Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyāprasādanam ||
ēvaṁ tu kruddhayā rājā rāmamātrā saśōkayā |
śrāvitaḥ paruṣaṁ vākyaṁ cintayāmāsa duḥkhitaḥ || 1 ||
cintayitvā sa ca nr̥pō mumōha vyākulēndriyaḥ |
atha dīrghēṇa kālēna sañjñāmāpa parantapaḥ || 2 ||
sa sañjñāmupalabhyaiva dīrghamuṣṇaṁ ca niśśvasan |
kausalyāṁ pārśvatō dr̥ṣṭvā punaścintāmupāgamat || 3 ||
tasya cintayamānasya pratyabhāt karma duṣkr̥tam |
yadanēna kr̥taṁ pūrvamajñānācchabda vēdhinā || 4 ||
amanāstēna śōkēna rāmaśōkēna ca prabhuḥ |
dvābhyāmapi mahārājaḥ śōkābyāmanvatapyata || 5 ||
dahyamānaḥ saśōkābhyāṁ kausalyāmāha bhūpatiḥ |
vēpamānō:’ñjaliṁ kr̥tvā prasādarthamavāṅmukhaḥ || 6 ||
prasādayē tvāṁ kausalyē racitō:’yaṁ mayā:’ñjaliḥ |
vatsalā cānr̥śaṁsā ca tvaṁ hi nityaṁ parēṣvapi || 7 ||
bhartā tu khalu nārīṇāṁ guṇavānnirguṇō:’pi vā |
dharmaṁ vimr̥śamānānāṁ pratyakṣaṁ dēvi daivatam || 8 ||
sā tvaṁ dharmaparā nityaṁ dr̥ṣṭa lōka parāvara |
nārhasē vipriyaṁ vaktuṁ duḥkhitā:’pi suduḥkhitam || 9 ||
tadvākyaṁ karuṇaṁ rājñaḥ śrutvā dīnasya bhāṣitam |
kausalyā vyasr̥jadbāṣpaṁ praṇālīva navōdakam || 10 ||
sa mūrdhni baddhvā rudatī rājñaḥ padmamivāñjalim |
sambhramādabravīt trastā tvaramāṇākṣaraṁ vacaḥ || 11 ||
prasīda śirasā yācē bhūmau nitatitā:’smi tē |
yācitā:’smi hatā dēva hantavyā:’haṁ na hi tvayā || 12 ||
naiṣā hi sā strī bhavati ślāghanīyēna dhīmatā |
ubhayōḥ lōkayōḥ vīra patyāyā samprasādyatē || 13 ||
jānāmi dharmaṁ dharmajña tvāṁ jānē satyavādinam |
putraśōkārtayā tattu mayā kimapi bhāṣitam || 14 ||
śōkō nāśayatē dhairyaṁ śōkō nāśayatē śrutam |
śōkō nāśayatē sarvaṁ nāsti śōkasamaḥ ripuḥ || 15 ||
śakyamāpatitaḥ sōḍhuṁ praharaḥ ripuhastataḥ |
sōḍhumāpatitaḥ śōkaḥ susūkṣmō:’pi na śakyatē || 16 ||
vanavāsāya rāmasya pañcarātrō:’dya gaṇyatē |
yaḥ śōkahataharṣāyāḥ pañcavarṣōpamaḥ mama || 17 ||
taṁ hi cintayamānāyāḥ śōkō:’yaṁ hr̥di vardhatē |
nadīnāmiva vēgēna samudrasalilaṁ mahat || 19 ||
ēvaṁ hi kathayantyāstu kausalyāyāḥ śubhaṁ vacaḥ |
mandaraśmirabhūtsūryō rajanī cābhyavartata || 20 ||
tatha prahlāditaḥ vākyairdēvyā kausalyayā nr̥paḥ | [prasāditō]
śōkēna ca samākrāntarnidrāyā vaśamēyivān || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dviṣaṣṭhitamaḥ sargaḥ || 62 ||
ayōdhyākāṇḍa triṣaṣṭhitamaḥ sargaḥ (63) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.