ kaikēyī kulapāṁsanī || 22 ||

kaikēyyā na vayaṁ rājyē bhr̥takā nivasēmahi |
jīvantyā jātu jīvantyaḥ putrairapi śapāmahē || 23 ||

yā putraṁ pārthivēndrasya pravāsayati nirghr̥ṇā |
kastāṁ prāpya sukhaṁ jīvēdadharmyāṁ duṣṭacāriṇīm || 24 ||

upadrutamidaṁ sarvamanālambamanāyakam |
kaikēyyā hi kr̥tē sarvaṁ vināśamupayāsyati || 25 ||

na hi pravrajitē rāmē jīviṣyati mahīpatiḥ |
mr̥tē daśarathē vyaktaṁ vilōpastadanantaram || 26 ||

tē viṣaṁ pibatālōḍya kṣīṇapuṇyāḥ sudurgatāḥ |
rāghavaṁ vā:’nugacchadhvamaśrutiṁ vā:’pi gacchata || 27 ||

mithyā pravrājitaḥ rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ |
bharatē sannisr̥ṣṭāḥ smaḥ saunikē paśavō yathā || 28 ||

pūrṇacandrānanaḥ śyāmō gūḍhajatrurarindamaḥ |
ājānubāhuḥ padmākṣō rāmō lakṣmaṇapūrvajaḥ || 29 ||

pūrvābhibhāṣī madhuraḥ satyavādī mahābalaḥ |
saumyaśca sarvalōkasya candravatpriyadarśanaḥ || 30 ||

nūnaṁ puruṣaśārdūlō mattamātaṅgavikramaḥ |
śōbhayuśyatyaraṇyāni vicaransa mahārathaḥ || 31 ||

tāstathā vilapantyastu nagarē nāgarastriyaḥ |
cukruśurduḥkhasantaptā mr̥tyōriva bhayāgamē || 32 ||

ityēvaṁ vilapantīnāṁ strīṇāṁ vēśmasu rāghavam |
jagāmāstaṁ dinakarō rajanī cābhyavartata || 33 ||

naṣṭajvalanasampātā praśāntādhyāyasatkathā |
timirēṇābhiliptēva sā tadā nagarī babhau || 34 ||

upaśāntavaṇikpaṇyā naṣṭaharṣā nirāśrayā |
ayōdhyā nagarī cāsīnnaṣṭatāramivāmbaram || 35 ||

tathā striyō rāmanimittamāturāḥ
yathā sutē bhrātari vā vivāsitē |
vilapya dīnā rurudurvicētasaḥ
sutairhi tāsāmadhikō hi sō:’bhavat || 36 ||

praśāntagītōtsavanr̥ttavādanā
vyapāstaharṣā pihitāpaṇōdayā |
tadā hyayōdhyā nagarī babhūva sā
mahārṇavaḥ saṅkṣapitōdakō yathā || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||

ayōdhyākāṇḍa ēkōnapañcāśaḥ sargaḥ (49) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed