Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| guhalakṣmaṇajāgaraṇam ||
taṁ jāgratamadambhēna bhrāturarthāya lakṣmaṇam |
guhaḥ santāpasantaptō rāghavaṁ vākyamabravīt || 1 ||
iyaṁ tāta sukhā śayyā tvadarthamupakalpitā |
pratyāśvasihi sādhvasyāṁ rājaputra yathāsukham || 2 ||
ucitō:’yaṁ janaḥ sarvaḥ klēśānāṁ tvaṁ sukhōcitaḥ |
guptyarthaṁ jāgariṣyāmaḥ kākutsthasya vayaṁ niśām || 3 ||
na hi rāmātpriyatarō mamāsti bhuvi kaścana |
bravīmyētadahaṁ satyaṁ satyēnaiva ca tē śapē || 4 ||
asya prasādādāśaṁsē lōkē:’sminsumahadyaśaḥ |
dharmāvāptiṁ ca vipulāmarthāvāptiṁ ca kēvalām || 5 ||
sō:’haṁ priyatamaṁ rāmaṁ śayānaṁ saha sītayā |
rakṣiṣyāmi dhanuṣpāṇiḥ sarvataḥ jñātibhiḥ saha || 6 ||
na hi mē:’viditaṁ kiñcidvanē:’smiṁścarataḥ sadā |
caturaṅgaṁ hyapi balaṁ sumahatprasahēmahi || 7 ||
lakṣmaṇastaṁ tadōvāca rakṣyamāṇāstvayā:’nagha |
nātra bhītā vayaṁ sarvē dharmamēvānupaśyatā || 8 ||
kathaṁ dāśarathau bhūmau śayānē saha sītayā |
śakyā nidrā mayā labdhuṁ jīvitaṁ vā sukhāni vā || 9 ||
yō na dēvāsuraiḥ sarvaiḥ śakyaḥ prasahituṁ yudhi |
taṁ paśya sukhasaṁviṣṭaṁ tr̥ṇēṣu saha sītayā || 10 ||
yō mantratapasā labdhō vividhaiśca pariśramaiḥ |
ēkō daśarathasyēṣṭaḥ putraḥ sadr̥śalakṣaṇaḥ || 11 ||
asminpravrājitē rājā na ciraṁ vartayiṣyati |
vidhavā mēdinī nūnaṁ kṣipramēva bhaviṣyati || 12 ||
vinadya sumahānādaṁ śramēṇōparatāḥ striyaḥ |
nirghōṣōparataṁ cātaḥ manyē rājanivēśanam || 13 ||
kausalyā caiva rājā ca tathaiva jananī mama |
nāśaṁsē yadi jīvanti sarvē tē śarvarīmimām || 14 ||
jīvēdapi hi mē mātā śatrughnasyānvavēkṣayā |
tadduḥkhaṁ yattu kausalyā vīrasūrvinaśiṣyati || 15 ||
anuraktajanākīrṇā sukhālōkapriyāvahā |
rājavyasanasaṁsr̥ṣṭā sā purī vinaśiṣyati || 16 ||
kathaṁ putraṁ mahātmānaṁ jyēṣṭhaṁ priyamapasyataḥ |
śarīraṁ dhārayiṣyanti prāṇā rājñō mahātmanaḥ || 17 ||
vinaṣṭē nr̥patau paścātkausalyā vinaśiṣyati |
anantaraṁ ca mātā:’pi mama nāśamupaiṣyati || 18 ||
atikrāntamatikrāntamanavāpya manōratham |
rājyē rāmamanikṣipya pitā mē vinaśiṣyati || 19 ||
siddhārthāḥ pitaraṁ vr̥ttaṁ tasminkālē:’pyupasthitē |
prētakāryēṣu sarvēṣu saṁskariṣyanti bhūmipam || 20 ||
ramyacatvarasaṁsthānāṁ suvibhaktamahāpathām |
harmyaprāsādasampannāṁ gaṇikāvaraśōbhitām || 21 ||
rathāśvagajasambādhāṁ tūryanādavināditām |
sarvakalyāṇasampūrṇāṁ hr̥ṣṭapuṣṭajanā:’kulām || 22 ||
ārāmōdyānasampannāṁ samājōtsavaśālinīm |
sukhitā vicariṣyanti rājadhānīṁ piturmama || 23 ||
api jīvēddhaśarathō vanavāsātpunarvayam |
pratyāgamya mahātmānamapi paśyēma suvratam || 24 ||
api satyapratijñēna sārdhaṅkuśalinā vayam |
nivr̥ttavanavāsē:’sminnayōdhyāṁ praviśēmahi || 25 ||
paridēvayamānasya duḥkhārtasya mahātmanaḥ |
tiṣṭhataḥ rājaputrasya śarvarī sā:’tyavartata || 26 ||
tathāhi satyaṁ bruvati prajāhitē
narēndraputrē gurusauhr̥dādguhaḥ |
mumōca bāṣpaṁ vyasanābhipīḍitō
jvarāturō nāga iva vyathā:’:’turaḥ || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
ayōdhyākāṇḍa dvipañcāśaḥ sargaḥ (52) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.