Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| gaṅgātaraṇam ||
prabhātāyāṁ tu śarvaryāṁ pr̥thu vr̥kṣā mahā yaśāḥ |
uvāca rāmaḥ saumitriṁ lakṣmaṇaṁ śubha lakṣaṇam || 1 ||
bhāskarōdaya kālō:’yaṁ gatā bhagavatī niśā |
asau sukr̥ṣṇō vihagaḥ kōkilastāta kūjati || 2 ||
barhiṇānāṁ ca nirghōṣaḥ śrūyatē nadatāṁ vanē |
tarāma jāhnavīṁ saumya śīghragāṁ sāgaraṅgamām || 3 ||
vijñāya rāmasya vacaḥ saumitrirmitra nandanaḥ |
guhamāmantrya sūtaṁ ca sō:’tiṣṭhadbhrāturagrataḥ || 4 ||
sa tu rāmasya vacanaṁ niśamya pratigr̥hya ca |
sthapatistūrṇamāhuya sacivānidamabravīt || 5 ||
asya vāhanasamyuktāṁ karṇagrāhavatīṁ śubhām |
supratārāṁ dr̥ḍhāṁ tīrthē śīgraṁ nāvamupāhara || 6 ||
taṁ niśamya samādēśaṁ guhāmātyagaṇō mahān | [guhādēśaṁ]
upōhya rucirāṁ nāvaṁ guhāya pratyavēdayat || 7 ||
tataḥ saprāñjalirbhūtvā guhō rāghavamabravīt |
upasthitēyaṁ naurdēva bhūyaḥ kiṁ karavāṇi tē || 8 ||
tavāmarasutaprakhya tartuṁ sāgaragāṁ nadīm |
nauriyaṁ puruṣavyāghra tāṁ tvamārōha suvrata! || 9 ||
athōvāca mahātējāḥ rāmō guhamidaṁ vacaḥ |
kr̥takāmō:’smi bhavatā śīghramārōpyatāmiti || 10 ||
tataḥ kalāpān sannahya khaḍgau baddhvā ca dhanvinau |
jagmaturyēna tau gaṅgāṁ sītayā saha rāghavau || 11 ||
rāmamēva tu dharmajñamupagamya vinītavat |
kimahaṁ karavāṇīti sūtaḥ prāñjalirabravīt || 12 ||
tatō:’bravīddāśarathiḥ sumantram |
spr̥śan karēṇōttamadakṣiṇēna |
sumantra śīghraṁ punarēva yāhi |
rājñaḥ sakāśē bhavacāpramattaḥ || 13 ||
nivartasva ityuvācainamētāvaddhi kr̥taṁ mama |
rathaṁ vihāya padbhyāṁ tu gamiṣyāmi mahāvanam || 14 ||
ātmānaṁ tu abhyanujñātamavēkṣyārtaḥ sa sārathiḥ |
sumantraḥ puruṣa vyāghramaikṣvākamidamabravīt || 15 ||
nātikrāntamidaṁ lōkē puruṣēṇēha kēnacit |
tava sabhrātr̥ bhāryasya vāsaḥ prākr̥tavadvanē || 16 ||
na manyē brahma caryē:’sti svadhītē vā phalō:’dayaḥ |
mārdavārjavayōḥ vā:’pi tvāṁ cēdvyasanamāgatam || 17 ||
saha rāghava vaidēhyā bhrātrā caiva vanē vasan |
tvaṁ gatiṁ prāpsyasē vīra trīn lōkāṁstu jayanniva || 18 ||
vayaṁ khalu hatā rāma yē tayā:’pyupavañcitāḥ |
kaikēyyā vaśamēṣyāmaḥ pāpāyā duḥkha bhāginaḥ || 19 ||
iti bruvannātmasamaṁ sumantraḥ sārathistadā |
dr̥ṣṭvā dūragataṁ rāmaṁ duḥkhārtaḥ rurudē ciram || 20 ||
tatastu vigatē bāṣpē sūtaṁ spr̥ṣṭōdakaṁ śucim |
rāmastu madhuraṁ vākyaṁ punaḥ punaruvāca tam || 21 ||
ikṣvākūṇāṁ tvayā tulyaṁ suhr̥daṁ nōpalakṣayē |
yathā daśarathō rājā māṁ na śōcēttathā kuru || 22 ||
śōkōpahata cētāśca vr̥ddhaśca jagatī patiḥ |
kāma bhārāvasannaśca tasmādētadbravīmi tē || 23 ||
yadyadājñāpayētkiñcit sa mahātmā mahīpatiḥ |
kaikēyyāḥ priyakāmārthaṁ kāryaṁ tadavikāṅkṣayā || 24 ||
ētadarthaṁ hi rājyāni praśāsati narēśvarāḥ |
yadēṣāṁ sarvakr̥tyēṣu manō na pratihanyatē || 25 ||
yadyathā sa mahārājō nālīkamadhigacchati |
na ca tāmyati duḥkhēna sumantra kuru tattathā || 26 ||
adr̥ṣṭaduḥkhaṁ rājānaṁ vr̥ddhamāryaṁ jitēndriyam |
brūyāstvamabhivādyaiva mama hētōridaṁ vacaḥ || 27 ||
naivāhamanuśōcāmi lakṣmaṇō na ca maithilī |
ayōdhyāyāścyutāścēti vanē vatsyāmahēti ca || 28 ||
caturdaśasu varṣēṣu nivr̥ttēṣu punaḥ punaḥ |
lakṣmaṇaṁ māṁ ca sītāṁ ca drakṣyasi kṣipramāgatān || 29 ||
ēvamuktvā tu rājānaṁ mātaraṁ ca sumantra mē |
anyāśca dēvīḥ sahitāḥ kaikēyīṁ ca punaḥ punaḥ || 30 ||
ārōgyaṁ brūhi kausalyāmatha pādābhivandanam |
sītāyā mama cā:’:’ryasya vacanāllakṣmaṇasya ca || 31 ||
brūyāśca hi mahārājaṁ bharataṁ kṣipramānaya |
āgataścāpi bharataḥ sthāpyō nr̥pamatē padē || 32 ||
bharataṁ ca pariṣvajya yauvarājyē:’bhiṣicya ca |
asmatsantāpajaṁ duḥkhaṁ na tvāmabhibhaviṣyati || 33 ||
bharataścāpi vaktavyō yathā rājani vartasē |
tathā mātr̥ṣu vartēthāḥ sarvāsvēvāviśēṣataḥ || 34 ||
yathā ca tava kaikēyī sumitrā ca viśēṣataḥ |
tathaiva dēvī kausalyā mama mātā viśēṣataḥ || 35 ||
tātasya priyakāmēna yauvarājyamavēkṣatā |
lōkayōrubhayōḥ śakyaṁ nityadā sukhamēdhitum || 36 ||
nivartyamānō rāmēṇa sumantraḥ śōkakarśitaḥ |
tatsarvaṁ vacanaṁ śrutvā snēhāt kākutsthamabravīt || 37 ||
yadahaṁ nōpacārēṇa brūyāṁ snēhādaviklabaḥ |
bhaktimāniti tattāvadvākyaṁ tvaṁ kṣantumarhasi || 38 ||
kathaṁ hi tvadvihīnō:’haṁ pratiyāsyāmi tāṁ purīm |
tava tāvadviyōgēna putra śōkākulāmiva || 39 ||
sarāmamapi tāvanmē rathaṁ dr̥ṣṭvā tadā janaḥ |
vinā rāmaṁ rathaṁ dr̥ṣṭvā vidīryētāpi sā purī || 40 ||
dainyaṁ hi nagarī gaccēddr̥ṣṭvā śūnyamimaṁ ratham |
sūtāvaśēṣaṁ svaṁ sainyaṁ hata vīramivāhavē || 41 ||
dūrē:’pi nivasantaṁ tvāṁ mānasēnāgrataḥ sthitam |
cintayantyō:’dya nūnaṁ tvāṁ nirāhārāḥ kr̥tāḥ prajāḥ || 42 ||
dr̥ṣṭaṁ taddhi tvayā rāma yādr̥śaṁ tvatpravāsanē |
prajānāṁ saṅkulaṁ vr̥ttaṁ tvacchōkaklāntacētasām || 43 ||
ārtanādō hi yaḥ pauraiḥ muktastvadvipravāsanē |
sarathaṁ māṁ niśāmyaiva kuryuḥ śata guṇaṁ tataḥ || 44 ||
ahaṁ kiṁ cāpi vakṣyāmi dēvīṁ tava sutaḥ mayā |
nītō:’sau mātulakulaṁ santāpaṁ mā kr̥thā iti || 45 ||
asatyamapi naivāhaṁ brūyāṁ vacanamīdr̥śam |
kathamapriyamēvāhaṁ brūyāṁ satyamidaṁ vacaḥ || 46 ||
mama tāvanniyōgasthāstvadbandhu janavāhinaḥ |
kathaṁ rathaṁ tvayā hīnaṁ pravakṣyanti hayōttamāḥ || 47 ||
tanna śakṣyāmyahaṁ gantumayōdhyāṁ tvadr̥tē:’nagha |
vanavāsānuyānāya māmanujñātumarhasi || 48 ||
yadi mē yācamānasya tyāgamēva kariṣyasi |
sarathō:’gniṁ pravēkṣyāmi tyakta mātraiha tvayā || 49 ||
bhaviṣyanti vanē yāni tapōvighnakarāṇi tē |
rathēna pratibādhiṣyē tāni sattvāni rāghava || 50 ||
tatkr̥tēna mayā:’vāptaṁ rathacaryākr̥taṁ sukham |
āśaṁsē tvatkr̥tēnāhaṁ vanavāsakr̥taṁ sukham || 51 ||
prasīdēcchāmi tē:’raṇyē bhavituṁ pratyanantaraḥ |
prītyā:’bhihitamicchāmi bhava mē patyanantaraḥ || 52 ||
imē cāpi hayā vīra yadi tē vanavāsinaḥ |
paricaryāṁ kariṣyanti prāpsyanti paramāṁ gatim || 53 ||
tava śuśrūṣaṇaṁ mūrdhnā kariṣyāmi vanē vasan |
ayōdhyāṁ dēvalōkaṁ vā sarvathā prajahāmyaham || 54 ||
na hi śakyā pravēṣṭuṁ sā mayā ayōdhyā tvayā vinā |
rājadhānī mahēndrasya yathā duṣkr̥takarmaṇā || 55 ||
vanavāsē kṣayaṁ prāptē mamaiṣa hi manōrathaḥ |
yadanēna rathēnaiva tvāṁ vahēyaṁ purīṁ punaḥ || 56 ||
caturdaśa hi varṣāṇi sahitasya tvayā vanē |
kṣaṇa bhūtāni yāsyanti śatasaṅkhyā:’nyatō:’nyathā || 57 ||
bhr̥tyavatsala tiṣṭhantaṁ bhartr̥putragatē pathi |
bhaktaṁ bhr̥tyaṁ sthitaṁ sthityāṁ tvaṁ na māṁ hātumarhasi || 58 ||
ēvaṁ bahuvidhaṁ dīnaṁ yācamānaṁ punaḥ punaḥ |
rāmaḥ bhr̥tyānukampī tu sumantramidamabravīt || 59 ||
jānāmi paramāṁ bhaktiṁ mayi tē bhartr̥vatsala |
śr̥ṇu cāpi yadarthaṁ tvāṁ prēṣayāmi purīmitaḥ || 60 ||
nagarīṁ tvāṁ gataṁ dr̥ṣṭvā jananī mē yavīyasī |
kaikēyī pratyayaṁ gacchēditi rāmaḥ vanaṁ gataḥ || 61 ||
parituṣṭā hi sā dēvi vanavāsaṁ gatē mayi |
rājānaṁ nātiśaṅkēta mithyā vādīti dhārmikam || 62 ||
ēṣa mē prathamaḥ kalpō yadambā mē yavīyasī |
bharatārakṣitaṁ sphītaṁ putrarājyamavāpnuyāt || 63 ||
mama priyārthaṁ rājñaśca sarathastvaṁ purīṁ vraja |
sandiṣṭaścāsi yānarthān tāṁstān brūyāstathā tathā || 64 ||
ityuktvā vacanaṁ sūtaṁ sāntvayitvā punaḥ punaḥ |
guhaṁ vacanamaklībaḥ rāmaḥ hētumadabravīt || 65 ||
nēdānīṁ guha yōgyō:’yaṁ vasō mē sajanē vanē |
avaśyaṁ hyāśramē vāsaḥ kartavyastadgatō vidhiḥ || 66 ||
sō:’haṁ gr̥hītvā niyamaṁ tapasvijanabhūṣaṇam |
hitakāmaḥ piturbhūyaḥ sītāyā lakṣmaṇasya ca || 67 ||
jaṭāḥ kr̥tvā gamiṣyāmi nyagrōdha kṣīramānaya |
tatkṣīraṁ rājaputrāya guhaḥ kṣipramupāharat || 68 ||
lakṣmaṇasyātmanaścaiva rāmastēnākarōjjaṭāḥ |
dīrghabāhurnaravyāghrō jaṭilatvamadhārayat || 69 ||
tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau |
aśōbhētāmr̥ṣisamau bhrātarau rāmarakṣmaṇau || 70 ||
tataḥ vaikhānasaṁ mārgamāsthitaḥ sahalakṣmaṇaḥ |
vratamādiṣṭavān rāmaḥ sahāyaṁ guhamabravīt || 71 ||
apramattaḥ balē kōśē durgē janapadē tathā |
bhavēthā guha rājyaṁ hi durārakṣatamaṁ matam || 72 ||
tatastaṁ samanujñāya guhamikṣvākunandanaḥ |
jagāma tūrṇamavyagraḥ sabhāryaḥ sahalakṣmaṇaḥ || 73 ||
sa tu dr̥ṣṭvā nadītīrē nāvamikṣvākunandanaḥ |
titīrṣuḥ śīghragāṁ gaṅgāmidaṁ lakṣmaṇamabravīt || 74 ||
ārōha tvaṁ naravyāghra sthitāṁ nāvamimāṁ śanaiḥ |
sītāṁ cārōpayānvakṣaṁ parigr̥hya manasvinīm || 75 ||
sa bhrātuḥ śāsanaṁ śr̥tvā sarvamapratikūlayan |
ārōpya maithilīṁ pūrvamārurōhātmavāṁstataḥ || 76 ||
athārurōha tējasvī svayaṁ lakṣmaṇapūrvajaḥ |
tatō niṣādādhipatirguhō jñātīnacōdayat || 77 ||
rāghavō:’pi mahātējāḥ nāvamāruhya tāṁ tataḥ |
brahmavat kṣatravaccaiva jajāpa hitamātmanaḥ || 78 ||
ācamya ca yathāśāstraṁ nadīṁ tāṁ saha sītayā |
prāṇamatprītisaṁhr̥ṣṭō lakṣmaṇaścāmitaprabhaḥ || 79 ||
anujñāya sumantraṁ ca sabalaṁ caiva taṁ guham |
āsthāya nāvaṁ rāmastu cōdayāmāsa nāvikān || 80 ||
tatastaiścōditā sā nauḥ karṇadhārasamāhitā |
śubhasphyavēgābhihatā śīghraṁ salilamatyagāt || 81 ||
madhyaṁ tu samanuprāpya bhāgīrathyāstvaninditā |
vaidēhī prāñjalirbhūtvā tāṁ nadīmidamabravīt || 82 ||
putrō daśarathasyāyaṁ mahārājasya dhīmataḥ |
nidēśaṁ pālayatvēmaṁ gaṅgē tvadabhirakṣitaḥ || 83 ||
caturdaśa hi varṣāṇi samagrāṇyuṣya kānanē |
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati || 84 ||
tatastvāṁ dēvi subhagē kṣēmēṇa punarāgatā |
yakṣyē pramuditā gaṅgē sarvakāmasamr̥ddhinī || 85 ||
tvaṁ hi tripathagā dēvi brahmalōkaṁ samīkṣasē |
bhāryā cōdadhi rājasya lōkē:’smin sampradr̥śyasē || 86 ||
sā tvāṁ dēvi namasyāmi praśaṁsāmi ca śōbhanē |
prāptarājyē naravyāghrē śivēna punarāgatē || 87 ||
gavāṁ śatasahasraṁ ca vastrāṇyannaṁ ca pēśalam |
brāhmaṇēbhyaḥ pradāsyāmi tava priyacikīrṣayā || 88 ||
surāghaṭasahasrēṇa māṁsabhūtaudanēna ca |
yakṣyē tvāṁ prayatā dēvi purīṁ punarupāgatā || 89 ||
yāni tvattīravāsīni daivatāni vasanti ca |
tāni sarvāṇi yakṣyāmi tīrthānyāyatanāni ca || 90 ||
punarēva mahābāhurmayā bhrātrā ca saṅgataḥ |
ayōdhyāṁ vanavāsāttu praviśatvanaghō:’naghē || 91 ||
tathā sambhāṣamāṇā sā sītā gaṅgāmaninditā |
dakṣiṇā dakṣiṇaṁ tīraṁ kṣipramēvābhyupāgamat || 92 ||
tīraṁ tu samanuprāpya nāvaṁ hitvā nararṣabhaḥ |
prātiṣṭhata saha bhrātrā vaidēhyā ca parantapaḥ || 93 ||
athābravīnmahābāhuḥ sumitrānanda vardhanam |
bhava saṁrakṣaṇārthāya sajanē vijanē:’pi vā || 94 ||
avaśyaṁ rakṣaṇaṁ kāryamadr̥ṣṭē vijanē vanē |
agrataḥ gaccha saumitrē sītā tvāmanugacchatu || 95 ||
pr̥ṣṭhatō:’haṁ gamiṣyāmi tvāṁ ca sītāṁ ca pālayan |
anyōnyasyēha nō rakṣā kartavyā puruṣarṣabha || 96 ||
na hi tāvadatikrāntā sukarā kācana kriyā |
adya duḥkhaṁ tu vaidēhī vanavāsasya vētsyati || 97 ||
pranaṣṭajanasambādhaṁ kṣētrārāmavivarjitam |
viṣamaṁ ca prapātaṁ ca vanaṁ hyadya pravēkṣyati || 98 ||
śr̥tvā rāmasya vacanaṁ pratisthē lakṣmaṇō:’grataḥ |
anantaraṁ ca sītāyāḥ rāghavō raghunandanaḥ || 99 ||
gataṁ tu gaṅgāpāramāśu
rāmaṁ sumantraḥ pratataṁ nirīkṣya |
adhva prakarṣādvinivr̥tta dr̥ṣṭiḥ
mumōca bāṣpaṁ vyathitastapasvī || 100 ||
sa lōkapālapratimaprabhāvavān
tīrtvā mahātmā varadō mahānadīm |
tataḥ samr̥ddhān śubhasasyamālinaḥ
kramēṇa vatsān muditānupāgamat || 101 ||
tau tatra hatvā caturaḥ mahāmr̥gān
varāhamr̥śyaṁ pr̥ṣataṁ mahārurum |
ādāya mēdhyaṁ tvaritaṁ bubhukṣitau|
vāsāya kālē yayaturvanaḥ patim || 102 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvipañcāśaḥ sargaḥ || 52 ||
ayōdhyākāṇḍa tripañcāśaḥ sargaḥ (53) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.