Ayodhya Kanda Sarga 59 – ayōdhyākāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59)


|| daśarathavilāpaḥ ||

mama tvaśvā nivr̥ttasya na prāvartanta vartmani |
uṣṇamaśru vimuñcantaḥ rāmē samprasthitē vanam || 1 ||

ubhābhyāṁ rāja putrābhyāmatha kr̥tvā:’hamañjalim |
prasthitaḥ rathamāsthāya tadduḥkhamapi dhārayan || 2 ||

guhēna sārdhaṁ tatraiva sthitō:’smi divasān bahūn |
āśayā yadi māṁ rāmaḥ punaḥ śabdāpayēditi || 3 ||

viṣayē tē mahārāja rāmavyasanakarśitāḥ |
api vr̥kṣāḥ parimlānaḥ sapuṣpāṅkura kōrakāḥ || 4 ||

upataptōdakā nadyaḥ palvalāni sarāṁsi ca |
pariśuṣkupalāśāni vanānyupavanāni ca || 5 ||

na ca sarpanti sattvāni vyālā na prasaranti ca |
rāma śōkābhibhūtaṁ tanniṣkūjamabhavadvanam || 6 ||

līna puṣkarapatrāśca narēndra kaluṣōdakāḥ |
santapta padmāḥ padminyō līnamīnavihaṅgamāḥ || 7 ||

jalajāni ca puṣpāṇi mālyāni sthalajāni ca |
nādya bhāntyalpagandhīni phalāni ca yathāpuram || 8 ||

atrōdyānāni śūnyāni pralīnavihagāni ca |
na cābhirāmānārāmān paśyāmi manujarṣabha || 9 ||

praviśantamayōdhyāṁ māṁ na kaścidabhinandati |
narā rāmamapaśyantarniśvasanti muhurmuhuḥ || 10 ||

dēva rājarathaṁ dr̥ṣṭvā vinā rāmamihāgatam |
duḥkhādaśrumukhaḥ sarvō rājamārgagatō janaḥ || 11 ||

harmyaiḥ vimānaiḥ prāsādaiḥ avēkṣya rathamāgatam |
hāhākārakr̥tā nāryō rāmādarśana karśitāḥ || 12 ||

āyataiḥ vimalairnētraiḥ aśruvēgapariplutaiḥ |
anyōnyamabhivīkṣantē vyaktamārtatarāḥ striyaḥ || 13 ||

nāmitrāṇāṁ na mitrāṇāmudāsīna janasya ca |
ahamārtatayā kañcit viśēṣamupalakṣayē || 14 ||

aprahr̥ṣṭa manuṣyā ca dīnanāgaturaṅgamā |
ārtasvaraparimlānā viniśvasitanisvanā || 15 ||

nirānandā mahārāja rāma pravrājanāturā |
kausalyā putrahīnēva ayōdhyā pratibhāti mā || 16 ||

sūtasya vacanaṁ śrutvā vācā paramadīnayā |
bāṣpōpahatayā rājā taṁ sūtamidamabravīt || 17 ||

kaikēyyā viniyuktēna pāpābhijana bhāvayā |
mayā na mantrakuśalaiḥ vr̥ddhaiḥ saha samarthitam || 18 ||

na suhr̥dbhirna cāmātyaiḥ mantrayitvā ca naigamaiḥ |
mayā:’yamarthaḥ sammōhāt strī hētōḥ sahasā kr̥taḥ || 19 ||

bhavitavyatayā nūnamidaṁ vā vyasanaṁ mahat |
kulasyāsya vināśāya prāptaṁ sūta yadr̥cchayā || 20 ||

sūta yadyasti tē kiñcit mayā tu sukr̥taṁ kr̥tam |
tvaṁ prāpayāśu māṁ rāmaṁ prāṇāḥ santvarayanti mām || 21 ||

yadyadyāpi mamaivājñā nivartayatu rāghavam |
na śakṣyāmi vinā rāmaṁ muhūrtamapi jīvitum || 22 ||

athavā:’pi mahābāhurgatō dūraṁ bhaviṣyati |
māmēva rathamārōpya śīghraṁ rāmāya darśaya || 23 ||

vr̥ttadaṁṣṭrō mahēṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ |
yadi jīvāmi sādhvēnaṁ paśyēyaṁ sītayā saha || 24 ||

lōhitākṣaṁ mahābāhumāmukta maṇikuṇḍalam |
rāmaṁ yadi na paśyāyaṁ gamiṣyāmi yama kṣayam || 25 ||

atō nu kiṁ duḥkhataraṁ yō:’hamikṣvākunandanam |
imāmavasthāmāpannō nēha paśyāmi rāghavam || 26 ||

hā rāma rāmānuja hā hā vaidēhi tapasvinī |
na māṁ jānīta duḥkhēna mriyamāṇamanāthavat || 27 ||

sa tēna rājā duḥkhēna bhr̥śamarpitacētanaḥ |
avagāḍhaḥ suduṣpāraṁ śōkasāgamabravīt || 28 ||

rāmaśōkamahābhōgaḥ sītāvirahapāragaḥ |
śvasitōrmimahāvartō bāṣpaphēnajalāvilaḥ || 29 ||

bāhuvikṣēpamīnaughō vikranditamahāsvanaḥ |
prakīrṇakēśaśaivālaḥ kaikēyīvaḍavāmukhaḥ || 30 ||

mamāśruvēgaprabhavaḥ kubjāvākyamahāgrahaḥ |
varavēlō nr̥śaṁsāyāḥ rāmapravrājanāyataḥ || 31 ||

yasmin bata nimagnō:’haṁ kausalyē rāghavaṁ vinā |
dustaraḥ jīvatā dēvi mayā:’yaṁ śōkasāgaraḥ || 32 ||

aśōbhanaṁ yō:’hamihādya rāghavam
didr̥kṣamāṇō na labhē salakṣmaṇam-
-itīva rājā vilapan mahāyaśaḥ
papāta tūrṇaṁ śayanē sa mūrcitaḥ || 33 ||

iti vilapati pārthivē praṇaṣṭē
karuṇataraṁ dviguṇaṁ ca rāmahētōḥ |
vacanamanuniśamya tasya dēvī
bhayamagamat punarēva rāmamātā || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaṣaṣṭhitamaḥ sargaḥ || 59 ||

ayōdhyākāṇḍa ṣaṣṭhitamaḥ sargaḥ (60) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed