Ayodhya Kanda Sarga 51 – ayōdhyākāṇḍa ēkapañcāśaḥ sargaḥ (51)


|| guhalakṣmaṇajāgaraṇam ||

taṁ jāgratamadambhēna bhrāturarthāya lakṣmaṇam |
guhaḥ santāpasantaptō rāghavaṁ vākyamabravīt || 1 ||

iyaṁ tāta sukhā śayyā tvadarthamupakalpitā |
pratyāśvasihi sādhvasyāṁ rājaputra yathāsukham || 2 ||

ucitō:’yaṁ janaḥ sarvaḥ klēśānāṁ tvaṁ sukhōcitaḥ |
guptyarthaṁ jāgariṣyāmaḥ kākutsthasya vayaṁ niśām || 3 ||

na hi rāmātpriyatarō mamāsti bhuvi kaścana |
bravīmyētadahaṁ satyaṁ satyēnaiva ca tē śapē || 4 ||

asya prasādādāśaṁsē lōkē:’sminsumahadyaśaḥ |
dharmāvāptiṁ ca vipulāmarthāvāptiṁ ca kēvalām || 5 ||

sō:’haṁ priyatamaṁ rāmaṁ śayānaṁ saha sītayā |
rakṣiṣyāmi dhanuṣpāṇiḥ sarvataḥ jñātibhiḥ saha || 6 ||

na hi mē:’viditaṁ kiñcidvanē:’smiṁścarataḥ sadā |
caturaṅgaṁ hyapi balaṁ sumahatprasahēmahi || 7 ||

lakṣmaṇastaṁ tadōvāca rakṣyamāṇāstvayā:’nagha |
nātra bhītā vayaṁ sarvē dharmamēvānupaśyatā || 8 ||

kathaṁ dāśarathau bhūmau śayānē saha sītayā |
śakyā nidrā mayā labdhuṁ jīvitaṁ vā sukhāni vā || 9 ||

yō na dēvāsuraiḥ sarvaiḥ śakyaḥ prasahituṁ yudhi |
taṁ paśya sukhasaṁviṣṭaṁ tr̥ṇēṣu saha sītayā || 10 ||

yō mantratapasā labdhō vividhaiśca pariśramaiḥ |
ēkō daśarathasyēṣṭaḥ putraḥ sadr̥śalakṣaṇaḥ || 11 ||

asminpravrājitē rājā na ciraṁ vartayiṣyati |
vidhavā mēdinī nūnaṁ kṣipramēva bhaviṣyati || 12 ||

vinadya sumahānādaṁ śramēṇōparatāḥ striyaḥ |
nirghōṣōparataṁ cātaḥ manyē rājanivēśanam || 13 ||

kausalyā caiva rājā ca tathaiva jananī mama |
nāśaṁsē yadi jīvanti sarvē tē śarvarīmimām || 14 ||

jīvēdapi hi mē mātā śatrughnasyānvavēkṣayā |
tadduḥkhaṁ yattu kausalyā vīrasūrvinaśiṣyati || 15 ||

anuraktajanākīrṇā sukhālōkapriyāvahā |
rājavyasanasaṁsr̥ṣṭā sā purī vinaśiṣyati || 16 ||

kathaṁ putraṁ mahātmānaṁ jyēṣṭhaṁ priyamapasyataḥ |
śarīraṁ dhārayiṣyanti prāṇā rājñō mahātmanaḥ || 17 ||

vinaṣṭē nr̥patau paścātkausalyā vinaśiṣyati |
anantaraṁ ca mātā:’pi mama nāśamupaiṣyati || 18 ||

atikrāntamatikrāntamanavāpya manōratham |
rājyē rāmamanikṣipya pitā mē vinaśiṣyati || 19 ||

siddhārthāḥ pitaraṁ vr̥ttaṁ tasminkālē:’pyupasthitē |
prētakāryēṣu sarvēṣu saṁskariṣyanti bhūmipam || 20 ||

ramyacatvarasaṁsthānāṁ suvibhaktamahāpathām |
harmyaprāsādasampannāṁ gaṇikāvaraśōbhitām || 21 ||

rathāśvagajasambādhāṁ tūryanādavināditām |
sarvakalyāṇasampūrṇāṁ hr̥ṣṭapuṣṭajanā:’kulām || 22 ||

ārāmōdyānasampannāṁ samājōtsavaśālinīm |
sukhitā vicariṣyanti rājadhānīṁ piturmama || 23 ||

api jīvēddhaśarathō vanavāsātpunarvayam |
pratyāgamya mahātmānamapi paśyēma suvratam || 24 ||

api satyapratijñēna sārdhaṅkuśalinā vayam |
nivr̥ttavanavāsē:’sminnayōdhyāṁ praviśēmahi || 25 ||

paridēvayamānasya duḥkhārtasya mahātmanaḥ |
tiṣṭhataḥ rājaputrasya śarvarī sā:’tyavartata || 26 ||

tathāhi satyaṁ bruvati prajāhitē
narēndraputrē gurusauhr̥dādguhaḥ |
mumōca bāṣpaṁ vyasanābhipīḍitō
jvarāturō nāga iva vyathā:’:’turaḥ || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||

ayōdhyākāṇḍa dvipañcāśaḥ sargaḥ (52) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed