Ayodhya Kanda Sarga 52 – ayōdhyākāṇḍa dvipañcāśaḥ sargaḥ (52)


|| gaṅgātaraṇam ||

prabhātāyāṁ tu śarvaryāṁ pr̥thu vr̥kṣā mahā yaśāḥ |
uvāca rāmaḥ saumitriṁ lakṣmaṇaṁ śubha lakṣaṇam || 1 ||

bhāskarōdaya kālō:’yaṁ gatā bhagavatī niśā |
asau sukr̥ṣṇō vihagaḥ kōkilastāta kūjati || 2 ||

barhiṇānāṁ ca nirghōṣaḥ śrūyatē nadatāṁ vanē |
tarāma jāhnavīṁ saumya śīghragāṁ sāgaraṅgamām || 3 ||

vijñāya rāmasya vacaḥ saumitrirmitra nandanaḥ |
guhamāmantrya sūtaṁ ca sō:’tiṣṭhadbhrāturagrataḥ || 4 ||

sa tu rāmasya vacanaṁ niśamya pratigr̥hya ca |
sthapatistūrṇamāhuya sacivānidamabravīt || 5 ||

asya vāhanasamyuktāṁ karṇagrāhavatīṁ śubhām |
supratārāṁ dr̥ḍhāṁ tīrthē śīgraṁ nāvamupāhara || 6 ||

taṁ niśamya samādēśaṁ guhāmātyagaṇō mahān | [guhādēśaṁ]
upōhya rucirāṁ nāvaṁ guhāya pratyavēdayat || 7 ||

tataḥ saprāñjalirbhūtvā guhō rāghavamabravīt |
upasthitēyaṁ naurdēva bhūyaḥ kiṁ karavāṇi tē || 8 ||

tavāmarasutaprakhya tartuṁ sāgaragāṁ nadīm |
nauriyaṁ puruṣavyāghra tāṁ tvamārōha suvrata! || 9 ||

athōvāca mahātējāḥ rāmō guhamidaṁ vacaḥ |
kr̥takāmō:’smi bhavatā śīghramārōpyatāmiti || 10 ||

tataḥ kalāpān sannahya khaḍgau baddhvā ca dhanvinau |
jagmaturyēna tau gaṅgāṁ sītayā saha rāghavau || 11 ||

rāmamēva tu dharmajñamupagamya vinītavat |
kimahaṁ karavāṇīti sūtaḥ prāñjalirabravīt || 12 ||

tatō:’bravīddāśarathiḥ sumantram |
spr̥śan karēṇōttamadakṣiṇēna |
sumantra śīghraṁ punarēva yāhi |
rājñaḥ sakāśē bhavacāpramattaḥ || 13 ||

nivartasva ityuvācainamētāvaddhi kr̥taṁ mama |
rathaṁ vihāya padbhyāṁ tu gamiṣyāmi mahāvanam || 14 ||

ātmānaṁ tu abhyanujñātamavēkṣyārtaḥ sa sārathiḥ |
sumantraḥ puruṣa vyāghramaikṣvākamidamabravīt || 15 ||

nātikrāntamidaṁ lōkē puruṣēṇēha kēnacit |
tava sabhrātr̥ bhāryasya vāsaḥ prākr̥tavadvanē || 16 ||

na manyē brahma caryē:’sti svadhītē vā phalō:’dayaḥ |
mārdavārjavayōḥ vā:’pi tvāṁ cēdvyasanamāgatam || 17 ||

saha rāghava vaidēhyā bhrātrā caiva vanē vasan |
tvaṁ gatiṁ prāpsyasē vīra trīn lōkāṁstu jayanniva || 18 ||

vayaṁ khalu hatā rāma yē tayā:’pyupavañcitāḥ |
kaikēyyā vaśamēṣyāmaḥ pāpāyā duḥkha bhāginaḥ || 19 ||

iti bruvannātmasamaṁ sumantraḥ sārathistadā |
dr̥ṣṭvā dūragataṁ rāmaṁ duḥkhārtaḥ rurudē ciram || 20 ||

tatastu vigatē bāṣpē sūtaṁ spr̥ṣṭōdakaṁ śucim |
rāmastu madhuraṁ vākyaṁ punaḥ punaruvāca tam || 21 ||

ikṣvākūṇāṁ tvayā tulyaṁ suhr̥daṁ nōpalakṣayē |
yathā daśarathō rājā māṁ na śōcēttathā kuru || 22 ||

śōkōpahata cētāśca vr̥ddhaśca jagatī patiḥ |
kāma bhārāvasannaśca tasmādētadbravīmi tē || 23 ||

yadyadājñāpayētkiñcit sa mahātmā mahīpatiḥ |
kaikēyyāḥ priyakāmārthaṁ kāryaṁ tadavikāṅkṣayā || 24 ||

ētadarthaṁ hi rājyāni praśāsati narēśvarāḥ |
yadēṣāṁ sarvakr̥tyēṣu manō na pratihanyatē || 25 ||

yadyathā sa mahārājō nālīkamadhigacchati |
na ca tāmyati duḥkhēna sumantra kuru tattathā || 26 ||

adr̥ṣṭaduḥkhaṁ rājānaṁ vr̥ddhamāryaṁ jitēndriyam |
brūyāstvamabhivādyaiva mama hētōridaṁ vacaḥ || 27 ||

naivāhamanuśōcāmi lakṣmaṇō na ca maithilī |
ayōdhyāyāścyutāścēti vanē vatsyāmahēti ca || 28 ||

caturdaśasu varṣēṣu nivr̥ttēṣu punaḥ punaḥ |
lakṣmaṇaṁ māṁ ca sītāṁ ca drakṣyasi kṣipramāgatān || 29 ||

ēvamuktvā tu rājānaṁ mātaraṁ ca sumantra mē |
anyāśca dēvīḥ sahitāḥ kaikēyīṁ ca punaḥ punaḥ || 30 ||

ārōgyaṁ brūhi kausalyāmatha pādābhivandanam |
sītāyā mama cā:’:’ryasya vacanāllakṣmaṇasya ca || 31 ||

brūyāśca hi mahārājaṁ bharataṁ kṣipramānaya |
āgataścāpi bharataḥ sthāpyō nr̥pamatē padē || 32 ||

bharataṁ ca pariṣvajya yauvarājyē:’bhiṣicya ca |
asmatsantāpajaṁ duḥkhaṁ na tvāmabhibhaviṣyati || 33 ||

bharataścāpi vaktavyō yathā rājani vartasē |
tathā mātr̥ṣu vartēthāḥ sarvāsvēvāviśēṣataḥ || 34 ||

yathā ca tava kaikēyī sumitrā ca viśēṣataḥ |
tathaiva dēvī kausalyā mama mātā viśēṣataḥ || 35 ||

tātasya priyakāmēna yauvarājyamavēkṣatā |
lōkayōrubhayōḥ śakyaṁ nityadā sukhamēdhitum || 36 ||

nivartyamānō rāmēṇa sumantraḥ śōkakarśitaḥ |
tatsarvaṁ vacanaṁ śrutvā snēhāt kākutsthamabravīt || 37 ||

yadahaṁ nōpacārēṇa brūyāṁ snēhādaviklabaḥ |
bhaktimāniti tattāvadvākyaṁ tvaṁ kṣantumarhasi || 38 ||

kathaṁ hi tvadvihīnō:’haṁ pratiyāsyāmi tāṁ purīm |
tava tāvadviyōgēna putra śōkākulāmiva || 39 ||

sarāmamapi tāvanmē rathaṁ dr̥ṣṭvā tadā janaḥ |
vinā rāmaṁ rathaṁ dr̥ṣṭvā vidīryētāpi sā purī || 40 ||

dainyaṁ hi nagarī gaccēddr̥ṣṭvā śūnyamimaṁ ratham |
sūtāvaśēṣaṁ svaṁ sainyaṁ hata vīramivāhavē || 41 ||

dūrē:’pi nivasantaṁ tvāṁ mānasēnāgrataḥ sthitam |
cintayantyō:’dya nūnaṁ tvāṁ nirāhārāḥ kr̥tāḥ prajāḥ || 42 ||

dr̥ṣṭaṁ taddhi tvayā rāma yādr̥śaṁ tvatpravāsanē |
prajānāṁ saṅkulaṁ vr̥ttaṁ tvacchōkaklāntacētasām || 43 ||

ārtanādō hi yaḥ pauraiḥ muktastvadvipravāsanē |
sarathaṁ māṁ niśāmyaiva kuryuḥ śata guṇaṁ tataḥ || 44 ||

ahaṁ kiṁ cāpi vakṣyāmi dēvīṁ tava sutaḥ mayā |
nītō:’sau mātulakulaṁ santāpaṁ mā kr̥thā iti || 45 ||

asatyamapi naivāhaṁ brūyāṁ vacanamīdr̥śam |
kathamapriyamēvāhaṁ brūyāṁ satyamidaṁ vacaḥ || 46 ||

mama tāvanniyōgasthāstvadbandhu janavāhinaḥ |
kathaṁ rathaṁ tvayā hīnaṁ pravakṣyanti hayōttamāḥ || 47 ||

tanna śakṣyāmyahaṁ gantumayōdhyāṁ tvadr̥tē:’nagha |
vanavāsānuyānāya māmanujñātumarhasi || 48 ||

yadi mē yācamānasya tyāgamēva kariṣyasi |
sarathō:’gniṁ pravēkṣyāmi tyakta mātraiha tvayā || 49 ||

bhaviṣyanti vanē yāni tapōvighnakarāṇi tē |
rathēna pratibādhiṣyē tāni sattvāni rāghava || 50 ||

tatkr̥tēna mayā:’vāptaṁ rathacaryākr̥taṁ sukham |
āśaṁsē tvatkr̥tēnāhaṁ vanavāsakr̥taṁ sukham || 51 ||

prasīdēcchāmi tē:’raṇyē bhavituṁ pratyanantaraḥ |
prītyā:’bhihitamicchāmi bhava mē patyanantaraḥ || 52 ||

imē cāpi hayā vīra yadi tē vanavāsinaḥ |
paricaryāṁ kariṣyanti prāpsyanti paramāṁ gatim || 53 ||

tava śuśrūṣaṇaṁ mūrdhnā kariṣyāmi vanē vasan |
ayōdhyāṁ dēvalōkaṁ vā sarvathā prajahāmyaham || 54 ||

na hi śakyā pravēṣṭuṁ sā mayā ayōdhyā tvayā vinā |
rājadhānī mahēndrasya yathā duṣkr̥takarmaṇā || 55 ||

vanavāsē kṣayaṁ prāptē mamaiṣa hi manōrathaḥ |
yadanēna rathēnaiva tvāṁ vahēyaṁ purīṁ punaḥ || 56 ||

caturdaśa hi varṣāṇi sahitasya tvayā vanē |
kṣaṇa bhūtāni yāsyanti śatasaṅkhyā:’nyatō:’nyathā || 57 ||

bhr̥tyavatsala tiṣṭhantaṁ bhartr̥putragatē pathi |
bhaktaṁ bhr̥tyaṁ sthitaṁ sthityāṁ tvaṁ na māṁ hātumarhasi || 58 ||

ēvaṁ bahuvidhaṁ dīnaṁ yācamānaṁ punaḥ punaḥ |
rāmaḥ bhr̥tyānukampī tu sumantramidamabravīt || 59 ||

jānāmi paramāṁ bhaktiṁ mayi tē bhartr̥vatsala |
śr̥ṇu cāpi yadarthaṁ tvāṁ prēṣayāmi purīmitaḥ || 60 ||

nagarīṁ tvāṁ gataṁ dr̥ṣṭvā jananī mē yavīyasī |
kaikēyī pratyayaṁ gacchēditi rāmaḥ vanaṁ gataḥ || 61 ||

parituṣṭā hi sā dēvi vanavāsaṁ gatē mayi |
rājānaṁ nātiśaṅkēta mithyā vādīti dhārmikam || 62 ||

ēṣa mē prathamaḥ kalpō yadambā mē yavīyasī |
bharatārakṣitaṁ sphītaṁ putrarājyamavāpnuyāt || 63 ||

mama priyārthaṁ rājñaśca sarathastvaṁ purīṁ vraja |
sandiṣṭaścāsi yānarthān tāṁstān brūyāstathā tathā || 64 ||

ityuktvā vacanaṁ sūtaṁ sāntvayitvā punaḥ punaḥ |
guhaṁ vacanamaklībaḥ rāmaḥ hētumadabravīt || 65 ||

nēdānīṁ guha yōgyō:’yaṁ vasō mē sajanē vanē |
avaśyaṁ hyāśramē vāsaḥ kartavyastadgatō vidhiḥ || 66 ||

sō:’haṁ gr̥hītvā niyamaṁ tapasvijanabhūṣaṇam |
hitakāmaḥ piturbhūyaḥ sītāyā lakṣmaṇasya ca || 67 ||

jaṭāḥ kr̥tvā gamiṣyāmi nyagrōdha kṣīramānaya |
tatkṣīraṁ rājaputrāya guhaḥ kṣipramupāharat || 68 ||

lakṣmaṇasyātmanaścaiva rāmastēnākarōjjaṭāḥ |
dīrghabāhurnaravyāghrō jaṭilatvamadhārayat || 69 ||

tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau |
aśōbhētāmr̥ṣisamau bhrātarau rāmarakṣmaṇau || 70 ||

tataḥ vaikhānasaṁ mārgamāsthitaḥ sahalakṣmaṇaḥ |
vratamādiṣṭavān rāmaḥ sahāyaṁ guhamabravīt || 71 ||

apramattaḥ balē kōśē durgē janapadē tathā |
bhavēthā guha rājyaṁ hi durārakṣatamaṁ matam || 72 ||

tatastaṁ samanujñāya guhamikṣvākunandanaḥ |
jagāma tūrṇamavyagraḥ sabhāryaḥ sahalakṣmaṇaḥ || 73 ||

sa tu dr̥ṣṭvā nadītīrē nāvamikṣvākunandanaḥ |
titīrṣuḥ śīghragāṁ gaṅgāmidaṁ lakṣmaṇamabravīt || 74 ||

ārōha tvaṁ naravyāghra sthitāṁ nāvamimāṁ śanaiḥ |
sītāṁ cārōpayānvakṣaṁ parigr̥hya manasvinīm || 75 ||

sa bhrātuḥ śāsanaṁ śr̥tvā sarvamapratikūlayan |
ārōpya maithilīṁ pūrvamārurōhātmavāṁstataḥ || 76 ||

athārurōha tējasvī svayaṁ lakṣmaṇapūrvajaḥ |
tatō niṣādādhipatirguhō jñātīnacōdayat || 77 ||

rāghavō:’pi mahātējāḥ nāvamāruhya tāṁ tataḥ |
brahmavat kṣatravaccaiva jajāpa hitamātmanaḥ || 78 ||

ācamya ca yathāśāstraṁ nadīṁ tāṁ saha sītayā |
prāṇamatprītisaṁhr̥ṣṭō lakṣmaṇaścāmitaprabhaḥ || 79 ||

anujñāya sumantraṁ ca sabalaṁ caiva taṁ guham |
āsthāya nāvaṁ rāmastu cōdayāmāsa nāvikān || 80 ||

tatastaiścōditā sā nauḥ karṇadhārasamāhitā |
śubhasphyavēgābhihatā śīghraṁ salilamatyagāt || 81 ||

madhyaṁ tu samanuprāpya bhāgīrathyāstvaninditā |
vaidēhī prāñjalirbhūtvā tāṁ nadīmidamabravīt || 82 ||

putrō daśarathasyāyaṁ mahārājasya dhīmataḥ |
nidēśaṁ pālayatvēmaṁ gaṅgē tvadabhirakṣitaḥ || 83 ||

caturdaśa hi varṣāṇi samagrāṇyuṣya kānanē |
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati || 84 ||

tatastvāṁ dēvi subhagē kṣēmēṇa punarāgatā |
yakṣyē pramuditā gaṅgē sarvakāmasamr̥ddhinī || 85 ||

tvaṁ hi tripathagā dēvi brahmalōkaṁ samīkṣasē |
bhāryā cōdadhi rājasya lōkē:’smin sampradr̥śyasē || 86 ||

sā tvāṁ dēvi namasyāmi praśaṁsāmi ca śōbhanē |
prāptarājyē naravyāghrē śivēna punarāgatē || 87 ||

gavāṁ śatasahasraṁ ca vastrāṇyannaṁ ca pēśalam |
brāhmaṇēbhyaḥ pradāsyāmi tava priyacikīrṣayā || 88 ||

surāghaṭasahasrēṇa māṁsabhūtaudanēna ca |
yakṣyē tvāṁ prayatā dēvi purīṁ punarupāgatā || 89 ||

yāni tvattīravāsīni daivatāni vasanti ca |
tāni sarvāṇi yakṣyāmi tīrthānyāyatanāni ca || 90 ||

punarēva mahābāhurmayā bhrātrā ca saṅgataḥ |
ayōdhyāṁ vanavāsāttu praviśatvanaghō:’naghē || 91 ||

tathā sambhāṣamāṇā sā sītā gaṅgāmaninditā |
dakṣiṇā dakṣiṇaṁ tīraṁ kṣipramēvābhyupāgamat || 92 ||

tīraṁ tu samanuprāpya nāvaṁ hitvā nararṣabhaḥ |
prātiṣṭhata saha bhrātrā vaidēhyā ca parantapaḥ || 93 ||

athābravīnmahābāhuḥ sumitrānanda vardhanam |
bhava saṁrakṣaṇārthāya sajanē vijanē:’pi vā || 94 ||

avaśyaṁ rakṣaṇaṁ kāryamadr̥ṣṭē vijanē vanē |
agrataḥ gaccha saumitrē sītā tvāmanugacchatu || 95 ||

pr̥ṣṭhatō:’haṁ gamiṣyāmi tvāṁ ca sītāṁ ca pālayan |
anyōnyasyēha nō rakṣā kartavyā puruṣarṣabha || 96 ||

na hi tāvadatikrāntā sukarā kācana kriyā |
adya duḥkhaṁ tu vaidēhī vanavāsasya vētsyati || 97 ||

pranaṣṭajanasambādhaṁ kṣētrārāmavivarjitam |
viṣamaṁ ca prapātaṁ ca vanaṁ hyadya pravēkṣyati || 98 ||

śr̥tvā rāmasya vacanaṁ pratisthē lakṣmaṇō:’grataḥ |
anantaraṁ ca sītāyāḥ rāghavō raghunandanaḥ || 99 ||

gataṁ tu gaṅgāpāramāśu
rāmaṁ sumantraḥ pratataṁ nirīkṣya |
adhva prakarṣādvinivr̥tta dr̥ṣṭiḥ
mumōca bāṣpaṁ vyathitastapasvī || 100 ||

sa lōkapālapratimaprabhāvavān
tīrtvā mahātmā varadō mahānadīm |
tataḥ samr̥ddhān śubhasasyamālinaḥ
kramēṇa vatsān muditānupāgamat || 101 ||

tau tatra hatvā caturaḥ mahāmr̥gān
varāhamr̥śyaṁ pr̥ṣataṁ mahārurum |
ādāya mēdhyaṁ tvaritaṁ bubhukṣitau|
vāsāya kālē yayaturvanaḥ patim || 102 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvipañcāśaḥ sargaḥ || 52 ||

ayōdhyākāṇḍa tripañcāśaḥ sargaḥ (53) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed