Ayodhya Kanda Sarga 46 – ayōdhyākāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46)


|| pauramōhanam ||

tatastu tamasātīraṁ ramyamāśritya rāghavaḥ |
sītāmudvīkṣya saumitrimidaṁ vacanamabravīt || 1 ||

iyamadya niśā pūrvā saumitrē prahitā vanam |
vanavāsasya bhadraṁ tē sa nōtkaṇṭhitumarhasi || 2 ||

paśya śūnyānyaraṇyāni rudantīva samantataḥ |
yathānilayamāyadbhirnilīnāni mr̥gadvijaiḥ || 3 ||

adyāyōdhyā tu nagarī rājadhānī piturmama |
sastrīpuṁsāgatānasmānśōciṣyati na saṁśayaḥ || 4 ||

anuraktā hi manujāḥ rājānaṁ bahubhirguṇaiḥ |
tvāṁ ca māṁ ca naravyāghra śatraghnabharatau tathā || 5 ||

pitaraṁ cānuśōcāmi mātaraṁ ca yaśasvinīm |
api vā:’ndhau bhavētāṁ tu rudantau tāvabhīkṣṇaśaḥ || 6 ||

bharataḥ khalu dharmātmā pitaraṁ mātaraṁ ca mē |
dharmārthakāmasahitaiḥ vākyairāśvāsayiṣyati || 7 ||

bharatasyānr̥śaṁsatvaṁ vicintyāhaṁ punaḥ punaḥ |
nānuśōcāmi pitaraṁ mātaraṁ cāpi lakṣmaṇa || 8 ||

tvayā kāryaṁ naravyāghra māmanuvrajatā kr̥tam |
anvēṣṭavyā hi vaidēhyā rakṣaṇārthē sahāyatā || 9 ||

adbhirēva tu saumitrē vatsyāmyadya niśāmimām |
ētaddhi rōcatē mahyaṁ vanyē:’pi vividhē sati || 10 ||

ēvamuktvā tu saumitraṁ sumantramapi rāghavaḥ |
apramattastvamaśvēṣu bhava saumyētyuvāca ha || 11 ||

sō:’śvānsumantraḥ samyamya sūryē:’staṁ samupāgatē |
prabhūtayavasānkr̥tvā babhūva pratyanantaraḥ || 12 ||

upāsya tu śivāṁ sandhyāṁ dr̥ṣṭvā rātrimupasthitām |
rāmasya śayanaṁ cakrē sūtaḥ saumitriṇā saha || 13 ||

tāṁ śayyāṁ tamasātīrē vīkṣya vr̥kṣadalaiḥ kr̥tām |
rāmaḥ saumitriṇā sārdhaṁ sabhāryaḥ saṁvivēśa ha || 14 ||

sabhāryaṁ samprasuptaṁ taṁ bhrātaraṁ vīkṣya lakṣmaṇaḥ |
kathayāmāsa sūtāya rāmasya vividhānguṇān || 15 ||

jāgrataḥ hyēva tāṁ rātriṁ saumitrēruditaḥ raviḥ |
sūtasya tamasātīrē rāmasya bruvataḥ guṇān || 16 ||

gōkulākulatīrāyāstamasāyā vidūrataḥ |
avasattatra tāṁ rātriṁ rāmaḥ prakr̥tibhiḥ saha || 17 ||

utthāya tu mahātējāḥ prakr̥tīstā niśāmya ca |
abravīdbhrātaraṁ rāmaḥ lakṣmaṇaṁ puṇyalakṣaṇam || 18 ||

asmadvyapēkṣānsaumitrē nirapēkṣāngr̥hēṣvapi |
vr̥kṣamūlēṣu saṁsuptānpaśya lakṣmaṇa sāmpratam || 19 ||

yathaitē niyamaṁ paurāḥ kurvantyasmannivartanē |
api prāṇānnyasiṣyanti na tu tyakṣyanti niścayam || 20 ||

yāvadēva tu saṁsuptāstāvadēva vayaṁ laghu |
rathamāruhya gacchāma panthānamakutōbhayam || 21 ||

ataḥ bhūyō:’pi nēdānīmikṣvākupuravāsinaḥ |
svapēyuranuraktā māṁ vr̥kṣamūlāni saṁśritāḥ || 22 ||

paurā hyātmakr̥tādduḥkhādvipramōkṣyā nr̥pātmajaiḥ |
na tē khalvātmanā yōjyā duḥkhēna puravāsinaḥ || 23 || [na tu]

abravīllakṣmaṇō rāmaṁ sākṣāddharmamivasthitam |
rōcatē mē tathā prājña kṣipramāruhyatāmiti || 24 ||

atha rāmō:’bravīcchrīmānsumantraṁ yujyatāṁ rathaḥ |
gamiṣyāmi tatō:’raṇyaṁ gaccha śrīghramitaḥ prabhō || 25 ||

sūtastataḥ santvaritaḥ syandanaṁ tairhayōttamaiḥ |
yōjayitvā:’tha rāmāya prāñjaliḥ pratyavēdayat || 26 ||

ayaṁ yuktō mahābāhō rathastē rathināṁvara |
tamārōha subhadraṁ tē sasītaḥ sahalakṣmaṇaḥ || 27 ||

taṁ syandanamadhiṣṭhāya rāghavaḥ saparicchadaḥ |
śīghragāmākulāvartāṁ tamasāmatarannadīm || 28 ||

sa santīrya mahābāhuḥ śrīmānśivamakaṇṭakam |
prāpadyata mahāmārgamabhayaṁ bhayadarśinām || 29 ||

mōhanārthaṁ tu paurāṇāṁ sūtaṁ rāmō:’bravīdvacaḥ |
udaṅmukhaḥ prayāhi tvaṁ rathamāsthāya sārathē || 30 ||

muhūrtaṁ tvaritaṁ gatvā nivartaya rathaṁ punaḥ |
yathā na vidyuḥ paurā māṁ tathā kuru samāhitaḥ || 31 ||

rāmasya vacanaṁ śrutvā tathā cakrē sa sārathiḥ |
pratyāgamya ca rāmasya syandanaṁ pratyavēdayat || 32 ||

tau samprayuktaṁ tu rathaṁ samāsitthau
tadā sasītau raghavaṁśavardhanau |
pracōdayāmāsa tatasturaṅgamān
sa sārathiryēna pathā tapōvanam || 33 ||

tataḥ samāsthāya rathaṁ mahārathaḥ
sasārathirdhāśarathirvanaṁ yayau |
udaṅmukhaṁ taṁ tu rathaṁ cakāra sa
prayāṇamāṅgalya nimittadarśanāt || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||

ayōdhyākāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed