Ayodhya Kanda Sarga 54 – ayōdhyākāṇḍa catuḥpañcāśaḥ sargaḥ (54)


|| bharadvājāśramābhigamanam ||

tē tu tasmin mahāvr̥kṣauṣitvā rajanīṁ śivām |
vimalē:’bhyuditē sūryē tasmāddēśāt pratasthirē || 1 ||

yatra bhāgīrathīṁ gaṅgāṁ yamunā:’bhipravartatē |
jagmustaṁ dēśamuddiśya vigāhya sumahadvanam || 2 ||

tē bhūmibhāgān vividhān dēśāṁścāpi manōramān |
adr̥ṣṭapūrvān paśyantastatra tatra yaśasvinaḥ || 3 ||

yathākṣēmēṇa gacchan saḥ paśyaṁśca vividhān drumān |
nivr̥ttamātrē divasē rāmaḥ saumitrimabravīt || 4 ||

prayāgamabhitaḥ paśya saumitrē dhūmamunnatam |
agnērbhagavataḥ kētuṁ manyē sannihitaḥ muniḥ || 5 ||

nūnaṁ prāptāsma sambhēdaṁ gaṅgā yamunayōrvayam |
tathā hi śrūyatē śabdaḥ vāriṇō vārighaṭ-ṭitaḥ || 6 ||

dārūṇi paribhinnāni vanajaiḥ upajīvibhiḥ |
bharadvājāśramē caitē dr̥śyantē vividhā drumāḥ || 7 ||

dhanvinau tau sukhaṁ gatvā lambamānē divākarē |
gaṅgāyamunayōḥ sandhau prāpaturnilayaṁ munēḥ || 8 ||

rāmastvāśramamāsādya trāsayan mr̥gapakṣiṇaḥ |
gatvā muhūrtamadhvānaṁ bharadvājamupāgamat || 9 ||

tatastvāśramamāsādya munērdarśanakāṅkṣiṇau |
sītayā:’nugatau vīrau dūrādēvāvatasthatuḥ || 10 ||

sa praviśya mahātmānamr̥ṣiṁ śiṣyagaṇairvr̥tam |
saṁśitavratamēkāgraṁ tapasā labdhacakṣuṣam || 11 ||

hutāgnihōtraṁ dr̥ṣṭvaiva mahābhāgaṁ kr̥tāñjaliḥ |
rāmaḥ saumitriṇā sārdhaṁ sītayā cābhyavādayat || 12 ||

nyavēdayata cātmānaṁ tasmai lakṣmaṇapūrvajaḥ |
putrau daśarathasyāvāṁ bhagavan rāmalakṣmaṇau || 13 ||

bhāryā mamēyaṁ vaidēhī kalyāṇī janakātmajā |
māṁ cānuyātā vijanaṁ tapōvanamaninditā || 14 ||

pitrā pravrājyamānaṁ māṁ saumitriranujaḥ priyaḥ |
ayamanvagamadbhrātā vanamēva dr̥ḍha vrataḥ || 15 ||

pitrā niyuktā bhagavan pravēkṣyāmastapōvanam |
dharmamēva cariṣyāmastatra mūlaphalāśanāḥ || 16 ||

tasya tadvacanaṁ śrutvā rājaputrasya dhīmataḥ |
upānayata dharmātmā gāmarghyamudakaṁ tataḥ || 17 ||

nānāvidhānannarasān vanyamūlaphalāśrayān |
tēbhyō dadau taptatapāḥ vāsaṁ caivābhyakalpayat || 18 ||

mr̥ga pakṣibhirāsīnaḥ munibhiśca samantataḥ |
rāmamāgatamabhyarcya svāgatēnāha taṁ muniḥ || 19 ||

pratigr̥hya ca tāmarcāmupaviṣṭaṁ sa rāghavam |
bharadvājō:’bravīdvākyaṁ dharmayuktamidaṁ tadā || 20 ||

cirasya khalu kākutstha paśyāmi tvāmihāgatam |
śrutaṁ tava mayā cēdaṁ vivāsanamakāraṇam || 21 ||

avakāśō viviktō:’yaṁ mahānadyōḥ samāgamē |
puṇyaśca ramaṇīyaśca vasatviha bhagān sukham || 22 ||

ēvamuktastu vacanaṁ bharadvājēna rāghavaḥ |
pratyuvāca śubhaṁ vākyaṁ rāmaḥ sarvahitērataḥ || 23 ||

bhagavannitāsannaḥ paurajānapadō janaḥ |
sudarśamiha māṁ prēkṣya manyē:’hamimamāśramam || 24 ||

āgamiṣyati vaidēhīṁ māṁ cāpi prēkṣakō janaḥ |
anēna kāraṇēnāhamiha vāsaṁ na rōcayē || 25 ||

ēkāntē paśya bhagavannāśramasthānamuttamam |
ramēta yatra vaidēhī sukhārhā janakātmajā || 26 ||

ētacchrutvā śubhaṁ vākyaṁ bharadvājō mahāmuniḥ |
rāghavasya tataḥ vākyamartha grāhakamabravīt || 27 ||

daśakrōśaitastāta giriryasminnivatsyasi |
maharṣisēvitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ || 28 ||

gōlāṅgūlānucaritaḥ vānararkṣaniṣēvitaḥ |
citra kūṭaiti khyātaḥ gandhamādanasannibhaḥ || 29 ||

yāvatā citrakūṭasya naraḥ śr̥ṅgāṇyavēkṣatē |
kalyāṇāni samādhattē na pāpē kurutē manaḥ || 30 ||

r̥ṣayastatra bahavaḥ vihr̥tya śaradāṁ śatam |
tapasā divamārūḍāḥ kapālaśirasā saha || 31 ||

praviviktamahaṁ manyē taṁ vāsaṁ bhavataḥ sukham |
iha vā vanavāsāya vasa rāma mayā saha || 32 ||

sa rāmaṁ sarva kāmaistaṁ bharadvājaḥ priyātithim |
sabhāryaṁ saha ca bhrātrā pratijagrāha dharmavit || 33 ||

tasya prayāgē rāmasya taṁ maharṣimupēyuṣaḥ |
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ || 34 ||

sītātr̥tīyaḥ kākutsthaḥ pariśrāntaḥ sukhōcitaḥ |
bharadvājāśramē ramyē tāṁ rātrimavasatsukham || 35 ||

prabhātāyāṁ rajanyāṁ tu bharadvājamupāgamat |
uvāca naraśārdūlō muniṁ jvalitatējasam || 36 ||

śarvarīṁ bhavanann adya satya śīla tavāśramē |
uṣitāḥ smēha vasatimanujānātu nō bhavān || 37 ||

rātryāṁ tu tasyāṁ vyuṣṭāyāṁ bharadvājō:’bravīdidam |
madhumūlapha:’lōpētaṁ citra kūṭaṁ vrajēti ha || 38 ||

vāsamaupayikaṁ manyē tava rāma mahābala |
nānānagagaṇōpētaḥ kinnarōragasēvitaḥ || 39 ||

mayūranādābhirutō gajarājaniṣēvitaḥ |
gamyatāṁ bhavatā śailaścitrakūṭaḥ sa viśrutaḥ || 40 ||

puṇyaśca ramaṇīyaśca bahumūlaphalāyutaḥ |
tatra kuñjarayūthāni mr̥gayūthāni cābhitaḥ || 41 ||

vicaranti vanāntē:’smin tāni drakṣyasi rāghava |
saritprasravaṇaprasthān darīkandaranirdarān |
carataḥ sītayā sārdhaṁ nandiṣyati manastava || 42 ||

prahr̥ṣṭakōyaṣṭikakōkila svanaiḥ
vināditaṁ taṁ vasudhādharaṁ śivam |
mr̥gaiśca mattaiḥ bahubhiśca kuñjaraiḥ
suramyamāsādya samāvasāśramam || 43 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||

ayōdhyākāṇḍa pañcapañcāśaḥ sargaḥ (55) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed