Ayodhya Kanda Sarga 58 – ayōdhyākāṇḍa aṣṭapañcāśaḥ sargaḥ (58)


|| rāmasandēśākhyānam ||

pratyāśvastaḥ yadā rājā mōhāt pratyāgataḥ punaḥ |
athā:’:’juhāva taṁ sūtaṁ rāmavr̥ttāntakāraṇāt || 1 ||

tadā sūtō mahārājaṁ kr̥tāñjalirupasthitaḥ|
rāmamēvānuśōcantaṁ duḥkhaśōkasamanvitam || 2 ||

vr̥ddhaṁ parama santaptaṁ navagrahamiva dvipam |
viniḥśvasantaṁ dhyāyantamasvasthamiva kuñjaram || 3 ||

rājā tu rajasā dhūtaṁ dhvastāṅgaṁ samupasthitam |
aśrupūrṇamukhaṁ dīnamuvāca paramārtavat || 4 ||

kva nu vatsyati dharmātmā vr̥kṣa mūlamupāśritaḥ |
sō:’tyantasukhitaḥ sūta kimaśiṣyati rāghavaḥ || 5 ||

duḥkhasyānucitō duḥkhaṁ sumantra śayanōcitaḥ |
bhūmipālātmajō bhūmau śētē kathamanāthavat || 6 ||

yaṁ yāntamanuyānti sma padātirathakuñjarāḥ |
sa vatsyati kathaṁ rāmaḥ vijanaṁ vanamāśritaḥ || 7 ||

vyālaiḥ mr̥gaiḥ ācaritaṁ kr̥ṣṇasarpaniṣēvitam |
kathaṁ kumārau vaidēhyā sārdhaṁ vanamupasthitau || 8 ||

sukumāryā tapasvinyā sumantra saha sītayā |
rājaputrau kathaṁ pādaiḥ avaruhya rathādgatau || 9 ||

siddhārthaḥ khalu sūta tvaṁ yēna dr̥ṣṭau mamātmajau |
vanāntaṁ praviśantau tau aśvināviva mandaram || 10 ||

kimuvāca vacō rāmaḥ kimuvāca ca lakṣmaṇaḥ |
sumantra vanamāsādya kimuvāca ca maithilī || 11 ||

āsitaṁ śayitaṁ bhuktaṁ sūta rāmasya kīrtaya |
jīviṣyāmyahamētēna yayātiriva sādhuṣu || 12 ||

iti sūtō narēndrēṇa cōditaḥ sajjamānayā |
uvāca vācā rājānaṁ sabāṣpaparirabdhayā || 13 ||

abravīnmāṁ mahārāja dharmamēvānupālayan |
añjaliṁ rāghavaḥ kr̥tvā śirasā:’bhipraṇamya ca || 14 ||

sūta madvacanāttasya tātasya viditātmanaḥ |
śirasā vandanīyasya vandyau pādau mahātmanaḥ || 15 ||

sarvamantaḥ puraṁ vācyaṁ sūta madvacanāttvayā |
ārōgyamaviśēṣēṇa yathā:’rhaṁ cābhivādanam || 16 ||

mātā ca mama kausalyā kuśalaṁ cābhivādanam |
apramādaṁ ca vaktavyā brūyāścaināmidaṁ vacaḥ || 17 ||

dharmanityā yathākālamagnyagāraparā bhava |
dēvi dēvasya pādau ca dēvavat paripālaya || 18 ||

abhimānaṁ ca mānaṁ ca tyaktvā vartasva mātr̥ṣu |
anurājānamāryāṁ ca kaikēyīmamba kāraya || 19 ||

kumārē bharatē vr̥ttirvartitavyā ca rājavat |
arthajyēṣṭhā hi rājānō rājadharmamanusmara || 20 ||

bharataḥ kuśalaṁ vācyaḥ vācyō madvacanēna ca |
sarvāsvaiva yathānyāyaṁ vr̥ttiṁ vartasva mātr̥ṣu || 21 ||

vaktavyaśca mahābāhurikṣvāku kulanandanaḥ |
pitaraṁ yauvarājyasthō rājyasthamanupālaya || 22 ||

atikrāntavayā rājā māsmainaṁ vyavarōrudhaḥ |
kumārarājyē jīvatvaṁ tasyaivājñāpravartanāt || 23 ||

abravīccāpi māṁ bhūyō bhr̥śamaśrūṇi vartayan |
mātēva mama mātā tē draṣṭavyā putragardhinī || 24 ||

ityēvaṁ māṁ mahārāja br̥vannēva mahāyaśāḥ |
rāmaḥ rājīva tāmrākṣō bhr̥śamaśrūṇyavartayat || 25 ||

lakṣmaṇastu susaṅkruddhō niśśvasan vākyamabravīt |
kēnāyamaparādhēna rājaputraḥ vivāsitaḥ || 26 ||

rājñā tu khalu kaikēyyā laghutvāśritya śāsanam |
kr̥taṁ kāryamakāryaṁ vā vayaṁ yēnābhipīḍitāḥ || 27 ||

yadi pravrājitaḥ rāmaḥ lōbhakāraṇakāritam |
varadānanimittaṁ vā sarvathā duṣkr̥taṁ kr̥tam || 28 ||

idaṁ tāvadyathākāmamīśvarasya kr̥tē kr̥tam |
rāmasya tu parityāgē na hētumupalakṣayē || 29 ||

asamīkṣya samārabdhaṁ viruddhaṁ buddhi lāghavāt |
janayiṣyati saṅkrōśaṁ rāghavasya vivāsanam || 30 ||

ahaṁ tāvan mahārājē pitr̥tvaṁ nōpalakṣayē |
bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ || 31 ||

sarvalōkapriyaṁ tyaktvā sarvalōkahitē ratam |
sarvalōkō:’nurajyēta kathaṁ tvā:’nēna karmaṇā || 32 ||

sarvaprajābhirāmaṁ hi rāmaṁ pravrājya dhārmikam |
sarvalōkaṁ virudhyēmaṁ kathaṁ rājā bhaviṣyasi || 33 ||

jānakī tu mahārāja niḥśvasantī manasvinī |
bhūtōpahatacittēva viṣṭhitā vismitā sthitā || 34 ||

adr̥ṣṭa pūrva vyasanā rāja putrī yaśasvinī |
tēna duḥkhēna rudatī naiva māṁ kiñcidabravīt || 35 ||

udvīkṣamāṇā bhartāraṁ mukhēna pariśuṣyatā |
mumōca sahasā bāṣpaṁ māṁ prayāntamudīkṣya sā || 36 ||

tathaiva rāmō:’śru mukhaḥ kr̥tāñjaliḥ
sthitō:’bhavallakṣmaṇabāhu pālitaḥ |
tathaiva sītā rudatī tapasvinī
nirīkṣatē rājarathaṁ tathaiva mām || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||

ayōdhyākāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed