Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| citrakūṭanivāsaḥ ||
atha rātryāṁ vyatītāyāmavasuptamanantaram |
prabōdhayāmāsa śanaiḥ lakṣmaṇaṁ raghunandanaḥ || 1 ||
saumitrē śr̥ṇu vanyānāṁ valgu vyāharatāṁ svanam |
sampratiṣṭhāmahē kālaḥ prasthānasya parantapa || 2 ||
sa suptaḥ samayē bhrātrā lakṣmaṇaḥ pratibōdhitaḥ |
jahau nidrāṁ ca tandrīṁ ca prasaktaṁ ca pathiśramam || 3 ||
tatautthāya tē sarvē spr̥ṣṭvā nadyāḥ śivaṁ jalam |
panthānamr̥ṣiṇā:’:’diṣṭaṁ citrakūṭasya taṁ yayuḥ || 4 ||
tataḥ samprasthitaḥ kālē rāmaḥ saumitriṇā saha |
sītāṁ kamala patrākṣīmidaṁ vacanamabravīt || 5 ||
ādīptāniva vaidēhi sarvataḥ puṣpitānnagān |
svaiḥ puṣpaiḥ kiṁśukān paśya mālinaḥ śiśirātyayē || 6 ||
paśya bhallātakān phullān naraiḥ anupasēvitān |
phala patraiḥ avanatān nūnaṁ śakṣyāmi jīvitum || 7 ||
paśya drōṇapramāṇāni lambamānāni lakṣmaṇa |
madhūni madhukārībhiḥ sambhr̥tāni nagē nagē || 8 ||
ēṣa krōśati natyūhastaṁ śikhī pratikūjati |
ramaṇīyē vanōddēśē puṣpasaṁstarasaṅkaṭē || 9 ||
mātaṅgayūthānusr̥taṁ pakṣi saṅghānunāditam |
citrakūṭamimaṁ paśya pravr̥ddhaśikharaṁ girim || 10 ||
samabhūmitalē ramyē drumairbahubhirāvr̥tē |
puṇyē raṁsyāmahē tāta citrakūṭasya kānanē || 11 ||
tatastau pādacārēṇa gacchantau saha sītayā |
ramyamāsēdatuḥ śailaṁ citrakūṭaṁ manōramam || 12 ||
taṁ tu parvatamāsādya nānāpakṣigaṇāyutam |
bahumūlaphalaṁ ramyaṁ sampannaṁ sarasōdakam || 13 ||
manōjñō:’yaṁ giriḥ saumya nānādrumalatāyataḥ |
bahumūlaphalō ramyaḥ svājīvaḥ pratibhāti mē || 14 ||
munayaśca mahātmānō vasantyasmin śilōccayē |
ayaṁ vāsō bhavēttāvadatra saumya ramēmahi || 15 ||
iti sītā ca rāmaśca lakṣmaṇaśca kr̥tāñjaliḥ |
abhigamyāśramaṁ sarvē vālmīki mabhivādayan || 16 ||
tānmaharṣiḥ pramuditaḥ pūjayāmāsa dharmavit |
āsyatāmiti cōvāca svāgataṁ tu nivēdya ca || 17 ||
tatō:’bravīnmahābāhurlakamaṇaṁ lakṣmaṇāgrajaḥ |
saṁnivēdya yathānyāyamātmānamr̥ṣayē prabhuḥ || 18 ||
lakṣmaṇānaya dārūṇi dr̥ḍhāni ca varāṇi ca |
kuruṣvāvasathaṁ saumya vāsē mē abhirataṁ manaḥ || 19 ||
tasya tadvacanaṁ śrutvā saumitrirvividhān drumān |
ājahāra tataścakrē parṇaśālāmarindamaḥ || 20 ||
tāṁ niṣṭhitāṁ baddhakaṭāṁ dr̥ṣṭvā ramaḥ sudarśanām |
śuśrūṣamāṇamēkāgramidaṁ vacanamabravīt || 21 ||
aiṇēyaṁ māṁsamāhr̥tya śālāṁ yakṣyāmahē vayam |
kartavyaṁ vāstuśamanaṁ saumitrē cirajīvibhiḥ || 22 ||
mr̥gaṁ hatvā:’:’naya kṣipraṁ lakṣmaṇēha śubhēkṣaṇa |
kartavyaḥ śāstradr̥ṣṭō hi vidhirdharmamanusmara || 23 ||
bhrāturvacana mājñāya lakṣmaṇaḥ paravīrahā |
cakāra sa yathōktaṁ ca taṁ rāmaḥ punarabravīt || 24 ||
aiṇēyaṁ śrapayasvaitacchālāṁ yakṣyamahē vayam |
tvarasaumya muhūrtō:’yaṁ dhruvaśca divasō:’pyayam || 25 ||
sa lakṣmaṇaḥ kr̥ṣṇamr̥gaṁ hatvā mēdhyaṁ pratāpavān |
atha cikṣēpa saumitriḥ samiddhē jātavēdasi || 26 ||
taṁ tu pakvaṁ samājñāya niṣṭaptaṁ chinna śōṇitam |
lakṣmaṇaḥ puruṣavyāghramatha rāghavamabravīt || 27 ||
ayaṁ kr̥ṣṇaḥ samāptāṅgaḥ śr̥taḥ kr̥ṣṇamr̥gē yathā |
dēvatāṁ dēvasaṅkāśa yajasva kuśalō hyasi || 28 ||
rāmaḥ snātvā tu niyataḥ guṇavān japyakōvidaḥ |
saṅgrahēṇākarōtsarvān mantrān satrāvasānikān || 29 ||
iṣṭvā dēvagaṇān sarvān vivēśāvasathaṁ śuciḥ |
babhūva ca manōhlādō rāmasyāmitatējasaḥ || 30 ||
vaiśvadēvabaliṁ kr̥tvā raudraṁ vaiṣṇavamēva ca |
vāstusaṁśamanīyāni maṅgalāni pravartayan || 31 ||
japaṁ ca nyāyataḥ kr̥tvā snātvā nadyāṁ yathāvidhi |
pāpa saṁśamanaṁ rāmaścakāra balimuttamam || 32 ||
vēdisthalavidhānāni caityānyāyatanāni ca |
āśramasyānurūpāṇi sthāpayāmāsa rāghavaḥ || 33 ||
vanyairmālyaiḥ phalairmūlaiḥ pakvairmāmsairyathāvidhi |
adbhirjapaiśca vēdōktairdharbhaiśca sasamitkuśaiḥ || 34 ||
tau tarpayitvā bhūtāni rāghavau saha sītayā |
tadā viviśatuḥ śālāṁ suśubhāṁ śubhalakṣaṇau || 35 ||
tāṁ vr̥kṣaparṇacchadanāṁ manōjñāṁ
yathā pradēśaṁ sukr̥tāṁ nivātām |
vāsāya sarvē viviśuḥ samētāḥ
sabhāṁ yathā dēvagaṇāḥ sudharmām || 36 ||
anēkanānāmr̥gapakṣisaṅkulē
vicitrapuṣpastabakairdrumaiḥ yutē |
vanōttamē vyālamr̥gānunāditē
tathā vijahruḥ susukhaṁ jitēndriyāḥ || 37 ||
suramyamāsādya tu citrakūṭaṁ
nadīṁ ca tāṁ mālyavatīṁ sutīrthām |
nananda hr̥ṣṭaḥ mr̥ga pakṣijuṣṭāṁ
jahau ca duḥkhaṁ puravipravāsāt || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||
ayōdhyākāṇḍa saptapañcāśaḥ sargaḥ (57) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.