Ayodhya Kanda Sarga 57 – ayōdhyākāṇḍa saptapañcāśaḥ sargaḥ (57)


|| sumantrōpāvartanam ||

kathayitvā suduḥkhārtaḥ sumantrēṇa ciraṁ saha |
rāmē dakṣiṇakūlasthē jagāma svagr̥haṁ guhaḥ || 1 ||

bharadvājābhigamanaṁ prayāgē ca sahāsanam |
āgirērgamanaṁ tēṣāṁ tatrasthairabhilakṣitam || 2 ||

anujñātaḥ sumantrō:’tha yōjayitvā hayōttamān |
ayōdhyāmēva nagarīṁ prayayau gāḍhadurmanāḥ || 3 ||

sa vanāni sugandhīni saritaśca sarāṁsi ca |
paśyannatiyayau śīghraṁ grāmāṇi nagarāṇi ca || 4 ||

tataḥ sāyāhna samayē tr̥tīyē:’hani sārathiḥ |
ayōdhyāṁ samanuprāpya nirānandāṁ dadarśa ha || 5 ||

sa śūnyāmiva niśśabdāṁ dr̥ṣṭvā paramadurmanāḥ |
sumantraścintayāmāsa śōkavēgasamāhataḥ || 6 ||

kaccinna sagajā sāśvā sajanā sajanādhipā |
rāmasantāpaduḥkhēna dagdhā śōkāgninā purī || 7 ||

iti cintāparaḥ sūtaḥ vājibhiḥ śrīghrapātibhiḥ |
nagaradvāramāsādya tvaritaḥ pravivēśa ha || 8 ||

sumantramabhiyāntaṁ taṁ śataśō:’tha sahasraśaḥ |
kva rāmaiti pr̥cchantaḥ sūtamabhyadravannarāḥ || 9 ||

tēṣāṁ śaśaṁsa gaṅgāyāmahamāpr̥cchya rāghavam |
anujñātō nivr̥ttō:’smi dhārmikēṇa mahātmanā || 10 ||

tē tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ |
ahō dhigiti niśvasya hā rāmēti ca cukruśuḥ || 11 ||

śuśrāva ca vacastēṣāṁ br̥ndaṁ br̥ndaṁ ca tiṣṭhatām |
hatāḥ sma khalu yē nēha paśyāmaiti rāghavam || 12 ||

dānayajñavivāhēṣu samājēṣu mahatsu ca |
na drakṣyāmaḥ punarjātu dhārmikaṁ rāmamantarā || 13 ||

kiṁ samarthaṁ janasyāsya kiṁ priyaṁ kiṁ sukhāvaham |
iti rāmēṇa nagaraṁ pitr̥vatparipālitam || 14 ||

vātāyanagatānāṁ ca strīṇāmanvantarāpaṇam |
rāma śōkābhitaptānāṁ śuśrāva paridēvanam || 15 ||

sa rājamārgamadhyēna sumantraḥ pihitānanaḥ |
yatra rājā daśarathastadēvōpayayau gr̥ham || 16 ||

sō:’vatīrya rathācchīghraṁ rājavēśma praviśya ca |
kakṣyāḥ saptābhicakrāma mahā jana samākulāḥ || 17 ||

harmyairvimānaiḥ prāsādairavēkṣyātha samāgatam |
hāhākārakr̥tā nāryō rāmadarśanakarśitāḥ || 18 ||

āyatairvimalairnētraiḥ aśruvēgapariplutaiḥ |
anyōnyamabhivīkṣantē:’vyaktamārtatarāḥ striyaḥ || 19 ||

tatō daśaratha strīṇāṁ prāsādēbhyastatastataḥ |
rāma śōkābhitaptānāṁ mandaṁ śuśrāva jalpitam || 20 ||

saha rāmēṇa niryātaḥ vinā rāmamihāgataḥ |
sūtaḥ kiṁ nāma kausalyāṁ śōcantīṁ prativakṣyati || 21 ||

yathā ca manyē durjīvamēvaṁ na sukaraṁ dhruvam |
ācchidya putrē niryātē kausalyā yatra jīvati || 22 ||

satyarūpaṁ tu tadvākyaṁ rājñaḥ strīṇāṁ niśāmayan |
pradīptamiva śōkēna vivēśa sahasā gr̥ham || 23 ||

sa praviśyāṣṭamīṁ kakṣyāṁ rājānaṁ dīnamāturam |
putra śōka paridyūnamapaśyat pāṇḍarē gr̥hē || 24 ||

abhigamya tamāsīnaṁ narēndramabhivādya ca |
sumantraḥ rāmavacanaṁ yathōktaṁ pratyavēdayat || 25 ||

sa tūṣṇīmēva tacchrutvā rājā vibhrāntacētanaḥ |
mūrchitō nyapatadbhūmau rāma śōkābhipīḍitaḥ || 26 ||

tatō:’ntaḥ puramāviddhaṁ mūrchitē pr̥thivīpatau |
uddhr̥tya bāhū cukrōśa nr̥patau patitē kṣitau || 27 ||

sumitrayā tu sahitā kausalyā patitaṁ patim |
utthāpayāmāsa tadā vacanaṁ cēdamabravīt || 28 ||

imaṁ tasya mahābhāga dūtaṁ duṣkarakāriṇaḥ |
vanavāsādanuprāptaṁ kasmānna pratibhāṣasē || 29 ||

adyēmamanayaṁ kr̥tvā vyapatrapasi rāghava |
uttiṣṭha sukr̥taṁ tē:’stu śōkē na syāt sahāyatā || 30 ||

dēva yasyā bhayādrāmaṁ nātupr̥cchasi sārathim |
nēha tiṣṭhati kaikēyī visrabdhaṁ pratibhāṣyatām || 31 ||

sā tathōktvā mahārājaṁ kausalyā śōkalālasā |
dharaṇyāṁ nipapātāśu bāṣpa vipluta bhāṣiṇī || 32 ||

ēvaṁ vilapatīṁ dr̥ṣṭvā kausalyāṁ patitāṁ bhuvi |
patiṁ cāvēkṣya tāḥ sarvāḥ susvaraṁ ruruduḥ striyaḥ || 33 ||

tatastamantaḥ pura nādamutthitam
samīkṣya vr̥ddhāstaruṇāśca mānavāḥ |
striyaśca sarvā ruruduḥ samantataḥ
puraṁ tadāsīt punarēva saṅkulam || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptapañcāśaḥ sargaḥ || 57 ||

ayōdhyākāṇḍa aṣṭapañcāśaḥ sargaḥ (58) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed