Ayodhya Kanda Sarga 47 – ayōdhyākāṇḍa saptacatvāriṁśaḥ sargaḥ (47)


|| pauranivr̥ttiḥ ||

prabhātāyāṁ tu śarvaryāṁ paurāstē rāghavaṁ vinā |
śōkōpahataniścēṣṭā babhūvurhatacētasaḥ || 1 ||

śōkajāśruparidyūnā vīkṣamāṇāstatastataḥ |
ālōkamapi rāmasya na paśyanti sma duḥkhitāḥ || 2 ||

tē viṣādārtavadanāḥ rahitāstēna dhīmatā |
kr̥paṇāḥ karuṇā vācō vadanti sma manasvinaḥ || 3 ||

dhigastu khalu nidrāṁ tāṁ yayā:’pahr̥tacētasaḥ |
nādya paśyāmahē rāmaṁ pr̥thūraskaṁ mahābhujam || 4 ||

kathaṁ nāma mahābāhuḥ sa tathā:’vitathakriyaḥ |
bhaktaṁ janaṁ parityajya pravāsaṁ rāghavō gataḥ || 5 ||

yō naḥ sadā pālayati pitā putrānivaurasān |
kathaṁ raghūṇāṁ sa śrēṣṭhastyaktvā nō vipinaṁ gataḥ || 6 ||

ihaiva nidhanaṁ yāmō mahāprasthānamēva vā |
rāmēṇa rahitānāṁ hi kimarthaṁ jīvitaṁ hi naḥ || 7 ||

santi śuṣkāṇi kāṣṭhāni prabhūtāni mahānti ca |
taiḥ prajvālya citāṁ sarvē praviśāmō:’tha pāvakam || 8 ||

kiṁ vakṣyāmō mahābāhuranasūyaḥ priyaṁvadaḥ |
nītaḥ sa rāghavō:’smābhiriti vaktuṁ kathaṁ kṣamam || 9 ||

sā nūnaṁ nagarī dīnā dr̥ṣṭvā:’smānrāghavaṁ vinā |
bhaviṣyati nirānandā sastrībālavayō:’dhikā || 10 ||

niryātāstēna vīrēṇa saha nityaṁ jitātmanā |
vihināstēna ca punaḥ kathaṁ paśyāma tāṁ purīm || 11 ||

itīva bahudhā vācō bāhumudyamya tē janāḥ |
vilapanti sma duḥkhartā vivatsā iva dhēnavaḥ || 12 ||

tataḥ mārgānusārēṇa gatvā kiñcit kṣaṇaṁ punaḥ
mārganāśādviṣādēna mahatā samabhiplutāḥ || 13 ||

rathasya mārganāśēna nyavartanta manasvinaḥ |
kimidaṁ kiṁ kariṣyāmō daivēnōpahatā iti || 14 ||

tataḥ yathāgatēnaiva mārgēṇa klāntacētasaḥ |
ayōdhyāmagamansarvē purīṁ vyathitasajjanām || 15 ||

ālōkya nagarīṁ tāṁ ca kṣayavyākulamānasāḥ |
āvartayanta tē:’śrūṇi nayanaiḥ śōkapīḍitaiḥ || 16 ||

ēṣā rāmēṇa nagarī rahitā nātiśōbhatē |
āpagā garuḍēnēva hradāduddhr̥tapannagā || 17 ||

candrahīnamivākāśaṁ tōyahīnamivārṇavam |
apaśyannihatānandaṁ nagaraṁ tē vicētasaḥ || 18 ||

tē tāni vēśmāni mahādhanāni
duḥkhēna duḥkhōpahatā viśantaḥ |
naiva prajajñuḥ svajanaṁ janaṁ vā
nirīkṣamāṇāḥ pravinaṣṭaharṣāḥ || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||

ayōdhyākāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed