Ayodhya Kanda Sarga 50 – ayōdhyākāṇḍa pañcāśaḥ sargaḥ (50)


|| guhasaṅgatam ||

viśālānkōsalānramyānyātvā lakṣmaṇapūrvajaḥ |
ayōdhyā:’bhimukhō dhīmānprāñjalirvākvamabravīt || 1 ||

āpr̥cchē tvāṁ puri śrēṣṭhē kākutsthaparipālitē |
daivatāni ca yāni tvāṁ pālayantyāvasanti ca || 2 ||

nivr̥ttavanavāsastvāmanr̥ṇō jagatīpatēḥ |
punardrakṣyāmi mātrā ca pitrā ca saha saṅgataḥ || 3 ||

tatō rudhiratāmrākṣō bhujamudyamya dakṣiṇam |
aśrupūrṇamukhō dīnō:’bravījjānapadaṁ janam || 4 ||

anukrōśō dayā caiva yathārhaṁ mayi vaḥ kr̥taḥ |
ciraṁ duḥkhasya pāpīyō gamyatāmarthasiddhayē || 5 ||

tē:’bhivādya mahātmānaṁ kr̥tvā cāpi pradakṣiṇam |
vilapantō narā ghōraṁ vyatiṣṭhanta kvacitkvacit || 6 ||

tathā vilapatāṁ tēṣāmatr̥ptānāṁ ca rāghavaḥ |
acakṣurviṣayaṁ prāyādyathā:’rkaḥ kṣaṇadāmukhē || 7 ||

tatō dhānyadhanōpētāndānaśīlajanānśivān |
akutaścidbhayānramyāṁ ścaityayūpasamāvr̥tān || 8 ||

udyānāmravaṇōpētānsampannasalilāśayān |
tuṣṭapuṣṭajanākīrṇāngōkulākulasēvitān || 9 ||

lakṣaṇīyānnarēndrāṇāṁ brahmaghōṣābhināditān |
rathēna puruṣavyāghraḥ kōsalānatyavartata || 10 ||

madhyēna muditaṁ sphītaṁ ramyōdyānasamākulam |
rājyaṁ bhōgyaṁ narēndrāṇāṁ yayau dhr̥timatāṁvaraḥ || 11 ||

tatra tripathagāṁ divyāṁ śiva tōyāmaśaivalām |
dadarśa rāghavō gaṅgāṁ puṇyāmr̥ṣinisēvitām || 12 ||

āśramairavidūrasthaiḥ śrīmadbhiḥ samalaṅkr̥tām |
kālē:’psarōbhirhr̥ṣṭābhiḥ sēvitāmbhōhradāṁ śivām || 13 ||

dēvadānavagandharvaiḥ kinnarairupaśōbhitām |
nāgagandharvapatnībhiḥ sēvitāṁ satataṁ śivām || 14 ||

dēvākrīḍaśatākīrṇāṁ dēvōdyānaśatāyutām |
dēvārthamākāśagamāṁ vikhyātāṁ dēvapadminīm || 15 ||

jalaghātāṭ-ṭahāsōgrāṁ phēnanirmalahāsinīm |
kvacidvēṇīkr̥tajalāṁ kvacidāvartaśōbhitām || 16 ||

kvacitstimitagambhīrāṁ kvacidvēgajalākulām |
kvacidgambhīranirghōṣāṁ kvacidbhairavanisvanām || 17 ||

dēvasaṅghāplutajalāṁ nirmalōtpalaśōbhitām |
kvacidābhōgapulināṁ kvacinnirmalavālukām || 18 ||

haṁsasārasasaṅghuṣṭāṁ cakravākōpakūjitām |
sadā mattaiśca vihagairabhisannāditāntarām || 19 ||

kvacittīraruhairvr̥kṣairmālābhiriva śōbhitām |
kvacitphullōtpalacchannāṁ kvacitpadmavanākulām || 20 ||

kvacitkumudaṣaṇḍaiśca kuḍmalairupaśōbhitām |
nānāpuṣparajōdhvastāṁ samadāmiva ca kvacit || 21 ||

vyapētamalasaṅghātāṁ maṇinirmaladarśanām |
diśāgajairvanagajairmattaiśca varavāraṇaiḥ || 22 ||

dēvōpavāhyaiśca muhuḥ sannāditavanāntarām |
pramadāmiva yatnēna bhūṣitāṁ bhūṣaṇōttamaiḥ || 23 ||

phalaiḥ puṣpaiḥ kisalayairvr̥tāṁ gulmairdvijaistathā |
śiṁśumāraiśca nakraiśca bhujaṅgaiśca niṣēvitām || 24 ||

viṣṇupādacyutāṁ divyāmapāpāṁ pāpanāśinīm |
[* tāṁ śaṅkarajaṭājūṭādbhraṣṭāṁ sāgaratējasā || 25 || *]

samudramahīṣīṁ gaṅgāṁ sārasakrauñcanāditām |
āsasāda mahābāhuḥ śr̥ṅgabērapuraṁ prati || 26 ||

tāmūrmikalilāvartāmanvavēkṣya mahārathaḥ |
sumantramabravītsūtamihaivādya vasāmahē || 27 ||

avidūrādayaṁ nadyāḥ bahupuṣpapravālavān |
sumahāniṅgudīvr̥kṣē vasāmō:’traiva sārathē || 28 ||

drakṣyāmaḥ saritāṁ śrēṣṭhāṁ sammānyasalilāṁ śivām |
dēvadānavagandharvamr̥gamānuṣapakṣiṇām || 29 ||

lakṣmaṇaśca sumantraśca bāḍhamityēva rāghavam |
uktvā tamingudīvr̥kṣaṁ tadōpayayaturhayaiḥ || 30 ||

rāmō:’bhiyāya taṁ ramyaṁ vr̥kṣamikṣvākunandanaḥ |
rathādavātarattasmātsabhāryaḥ sahalakṣmaṇaḥ || 31 ||

sumantrō:’pyavatīryāsmānmōcayitvā hayōttamān |
vr̥kṣamūlagataṁ rāmamupatasthē kr̥tāñjaliḥ || 32 ||

tatra rājā guhō nāma rāmasyātmasamaḥ sakhā |
niṣādajātyō balavānsthapatiścēti viśrutaḥ || 33 ||

sa śr̥tvā puruṣavyāghraṁ rāmaṁ viṣayamāgatam |
vr̥ddhaiḥ parivr̥tō:’mātyairajñātibhiścābhyupāgataḥ || 34 ||

tatō niṣādādhipatiṁ dr̥ṣṭvā dūrādupasthitam |
saha saumitriṇā rāmaḥ samāgacchadguhēna saḥ || 35 ||

tamārtaḥ sampariṣvajya guhō rāghavamabravīt |
yathā:’yōdhyā tathēyaṁ tē rāma kiṁ karavāṇi tē || 36 ||

īdr̥śaṁ hi mahābāhō kaḥ prapsyatyatithiṁ priyam |
tataḥ guṇavadannādyamupādāya pr̥thagvidham |
arghyaṁ cōpānayatkṣipraṁ vākyaṁ cēdamuvāca ha || 37 ||

svāgataṁ tē mahābāhō tavēyamakhilā mahī |
vayaṁ prēṣyā bhavānbhartā sādhu rājyaṁ praśādhi naḥ || 38 ||

bhakṣyaṁ bhōjyaṁ ca pēyaṁ ca lēhyaṁ cēdamupasthitam |
śayanāni ca mukhyāni vājināṁ khādanaṁ ca tē || 39 ||

guhamēvaṁ bruvāṇaṁ taṁ rāghavaḥ pratyuvāca ha || 40 ||

arcitāścaiva hr̥ṣṭāśca bhavatā sarvathā vayam |
padbhyāmabhigamāccaiva snēhasandarśanēna ca || 41 ||

bhujābhyāṁ sādhu vr̥ttābhyāṁ pīḍayanvākyamabravīt | [pīnābhyāṁ]
diṣṭyā tvāṁ guha paśyāmi hyarōgaṁ saha bāndhavaiḥ || 42 ||

api tē kuśalaṁ rāṣṭrē mitrēṣu ca dhanēṣu ca |
yattvidaṁ bhavatā kiñcitprītyā samupakalpitam |
sarvaṁ tadanujānāmi nahi vartē pratigrahē || 43 ||

kuśacīrājinadharaṁ phalamūlāśinaṁ ca mām |
viddhi praṇihitaṁ dharmē tāpasaṁ vanagōcaram || 44 ||

aśvānāṁ khādanēnāhamarthī nānyēna kēnacit |
ētāvatā:’tra bhavatā bhaviṣyāmi supūjitaḥ || 45 ||

ētē hi dayitā rājñaḥ piturdaśarathasya mē |
ētaiḥ suvihitairaśvairbhaviṣyāmyahamarcitaḥ || 46 ||

aśvānāṁ pratipānaṁ ca khādanaṁ caiva sō:’nvaśāt |
guhastatraiva puruṣāṁstvaritaṁ dīyatāmiti || 47 ||

tataścīrōttarāsaṅgaḥ sandhyāmanvāsya paścimām |
jalamēvādadē bhōjyaṁ lakṣmaṇēnā:’:’hr̥taṁ svayam || 48 ||

tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ |
sabhāryasya tatō:’bhyētya tasthau vr̥kṣamupāśritaḥ || 49 ||

guhō:’pi saha sūtēna saumitrimanubhāṣayan |
anvajāgrattatō rāmamapramattō dhanurdharaḥ || 50 ||

tathā śayānasya tatō:’sya dhīmataḥ
yaśasvinō dāśarathērmahātmanaḥ |
adr̥ṣṭaduḥkhasya sukhōcitasya sā
tadā vyatīyāya cirēṇa śarvarī || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcāśaḥ sargaḥ || 50 ||

ayōdhyākāṇḍa ēkapañcāśaḥ sargaḥ (51) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed