Ayodhya Kanda Sarga 55 – ayōdhyākāṇḍa pañcapañcāśaḥ sargaḥ (55)


|| yamunātaraṇam ||

uṣitvā rajanīṁ tatra rājaputrāvarindamau |
maharṣimabhivādyātha jagmatustaṁ giriṁ prati || 1 ||

tēṣāṁ caiva svastyayanaṁ maharṣiḥ sa cakāra ha |
prasthitāṁścaiva tān prēkṣyapitā putrānivānvagāt || 2 ||

tataḥ pracakramē vaktuṁ vacanaṁ sa mahāmuniḥ |
bharadvājō mahātējāḥ rāmaṁ satyaparākramam || 3 ||

gaṅgāyamunayōḥ sandhimāsādya manujarṣabhau |
kālindīmanugacchētāṁ nadīṁ paścānmukhāśritām || 4 ||

athāsādya tu kālindīṁ śīghrasrōtasamāpagām |
tasyāstīrthaṁ pracaritaṁ purāṇaṁ prēkṣya rāghavau || 5 ||

tatra yūyaṁ plavaṁ kr̥tvā taratāṁśumatīṁ nadīm |
tatō nyagrōdhamāsādya mahāntaṁ haritacchadam || 6 ||

vivr̥ddhaṁ bahubhirvr̥kṣaiḥ śyāmaṁ siddhōpasēvitam |
tasmai sītā:’ñjaliṁ kr̥tvā prayuñjītāśiṣaḥ śivāḥ || 7 ||

samāsādya tu taṁ vr̥kṣaṁ vasēdvā:’tikramēta vā |
krōśamātraṁ tatō gatvā nīlaṁ drakṣyatha kānanam || 8 ||

palāśabadarīmiśraṁ ramyaṁ vaṁśaiśca yāmunaiḥ |
sa panthāścitrakūṭasya gataḥ subahuśō mayā || 9 ||

ramyō mārdavayuktaśca vanadāvairviparjitaḥ |
iti panthānamāvēdya maharṣiḥ saṁnyavartataḥ || 10 ||

abhivādya tathētyuktvā rāmēṇa vinivartitaḥ |
upāvr̥ttē munau tasmin rāmō lakṣmaṇamabravīt || 11 ||

kr̥tapuṇyāḥ sma saumitrē muniryannō:’nukampatē |
iti tau puruṣavyāghrau mantrayitvā manasvinau || 12 ||

sītāmēvāgrataḥ kr̥tvā kālindīṁ jagmaturnadīm |
athā:’sādya tu kālindīṁ śīghrasrōtōvahāṁ nadīm || 13 ||

tau kāṣṭhasaṅghāṭamathō cakratussumahāplavam || 14 ||

śuṣkairvaṁśaiḥ samāstīrṇamuśīraiśca samāvr̥tam |
tatō vētasaśākhāśca jambūśākhāśca vīryavān || 15 ||

cakāra lakṣmaṇaśchitvā sītāyāḥ sukhamāsanam |
tatra śriyamivācintyāṁ rāmō dāśarathiḥ priyām || 16 ||

īṣatsaṁlajjamānāṁ tāmadhyārōpayata plavam |
pārśvē ca tatra vaidēhyā vasanē bhūṣaṇāni ca || 17 ||

plavē kaṭhinakājaṁ ca rāmaścakrē sahāyudhaiḥ |
ārōpya prathamaṁ sītāṁ saṅghāṭaṁ pratigr̥hya tau || 18 ||

tataḥ pratēraturyattau vīrau daśarathātmajau |
kālindīmadhyamāyātā sītā tvēnāmavandata || 19 ||

svasti dēvi tarāmi tvāṁ pārayēnmē patirrvatam |
yakṣyē tvāṁ gōnahasrēṇa surāghaṭaśatēna ca || 20 ||

svasti pratyāgatē rāmē purīmikṣvākupālitām |
kālindīmatha sītā tu yācamānā kr̥tāñjaliḥ || 21 ||

tīramēvābhisamprāptā dakṣiṇaṁ varavarṇinī |
tataḥ plavēnāṁśumatīṁ śīghragāmūrmimālinīm || 22 ||

tīrajairbahubhirvr̥kṣaiḥ santēruryamunāṁ nadīm |
tē tīrṇāḥ plavamutsr̥jya prasthāya yamunāvanāt || 23 ||

śyāmaṁ nyagrōdhamāsēduḥ śītalaṁ haritacchadam |
nyagrōdhaṁ tamupāgamya vaidēhi vākyamabravīt || 24 ||

namastē:’stu mahāvr̥kṣa pārayēnmē patirvratam |
kausalyāṁ caiva paśyēyaṁ sumitrāṁ ca yaśasvinīm || 25 ||

iti sītā:’ñjaliṁ kr̥tvā paryagacchadvanaspatim |
avalōkya tataḥ sītāmāyācantīmaninditām || 26 ||

dayitāṁ ca vidhēyāṁ ca rāmō lakṣmaṇamabravīt |
sītāmādāya gaccha tvamagratō bharatānuja || 27 || [bharatāgraja]

pr̥ṣṭhatō:’haṁ gamiṣyāmi sāyudhō dvipadāṁ vara |
yadyatphalaṁ prārthayatē puṣpaṁ vā janakātmajā || 28 ||

tattatpradadyā vaidēhyā yatrāsya ramatē manaḥ |
gacchatōstu tayōrmadhyē babhūva janakātmajā || 29 ||

mātaṅgayōrmadhyagatā śubhā nāgavadhūriva |
ēkaikaṁ pādapaṁ gulmaṁ latāṁ vā puṣpaśālinīm || 30 ||

adr̥ṣṭapūrvāṁ paśyantī rāmaṁ papraccha sā:’balā |
ramaṇīyān bahuvidhān pādapān kusumōtkaṭān || 31 ||

sītāvacanasaṁrabdaḥ ānayāmāsa lakṣmaṇaḥ |
vicitravālukajalāṁ haṁsasārasanāditām || 32 ||

rēmē janakarājasya tadā prēkṣya sutā nadīm |
krōśamātraṁ tatō gatvā bhrātarau rāmalakṣmaṇau |
bahūnmēdhyān mr̥gān hatvā cēraturyamunā vanē || 33 ||

vihr̥tya tē barhiṇapūganāditē
śubhē vanē vānaravāraṇāyutē |
samaṁ nadīvapramupētya sammataṁ
nivāsamājagmu radīnadarśanāḥ || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||

ayōdhyākāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed