Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pauramōhanam ||
tatastu tamasātīraṁ ramyamāśritya rāghavaḥ |
sītāmudvīkṣya saumitrimidaṁ vacanamabravīt || 1 ||
iyamadya niśā pūrvā saumitrē prahitā vanam |
vanavāsasya bhadraṁ tē sa nōtkaṇṭhitumarhasi || 2 ||
paśya śūnyānyaraṇyāni rudantīva samantataḥ |
yathānilayamāyadbhirnilīnāni mr̥gadvijaiḥ || 3 ||
adyāyōdhyā tu nagarī rājadhānī piturmama |
sastrīpuṁsāgatānasmānśōciṣyati na saṁśayaḥ || 4 ||
anuraktā hi manujāḥ rājānaṁ bahubhirguṇaiḥ |
tvāṁ ca māṁ ca naravyāghra śatraghnabharatau tathā || 5 ||
pitaraṁ cānuśōcāmi mātaraṁ ca yaśasvinīm |
api vā:’ndhau bhavētāṁ tu rudantau tāvabhīkṣṇaśaḥ || 6 ||
bharataḥ khalu dharmātmā pitaraṁ mātaraṁ ca mē |
dharmārthakāmasahitaiḥ vākyairāśvāsayiṣyati || 7 ||
bharatasyānr̥śaṁsatvaṁ vicintyāhaṁ punaḥ punaḥ |
nānuśōcāmi pitaraṁ mātaraṁ cāpi lakṣmaṇa || 8 ||
tvayā kāryaṁ naravyāghra māmanuvrajatā kr̥tam |
anvēṣṭavyā hi vaidēhyā rakṣaṇārthē sahāyatā || 9 ||
adbhirēva tu saumitrē vatsyāmyadya niśāmimām |
ētaddhi rōcatē mahyaṁ vanyē:’pi vividhē sati || 10 ||
ēvamuktvā tu saumitraṁ sumantramapi rāghavaḥ |
apramattastvamaśvēṣu bhava saumyētyuvāca ha || 11 ||
sō:’śvānsumantraḥ samyamya sūryē:’staṁ samupāgatē |
prabhūtayavasānkr̥tvā babhūva pratyanantaraḥ || 12 ||
upāsya tu śivāṁ sandhyāṁ dr̥ṣṭvā rātrimupasthitām |
rāmasya śayanaṁ cakrē sūtaḥ saumitriṇā saha || 13 ||
tāṁ śayyāṁ tamasātīrē vīkṣya vr̥kṣadalaiḥ kr̥tām |
rāmaḥ saumitriṇā sārdhaṁ sabhāryaḥ saṁvivēśa ha || 14 ||
sabhāryaṁ samprasuptaṁ taṁ bhrātaraṁ vīkṣya lakṣmaṇaḥ |
kathayāmāsa sūtāya rāmasya vividhānguṇān || 15 ||
jāgrataḥ hyēva tāṁ rātriṁ saumitrēruditaḥ raviḥ |
sūtasya tamasātīrē rāmasya bruvataḥ guṇān || 16 ||
gōkulākulatīrāyāstamasāyā vidūrataḥ |
avasattatra tāṁ rātriṁ rāmaḥ prakr̥tibhiḥ saha || 17 ||
utthāya tu mahātējāḥ prakr̥tīstā niśāmya ca |
abravīdbhrātaraṁ rāmaḥ lakṣmaṇaṁ puṇyalakṣaṇam || 18 ||
asmadvyapēkṣānsaumitrē nirapēkṣāngr̥hēṣvapi |
vr̥kṣamūlēṣu saṁsuptānpaśya lakṣmaṇa sāmpratam || 19 ||
yathaitē niyamaṁ paurāḥ kurvantyasmannivartanē |
api prāṇānnyasiṣyanti na tu tyakṣyanti niścayam || 20 ||
yāvadēva tu saṁsuptāstāvadēva vayaṁ laghu |
rathamāruhya gacchāma panthānamakutōbhayam || 21 ||
ataḥ bhūyō:’pi nēdānīmikṣvākupuravāsinaḥ |
svapēyuranuraktā māṁ vr̥kṣamūlāni saṁśritāḥ || 22 ||
paurā hyātmakr̥tādduḥkhādvipramōkṣyā nr̥pātmajaiḥ |
na tē khalvātmanā yōjyā duḥkhēna puravāsinaḥ || 23 || [na tu]
abravīllakṣmaṇō rāmaṁ sākṣāddharmamivasthitam |
rōcatē mē tathā prājña kṣipramāruhyatāmiti || 24 ||
atha rāmō:’bravīcchrīmānsumantraṁ yujyatāṁ rathaḥ |
gamiṣyāmi tatō:’raṇyaṁ gaccha śrīghramitaḥ prabhō || 25 ||
sūtastataḥ santvaritaḥ syandanaṁ tairhayōttamaiḥ |
yōjayitvā:’tha rāmāya prāñjaliḥ pratyavēdayat || 26 ||
ayaṁ yuktō mahābāhō rathastē rathināṁvara |
tamārōha subhadraṁ tē sasītaḥ sahalakṣmaṇaḥ || 27 ||
taṁ syandanamadhiṣṭhāya rāghavaḥ saparicchadaḥ |
śīghragāmākulāvartāṁ tamasāmatarannadīm || 28 ||
sa santīrya mahābāhuḥ śrīmānśivamakaṇṭakam |
prāpadyata mahāmārgamabhayaṁ bhayadarśinām || 29 ||
mōhanārthaṁ tu paurāṇāṁ sūtaṁ rāmō:’bravīdvacaḥ |
udaṅmukhaḥ prayāhi tvaṁ rathamāsthāya sārathē || 30 ||
muhūrtaṁ tvaritaṁ gatvā nivartaya rathaṁ punaḥ |
yathā na vidyuḥ paurā māṁ tathā kuru samāhitaḥ || 31 ||
rāmasya vacanaṁ śrutvā tathā cakrē sa sārathiḥ |
pratyāgamya ca rāmasya syandanaṁ pratyavēdayat || 32 ||
tau samprayuktaṁ tu rathaṁ samāsitthau
tadā sasītau raghavaṁśavardhanau |
pracōdayāmāsa tatasturaṅgamān
sa sārathiryēna pathā tapōvanam || 33 ||
tataḥ samāsthāya rathaṁ mahārathaḥ
sasārathirdhāśarathirvanaṁ yayau |
udaṅmukhaṁ taṁ tu rathaṁ cakāra sa
prayāṇamāṅgalya nimittadarśanāt || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
ayōdhyākāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.