Ayodhya Kanda Sarga 61 – ayōdhyākāṇḍa ēkaṣaṣṭhitamaḥ sargaḥ (61)


|| kausalyōpālambhaḥ ||

vanaṁ gatē dharmaparē rāmē ramayatāṁ varē |
kausalyā rudatī svārtā bhartāramidamabravīt || 1 ||

yadyapi triṣu lōkēṣu prathitaṁ tē mayadyaśaḥ |
sānukrōśō vadānyaśca priyavādī ca rāghavaḥ || 2 ||

kathaṁ naravaraśrēṣṭha putrau tau saha sītayā |
duḥkhitau sukhasaṁvr̥ddhau vanē duḥkhaṁ sahiṣyataḥ || 3 ||

sā nūnaṁ taruṇī śyāmā sukumārī sukhōcitā |
kathamuṣṇaṁ ca śītaṁ ca maithilī prasahiṣyatē || 4 ||

bhuktvā:’śanaṁ viśālākṣī sūpadaṁ śānvitaṁ śubham |
vanyaṁ naivāramāhāraṁ kathaṁ sītōpabhōkṣyatē || 5 ||

gītavāditranirghōṣaṁ śrutvā śubhamaninditā |
kathaṁ kravyādasiṁhānāṁ śabdaṁ śrōṣyatyaśōbhanam || 6 ||

mahēndradhvajasaṅkāśaḥ kva nu śētē mahābhujaḥ |
bhujaṁ parighasaṅkāśamupadhāya mahābalaḥ || 7 ||

padmavarṇaṁ sukēśāntaṁ padma niśśvāsamuttamam |
kadā drakṣyāmi rāmasya vadanaṁ puṣkarēkṣaṇam || 8 ||

vajrasāramayaṁ nūnaṁ hr̥dayaṁ mē na saṁśayaḥ |
apaśyantyā na taṁ yadvai phalatīdaṁ sahasradhā || 9 ||

yattvayā:’karuṇaṁ karma vyapōhya mama bāndhavāḥ |
nirastāḥ paridhāvanti sukhārhaḥ kr̥paṇā vanē || 10 ||

yadi pañcadaśē varṣē rāghavaḥ punarēṣyati |
jahyādrājyaṁ ca kōśaṁ ca bharatō nōpalakṣayatē || 11 ||

bhōjayanti kila śrāddhē kēcitsvānēva bāndhavān |
tataḥ paścātsamīkṣantē kr̥takāryā dvijarṣabhān || 12 ||

tatra yē guṇavantaśca vidvāṁsaśca dvijātayaḥ |
na paścāttē:’bhimanyantē sudhāmapi surōpamāḥ || 13 ||

brāhmaṇēṣvapi tr̥ptēṣu paścādbhōktuṁ dvijarṣabhāḥ |
nābhyupaitumalaṁ prājñāḥ śr̥ṅgacchēdamivarṣabhāḥ || 14 ||

ēvaṁ kanīyasā bhrātrā bhuktaṁ rājyaṁ viśāmpatē |
bhrātā jyēṣṭhō variṣṭhaśca kimarthaṁ nāvamaṁsyatē || 15 ||

na parēṇāhr̥taṁ bhakṣyaṁ vyāghraḥ khāditumiccati |
ēvamētannaravyāghraḥ paralīḍhaṁ na manyatē || 16 ||

havirājyaṁ purōḍāśāḥ kuśā yūpāśca khādirāḥ |
naitāni yātayāmāni kurvanti punaradhvarē || 17 ||

tathā hyāttamidaṁ rājyaṁ hr̥tasārāṁ surāmiva |
nābhimantumalaṁ rāmarnaṣṭa sōmamivādhvaram || 18 ||

naivaṁ vidhamasatkāraṁ rāghavō marṣayiṣyati |
balavāniva śārdūlō vāladhērabhimarśanam || 19 ||

naitasya sahitā lōkāḥ bhayaṁ kuryurmahāmr̥dhē |
adharmaṁ tviha dharmātmā lōkaṁ dharmēṇa yōjayēt || 20 ||

nanvasau kāñcanairbāṇairmahāvīryō mahābhujaḥ |
yugānta iva bhūtāni sāgarānapi nirdahēt || 21 ||

sa tādr̥śaḥ siṁhabalō vr̥ṣabhākṣō nararṣabhaḥ |
svayamēva hataḥ pitrā jalajēnātmajō yathā || 22 ||

dvijāticaritō dharmaḥ śāstradr̥ṣṭaḥ sanātanaḥ |
yadi tē dharmaniratē tvayā putrē vivāsitē || 23 ||

gatirēkā patirnāryā dvitīyā gatirātmajaḥ |
tr̥tīyā jñātayō rājan caturthī nēha vidyatē || 24 ||

tatra tvaṁ caiva mē nāsti rāmaśca vanamāśritaḥ |
na vanaṁ gantumicchāmi sarvathā nihatā tvayā || 25 ||

hataṁ tvayā rājyamidaṁ sarāṣṭram
hatastathā:’:’tmā saha mantribhiśca |
hatā saputrā:’smi hatāśca paurāḥ
sutaśca bhāryā ca tava prahr̥ṣṭau || 26 ||

imāṁ giraṁ dāruṇaśabdasaṁśritām
niśamya rājā:’pi mumōha duḥkhitaḥ |
tataḥ sa śōkaṁ pravivēśa pārthivaḥ
svaduṣkr̥taṁ cāpi punastadā smaran || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkaṣaṣṭhitamaḥ sargaḥ || 61 ||

ayōdhyākāṇḍa dviṣaṣṭhitamaḥ sargaḥ (62) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed