Ayodhya Kanda Sarga 56 – ayōdhyākāṇḍa ṣaṭpañcāśaḥ sargaḥ (56)


|| citrakūṭanivāsaḥ ||

atha rātryāṁ vyatītāyāmavasuptamanantaram |
prabōdhayāmāsa śanaiḥ lakṣmaṇaṁ raghunandanaḥ || 1 ||

saumitrē śr̥ṇu vanyānāṁ valgu vyāharatāṁ svanam |
sampratiṣṭhāmahē kālaḥ prasthānasya parantapa || 2 ||

sa suptaḥ samayē bhrātrā lakṣmaṇaḥ pratibōdhitaḥ |
jahau nidrāṁ ca tandrīṁ ca prasaktaṁ ca pathiśramam || 3 ||

tatautthāya tē sarvē spr̥ṣṭvā nadyāḥ śivaṁ jalam |
panthānamr̥ṣiṇā:’:’diṣṭaṁ citrakūṭasya taṁ yayuḥ || 4 ||

tataḥ samprasthitaḥ kālē rāmaḥ saumitriṇā saha |
sītāṁ kamala patrākṣīmidaṁ vacanamabravīt || 5 ||

ādīptāniva vaidēhi sarvataḥ puṣpitānnagān |
svaiḥ puṣpaiḥ kiṁśukān paśya mālinaḥ śiśirātyayē || 6 ||

paśya bhallātakān phullān naraiḥ anupasēvitān |
phala patraiḥ avanatān nūnaṁ śakṣyāmi jīvitum || 7 ||

paśya drōṇapramāṇāni lambamānāni lakṣmaṇa |
madhūni madhukārībhiḥ sambhr̥tāni nagē nagē || 8 ||

ēṣa krōśati natyūhastaṁ śikhī pratikūjati |
ramaṇīyē vanōddēśē puṣpasaṁstarasaṅkaṭē || 9 ||

mātaṅgayūthānusr̥taṁ pakṣi saṅghānunāditam |
citrakūṭamimaṁ paśya pravr̥ddhaśikharaṁ girim || 10 ||

samabhūmitalē ramyē drumairbahubhirāvr̥tē |
puṇyē raṁsyāmahē tāta citrakūṭasya kānanē || 11 ||

tatastau pādacārēṇa gacchantau saha sītayā |
ramyamāsēdatuḥ śailaṁ citrakūṭaṁ manōramam || 12 ||

taṁ tu parvatamāsādya nānāpakṣigaṇāyutam |
bahumūlaphalaṁ ramyaṁ sampannaṁ sarasōdakam || 13 ||

manōjñō:’yaṁ giriḥ saumya nānādrumalatāyataḥ |
bahumūlaphalō ramyaḥ svājīvaḥ pratibhāti mē || 14 ||

munayaśca mahātmānō vasantyasmin śilōccayē |
ayaṁ vāsō bhavēttāvadatra saumya ramēmahi || 15 ||

iti sītā ca rāmaśca lakṣmaṇaśca kr̥tāñjaliḥ |
abhigamyāśramaṁ sarvē vālmīki mabhivādayan || 16 ||

tānmaharṣiḥ pramuditaḥ pūjayāmāsa dharmavit |
āsyatāmiti cōvāca svāgataṁ tu nivēdya ca || 17 ||

tatō:’bravīnmahābāhurlakamaṇaṁ lakṣmaṇāgrajaḥ |
saṁnivēdya yathānyāyamātmānamr̥ṣayē prabhuḥ || 18 ||

lakṣmaṇānaya dārūṇi dr̥ḍhāni ca varāṇi ca |
kuruṣvāvasathaṁ saumya vāsē mē abhirataṁ manaḥ || 19 ||

tasya tadvacanaṁ śrutvā saumitrirvividhān drumān |
ājahāra tataścakrē parṇaśālāmarindamaḥ || 20 ||

tāṁ niṣṭhitāṁ baddhakaṭāṁ dr̥ṣṭvā ramaḥ sudarśanām |
śuśrūṣamāṇamēkāgramidaṁ vacanamabravīt || 21 ||

aiṇēyaṁ māṁsamāhr̥tya śālāṁ yakṣyāmahē vayam |
kartavyaṁ vāstuśamanaṁ saumitrē cirajīvibhiḥ || 22 ||

mr̥gaṁ hatvā:’:’naya kṣipraṁ lakṣmaṇēha śubhēkṣaṇa |
kartavyaḥ śāstradr̥ṣṭō hi vidhirdharmamanusmara || 23 ||

bhrāturvacana mājñāya lakṣmaṇaḥ paravīrahā |
cakāra sa yathōktaṁ ca taṁ rāmaḥ punarabravīt || 24 ||

aiṇēyaṁ śrapayasvaitacchālāṁ yakṣyamahē vayam |
tvarasaumya muhūrtō:’yaṁ dhruvaśca divasō:’pyayam || 25 ||

sa lakṣmaṇaḥ kr̥ṣṇamr̥gaṁ hatvā mēdhyaṁ pratāpavān |
atha cikṣēpa saumitriḥ samiddhē jātavēdasi || 26 ||

taṁ tu pakvaṁ samājñāya niṣṭaptaṁ chinna śōṇitam |
lakṣmaṇaḥ puruṣavyāghramatha rāghavamabravīt || 27 ||

ayaṁ kr̥ṣṇaḥ samāptāṅgaḥ śr̥taḥ kr̥ṣṇamr̥gē yathā |
dēvatāṁ dēvasaṅkāśa yajasva kuśalō hyasi || 28 ||

rāmaḥ snātvā tu niyataḥ guṇavān japyakōvidaḥ |
saṅgrahēṇākarōtsarvān mantrān satrāvasānikān || 29 ||

iṣṭvā dēvagaṇān sarvān vivēśāvasathaṁ śuciḥ |
babhūva ca manōhlādō rāmasyāmitatējasaḥ || 30 ||

vaiśvadēvabaliṁ kr̥tvā raudraṁ vaiṣṇavamēva ca |
vāstusaṁśamanīyāni maṅgalāni pravartayan || 31 ||

japaṁ ca nyāyataḥ kr̥tvā snātvā nadyāṁ yathāvidhi |
pāpa saṁśamanaṁ rāmaścakāra balimuttamam || 32 ||

vēdisthalavidhānāni caityānyāyatanāni ca |
āśramasyānurūpāṇi sthāpayāmāsa rāghavaḥ || 33 ||

vanyairmālyaiḥ phalairmūlaiḥ pakvairmāmsairyathāvidhi |
adbhirjapaiśca vēdōktairdharbhaiśca sasamitkuśaiḥ || 34 ||

tau tarpayitvā bhūtāni rāghavau saha sītayā |
tadā viviśatuḥ śālāṁ suśubhāṁ śubhalakṣaṇau || 35 ||

tāṁ vr̥kṣaparṇacchadanāṁ manōjñāṁ
yathā pradēśaṁ sukr̥tāṁ nivātām |
vāsāya sarvē viviśuḥ samētāḥ
sabhāṁ yathā dēvagaṇāḥ sudharmām || 36 ||

anēkanānāmr̥gapakṣisaṅkulē
vicitrapuṣpastabakairdrumaiḥ yutē |
vanōttamē vyālamr̥gānunāditē
tathā vijahruḥ susukhaṁ jitēndriyāḥ || 37 ||

suramyamāsādya tu citrakūṭaṁ
nadīṁ ca tāṁ mālyavatīṁ sutīrthām |
nananda hr̥ṣṭaḥ mr̥ga pakṣijuṣṭāṁ
jahau ca duḥkhaṁ puravipravāsāt || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||

ayōdhyākāṇḍa saptapañcāśaḥ sargaḥ (57) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed