Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sumantrōpāvartanam ||
kathayitvā suduḥkhārtaḥ sumantrēṇa ciraṁ saha |
rāmē dakṣiṇakūlasthē jagāma svagr̥haṁ guhaḥ || 1 ||
bharadvājābhigamanaṁ prayāgē ca sahāsanam |
āgirērgamanaṁ tēṣāṁ tatrasthairabhilakṣitam || 2 ||
anujñātaḥ sumantrō:’tha yōjayitvā hayōttamān |
ayōdhyāmēva nagarīṁ prayayau gāḍhadurmanāḥ || 3 ||
sa vanāni sugandhīni saritaśca sarāṁsi ca |
paśyannatiyayau śīghraṁ grāmāṇi nagarāṇi ca || 4 ||
tataḥ sāyāhna samayē tr̥tīyē:’hani sārathiḥ |
ayōdhyāṁ samanuprāpya nirānandāṁ dadarśa ha || 5 ||
sa śūnyāmiva niśśabdāṁ dr̥ṣṭvā paramadurmanāḥ |
sumantraścintayāmāsa śōkavēgasamāhataḥ || 6 ||
kaccinna sagajā sāśvā sajanā sajanādhipā |
rāmasantāpaduḥkhēna dagdhā śōkāgninā purī || 7 ||
iti cintāparaḥ sūtaḥ vājibhiḥ śrīghrapātibhiḥ |
nagaradvāramāsādya tvaritaḥ pravivēśa ha || 8 ||
sumantramabhiyāntaṁ taṁ śataśō:’tha sahasraśaḥ |
kva rāmaiti pr̥cchantaḥ sūtamabhyadravannarāḥ || 9 ||
tēṣāṁ śaśaṁsa gaṅgāyāmahamāpr̥cchya rāghavam |
anujñātō nivr̥ttō:’smi dhārmikēṇa mahātmanā || 10 ||
tē tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ |
ahō dhigiti niśvasya hā rāmēti ca cukruśuḥ || 11 ||
śuśrāva ca vacastēṣāṁ br̥ndaṁ br̥ndaṁ ca tiṣṭhatām |
hatāḥ sma khalu yē nēha paśyāmaiti rāghavam || 12 ||
dānayajñavivāhēṣu samājēṣu mahatsu ca |
na drakṣyāmaḥ punarjātu dhārmikaṁ rāmamantarā || 13 ||
kiṁ samarthaṁ janasyāsya kiṁ priyaṁ kiṁ sukhāvaham |
iti rāmēṇa nagaraṁ pitr̥vatparipālitam || 14 ||
vātāyanagatānāṁ ca strīṇāmanvantarāpaṇam |
rāma śōkābhitaptānāṁ śuśrāva paridēvanam || 15 ||
sa rājamārgamadhyēna sumantraḥ pihitānanaḥ |
yatra rājā daśarathastadēvōpayayau gr̥ham || 16 ||
sō:’vatīrya rathācchīghraṁ rājavēśma praviśya ca |
kakṣyāḥ saptābhicakrāma mahā jana samākulāḥ || 17 ||
harmyairvimānaiḥ prāsādairavēkṣyātha samāgatam |
hāhākārakr̥tā nāryō rāmadarśanakarśitāḥ || 18 ||
āyatairvimalairnētraiḥ aśruvēgapariplutaiḥ |
anyōnyamabhivīkṣantē:’vyaktamārtatarāḥ striyaḥ || 19 ||
tatō daśaratha strīṇāṁ prāsādēbhyastatastataḥ |
rāma śōkābhitaptānāṁ mandaṁ śuśrāva jalpitam || 20 ||
saha rāmēṇa niryātaḥ vinā rāmamihāgataḥ |
sūtaḥ kiṁ nāma kausalyāṁ śōcantīṁ prativakṣyati || 21 ||
yathā ca manyē durjīvamēvaṁ na sukaraṁ dhruvam |
ācchidya putrē niryātē kausalyā yatra jīvati || 22 ||
satyarūpaṁ tu tadvākyaṁ rājñaḥ strīṇāṁ niśāmayan |
pradīptamiva śōkēna vivēśa sahasā gr̥ham || 23 ||
sa praviśyāṣṭamīṁ kakṣyāṁ rājānaṁ dīnamāturam |
putra śōka paridyūnamapaśyat pāṇḍarē gr̥hē || 24 ||
abhigamya tamāsīnaṁ narēndramabhivādya ca |
sumantraḥ rāmavacanaṁ yathōktaṁ pratyavēdayat || 25 ||
sa tūṣṇīmēva tacchrutvā rājā vibhrāntacētanaḥ |
mūrchitō nyapatadbhūmau rāma śōkābhipīḍitaḥ || 26 ||
tatō:’ntaḥ puramāviddhaṁ mūrchitē pr̥thivīpatau |
uddhr̥tya bāhū cukrōśa nr̥patau patitē kṣitau || 27 ||
sumitrayā tu sahitā kausalyā patitaṁ patim |
utthāpayāmāsa tadā vacanaṁ cēdamabravīt || 28 ||
imaṁ tasya mahābhāga dūtaṁ duṣkarakāriṇaḥ |
vanavāsādanuprāptaṁ kasmānna pratibhāṣasē || 29 ||
adyēmamanayaṁ kr̥tvā vyapatrapasi rāghava |
uttiṣṭha sukr̥taṁ tē:’stu śōkē na syāt sahāyatā || 30 ||
dēva yasyā bhayādrāmaṁ nātupr̥cchasi sārathim |
nēha tiṣṭhati kaikēyī visrabdhaṁ pratibhāṣyatām || 31 ||
sā tathōktvā mahārājaṁ kausalyā śōkalālasā |
dharaṇyāṁ nipapātāśu bāṣpa vipluta bhāṣiṇī || 32 ||
ēvaṁ vilapatīṁ dr̥ṣṭvā kausalyāṁ patitāṁ bhuvi |
patiṁ cāvēkṣya tāḥ sarvāḥ susvaraṁ ruruduḥ striyaḥ || 33 ||
tatastamantaḥ pura nādamutthitam
samīkṣya vr̥ddhāstaruṇāśca mānavāḥ |
striyaśca sarvā ruruduḥ samantataḥ
puraṁ tadāsīt punarēva saṅkulam || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptapañcāśaḥ sargaḥ || 57 ||
ayōdhyākāṇḍa aṣṭapañcāśaḥ sargaḥ (58) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.