Ayodhya Kanda Sarga 53 – ayōdhyākāṇḍa tripañcāśaḥ sargaḥ (53)


|| rāmasaṅkṣōbhaḥ ||

sa taṁ vr̥kṣaṁ samāsādya sandhyāmanvāsya paścimām |
rāmaḥ ramayatāṁ śrēṣṭhaiti hōvāca lakṣmaṇam || 1 ||

adyēyaṁ prathamā rātriryātā janapadādbahiḥ |
yā sumantrēṇa rahitā tāṁ nōtkaṇṭhitumarhasi || 2 ||

jāgartavyamatandribhyāmadya prabhr̥ti rātriṣu |
yōgakṣēmaṁ hi sītāyāḥ vartatē lakṣmaṇāvayōḥ || 3 ||

rātriṁ kathañcidēvēmāṁ saumitrē vartayāmahē |
upāvartāmahē bhūmau āstīrya svayamārjitaiḥ || 4 ||

sa tu saṁviśya mēdinyāṁ mahārhaśayanōcitaḥ |
imāḥ saumitrayē rāmaḥ vyājahāra kathāḥ śubhāḥ || 5 ||

dhruvamadya mahārājō duḥkhaṁ svapiti lakṣmaṇa |
kr̥takāmā tu kaikēyī tuṣṭā bhavitumarhati || 6 ||

sā hi dēvī mahārājaṁ kaikēyī rājya kāraṇāt |
api na cyāvayēt prāṇān dr̥ṣṭvā bharatamāgatam || 7 ||

anāthaśca hi vr̥ddhaśca mayā caiva vinākr̥taḥ |
kiṁ kariṣyati kāmātmā kaikēyī vaśamāgataḥ || 8 ||

idaṁ vyasanamālōkya rājñaśca mativibhramam |
kāma ēvārdhadharmābhyāṁ garīyāniti mē matiḥ || 9 ||

kō hyavidvānapi pumān pramadāyā kr̥tē tyajēt |
chandānuvartinaṁ putraṁ tātaḥ māmiva lakṣmaṇa || 10 ||

sukhī bata sabhāryaśca bharataḥ kēkayīsutaḥ |
muditān kōsalānēkaḥ yō bhōkṣyatyadhirājavat || 11 ||

sa hi sarvasya rājyasya mukhamēkaṁ bhaviṣyati |
tātē ca vayasā:’tītē mayi cāraṇyamāsthitē || 12 ||

artha dharmau parityajya yaḥ kāmamanuvartatē |
ēvamāpadyatē kṣipraṁ rājā daśarathō yathā || 13 ||

manyē daśarathāntāya mama pravrājanāya ca |
kaikēyī saumya samprāptā rājyāya bharatasya ca || 14 ||

apīdānīṁ na kaikēyī saubhāgya madamōhitā |
kausalyāṁ ca sumitrāṁ ca samprabādhēta matkr̥tē || 15 ||

mā sma matkāraṇāddēvī sumitrā duḥkhamāvasēt |
ayōdhyāmita ēva tvaṁ kālyē praviśa lakṣmaṇa || 16 ||

ahamēkō gamiṣyāmi sītayā saha daṇḍakān |
anāthāyā hi nāthastvaṁ kausalyāyā bhaviṣyasi || 17 ||

kṣudrakarmā hi kaikēyī dvēṣyamānyāyyamācarēt |
paridadyā hi dharmajñē bharatē mama mātaram || 18 ||

nūnaṁ jātyantarē kasmin striyaḥ putraiḥ viyōjitāḥ |
jananyā mama saumitrē tasmādētadupasthitam || 19 ||

mayā hi cira puṣṭēna duḥkhasaṁvardhitēna ca |
viprāyujyata kausalyā phalakālē dhigastumām || 20 ||

mā sma sīmantinī kācijjanayēt putramīdr̥śam |
saumitrē yō:’hamambāyāḥ dadmi śōkamanantakam || 21 ||

manyē prīti viśiṣṭā sā mattaḥ lakṣmaṇa sārikā |
yasyāstacchrūyatē vākyaṁ śuka pādamarērdaśa || 22 ||

śōcantyāścalpabhāgyāyāḥ na kiñcidupakurvatā |
putrēṇa kimaputrāyāḥ mayā kāryamarindama || 23 ||

alpabhāgyā hi mē mātā kausalyā rahitā mayā |
śētē paramaduḥkhārtā patitā śōkasāgarē || 24 ||

ēkō hyahamayōdhyāṁ ca pr̥thivīṁ cāpi lakṣmaṇa |
tarēyamiṣubhiḥ kruddhō nanu vīryamakāraṇam || 25 ||

adharmabhayabhītaśca paralōkasya cānagha |
tēna lakṣmaṇa nādyāhamātmānamabhiṣēcayē || 26 ||

ētadanyacca karuṇaṁ vilapya vijanē vanē |
aśrupūrṇamukhō rāmarniśi tūṣṇīmupāviśat || 27 ||

vilapyōparataṁ rāmaṁ gatārciṣamivānalam |
samudramiva nirvēgamāśvāsayata lakṣmaṇaḥ || 28 ||

dhruvamadya purī rājan ayōdhyā:’:’yudhināṁ vara |
niṣprabhā tvayi niṣkrāntē gatacandrēva śarvarī || 29 ||

naitadaupayikaṁ rāma yadidaṁ paritapyasē |
viṣādayasi sītāṁ ca māṁ caiva puruṣarṣabha || 30 ||

na ca sītā tvayā hīnā na cāhamapi rāghava |
muhūrtamapi jīvāvō jalānmatsyāvivōddhr̥tau || 31 ||

na hi tātaṁ na śatrughnaṁ na sumitrāṁ parantapa |
draṣṭumicchēyamadyāhaṁ svargaṁ vā:’pi tvayā vinā || 32 ||

tatastatra sukhāsīnau nātidūrē nirīkṣyatām |
nyagrōdhē sukr̥tāṁ śayyāṁ bhējātē dharmavatsalau || 33 ||

sa lakṣmaṇasyōttamapuṣkalaṁ vacō
niśamya caivaṁ vanavāsamādarāt |
samāḥ samastā vidadhē parantapaḥ |
prapadya dharmaṁ sucirāya rāghavaḥ || 34 ||

tatastu tasmin vijanē vanē tadā |
mahābalau rāghavavaṁśavardhanau |
na tau bhayaṁ sambhramamabhyupēyatu
ryathaiva siṁhau girisānugōcarau || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tripañcāśaḥ sargaḥ || 53 ||

ayōdhyākāṇḍa catuḥpañcāśaḥ sargaḥ (54) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed