Ayodhya Kanda Sarga 60 – ayōdhyākāṇḍa ṣaṣṭhitamaḥ sargaḥ (60)


|| kausalyāsamāśvāsanam ||

tataḥ bhūtōpasr̥ṣṭēva vēpamānā punaḥ punaḥ |
dharaṇyāṁ gata sattvēva kausalyā sūtamabravīt || 1 ||

naya māṁ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ |
tān vinā kṣaṇamapyatra jīvituṁ nōtsahē hyaham || 2 ||

nivartaya rathaṁ śīghraṁ daṇḍakānnaya māmapi |
atha tānnānugacchāmi gamiṣyāmi yamakṣayam || 3 ||

bāṣpa vēgōpahatayā sa vācā sajjamānayā |
idamāśvāsayan dēvīṁ sūtaḥ prāñjalirabravīt || 4 ||

tyaja śōkaṁ ca mōhaṁ ca sambhramaṁ duḥkhajaṁ tathā |
vyavadhūya ca santāpaṁ vanē vatsyati rāghavaḥ || 5 ||

lakṣmaṇaścāpi rāmasya pādau paricaran vanē |
ārādhayati dharmajñaḥ paralōkaṁ jitēndriyaḥ || 6 ||

vijanē:’pi vanē sītā vāsaṁ prāpya gr̥hēṣviva |
visrambhaṁ labhatē:’bhītā rāmē saṁnyastamānasā || 7 ||

nāsyā dainyaṁ kr̥taṁ kiñcit susūkṣmamapi lakṣyatē |
ucitēva pravāsānāṁ vaidēhī pratibhāti mā || 8 ||

nagarōpavanaṁ gatvā yathā sma ramatē purā |
tathaiva ramatē sītā nirjanēṣu vanēṣvapi || 9 ||

bālēva ramatē sītā bālacandranibhānanā |
rāmā rāmē hyadīnātmā vijanē:’pi vanē satī || 10 ||

tadgataṁ hr̥dayaṁ hyasyāstadadhīnaṁ ca jīvitam |
ayōdhyā:’pi bhavēttasyāḥ rāmahīnā tathā vanam || 11 ||

pari pr̥cchati vaidēhī grāmāṁśca nagarāṇi ca |
gatiṁ dr̥ṣṭvā nadīnāṁ ca pādapān vividhānapi || 12 ||

rāmaṁ hi lakṣmaṇaṁ vā:’pi pr̥ṣṭvā jānāti jānakī |
ayōdhyākrōśamātrē tu vihāramiva saṁśritā || 13 ||

idamēva smarāmyasyāḥ sahasaivōpajalpitam |
kaikēyīsaṁśritaṁ vākyaṁ nēdānīṁ pratibhāti mā || 14 ||

dhvaṁsayitvā tu tadvākyaṁ pramādātparyupasthitam |
hladanaṁ vacanaṁ sūtō dēvyā madhuramabravīt || 15 ||

adhvanā vāta vēgēna sambhramēṇātapēna ca |
na vigacchati vaidēhyāścandrāṁśu sadr̥śī prabhā || 16 ||

sadr̥śaṁ śatapatrasya pūrṇa candrōpama prabham |
vadanaṁ tadvadānyāyāḥ vaidēhyā na vikampatē || 17 ||

alaktarasaraktābhau alaktarasavarjitau |
adyāpi caraṇau tasyāḥ padmakōśasamaprabhau || 18 ||

nūpurōdghuṣṭa hēlēva khēlaṁ gacchati bhāminī |
idānīmapi vaidēhī tadrāgānnyastabhūṣaṇā || 19 ||

gajaṁ vā vīkṣya siṁhaṁ vā vyāghraṁ vā vanamāśritā |
nāhārayati santrāsaṁ bāhū rāmasya saṁśritā || 20 ||

na śōcyāstē na cātmānaḥ śōcyō nāpi janādhipaḥ |
idaṁ hi caritaṁ lōkē pratiṣṭhāsyati śāśvatam || 21 ||

vidhūya śōkaṁ parihr̥ṣṭamānasā
maharṣiyātē pathi suvyavasthitāḥ |
vanē ratā vanyaphalāśanāḥ pituḥ
śubhāṁ pratijñāṁ paripālayanti tē || 22 ||

tathā:’pi sūtēna suyuktavādinā
nivāryamāṇā suta śōkakarśitā |
na caiva dēvī virarāma kūjitāt
priyēti putrēti ca rāghavēti ca || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṣṭhitamaḥ sargaḥ || 60 ||

ayōdhyākāṇḍa ēkaṣaṣṭhitamaḥ sargaḥ (61) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed