Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyāsamāśvāsanam ||
tataḥ bhūtōpasr̥ṣṭēva vēpamānā punaḥ punaḥ |
dharaṇyāṁ gata sattvēva kausalyā sūtamabravīt || 1 ||
naya māṁ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ |
tān vinā kṣaṇamapyatra jīvituṁ nōtsahē hyaham || 2 ||
nivartaya rathaṁ śīghraṁ daṇḍakānnaya māmapi |
atha tānnānugacchāmi gamiṣyāmi yamakṣayam || 3 ||
bāṣpa vēgōpahatayā sa vācā sajjamānayā |
idamāśvāsayan dēvīṁ sūtaḥ prāñjalirabravīt || 4 ||
tyaja śōkaṁ ca mōhaṁ ca sambhramaṁ duḥkhajaṁ tathā |
vyavadhūya ca santāpaṁ vanē vatsyati rāghavaḥ || 5 ||
lakṣmaṇaścāpi rāmasya pādau paricaran vanē |
ārādhayati dharmajñaḥ paralōkaṁ jitēndriyaḥ || 6 ||
vijanē:’pi vanē sītā vāsaṁ prāpya gr̥hēṣviva |
visrambhaṁ labhatē:’bhītā rāmē saṁnyastamānasā || 7 ||
nāsyā dainyaṁ kr̥taṁ kiñcit susūkṣmamapi lakṣyatē |
ucitēva pravāsānāṁ vaidēhī pratibhāti mā || 8 ||
nagarōpavanaṁ gatvā yathā sma ramatē purā |
tathaiva ramatē sītā nirjanēṣu vanēṣvapi || 9 ||
bālēva ramatē sītā bālacandranibhānanā |
rāmā rāmē hyadīnātmā vijanē:’pi vanē satī || 10 ||
tadgataṁ hr̥dayaṁ hyasyāstadadhīnaṁ ca jīvitam |
ayōdhyā:’pi bhavēttasyāḥ rāmahīnā tathā vanam || 11 ||
pari pr̥cchati vaidēhī grāmāṁśca nagarāṇi ca |
gatiṁ dr̥ṣṭvā nadīnāṁ ca pādapān vividhānapi || 12 ||
rāmaṁ hi lakṣmaṇaṁ vā:’pi pr̥ṣṭvā jānāti jānakī |
ayōdhyākrōśamātrē tu vihāramiva saṁśritā || 13 ||
idamēva smarāmyasyāḥ sahasaivōpajalpitam |
kaikēyīsaṁśritaṁ vākyaṁ nēdānīṁ pratibhāti mā || 14 ||
dhvaṁsayitvā tu tadvākyaṁ pramādātparyupasthitam |
hladanaṁ vacanaṁ sūtō dēvyā madhuramabravīt || 15 ||
adhvanā vāta vēgēna sambhramēṇātapēna ca |
na vigacchati vaidēhyāścandrāṁśu sadr̥śī prabhā || 16 ||
sadr̥śaṁ śatapatrasya pūrṇa candrōpama prabham |
vadanaṁ tadvadānyāyāḥ vaidēhyā na vikampatē || 17 ||
alaktarasaraktābhau alaktarasavarjitau |
adyāpi caraṇau tasyāḥ padmakōśasamaprabhau || 18 ||
nūpurōdghuṣṭa hēlēva khēlaṁ gacchati bhāminī |
idānīmapi vaidēhī tadrāgānnyastabhūṣaṇā || 19 ||
gajaṁ vā vīkṣya siṁhaṁ vā vyāghraṁ vā vanamāśritā |
nāhārayati santrāsaṁ bāhū rāmasya saṁśritā || 20 ||
na śōcyāstē na cātmānaḥ śōcyō nāpi janādhipaḥ |
idaṁ hi caritaṁ lōkē pratiṣṭhāsyati śāśvatam || 21 ||
vidhūya śōkaṁ parihr̥ṣṭamānasā
maharṣiyātē pathi suvyavasthitāḥ |
vanē ratā vanyaphalāśanāḥ pituḥ
śubhāṁ pratijñāṁ paripālayanti tē || 22 ||
tathā:’pi sūtēna suyuktavādinā
nivāryamāṇā suta śōkakarśitā |
na caiva dēvī virarāma kūjitāt
priyēti putrēti ca rāghavēti ca || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṣṭhitamaḥ sargaḥ || 60 ||
ayōdhyākāṇḍa ēkaṣaṣṭhitamaḥ sargaḥ (61) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.