Ayodhya Kanda Sarga 62 – ayōdhyākāṇḍa dviṣaṣṭhitamaḥ sargaḥ (62)


|| kausalyāprasādanam ||

ēvaṁ tu kruddhayā rājā rāmamātrā saśōkayā |
śrāvitaḥ paruṣaṁ vākyaṁ cintayāmāsa duḥkhitaḥ || 1 ||

cintayitvā sa ca nr̥pō mumōha vyākulēndriyaḥ |
atha dīrghēṇa kālēna sañjñāmāpa parantapaḥ || 2 ||

sa sañjñāmupalabhyaiva dīrghamuṣṇaṁ ca niśśvasan |
kausalyāṁ pārśvatō dr̥ṣṭvā punaścintāmupāgamat || 3 ||

tasya cintayamānasya pratyabhāt karma duṣkr̥tam |
yadanēna kr̥taṁ pūrvamajñānācchabda vēdhinā || 4 ||

amanāstēna śōkēna rāmaśōkēna ca prabhuḥ |
dvābhyāmapi mahārājaḥ śōkābyāmanvatapyata || 5 ||

dahyamānaḥ saśōkābhyāṁ kausalyāmāha bhūpatiḥ |
vēpamānō:’ñjaliṁ kr̥tvā prasādarthamavāṅmukhaḥ || 6 ||

prasādayē tvāṁ kausalyē racitō:’yaṁ mayā:’ñjaliḥ |
vatsalā cānr̥śaṁsā ca tvaṁ hi nityaṁ parēṣvapi || 7 ||

bhartā tu khalu nārīṇāṁ guṇavānnirguṇō:’pi vā |
dharmaṁ vimr̥śamānānāṁ pratyakṣaṁ dēvi daivatam || 8 ||

sā tvaṁ dharmaparā nityaṁ dr̥ṣṭa lōka parāvara |
nārhasē vipriyaṁ vaktuṁ duḥkhitā:’pi suduḥkhitam || 9 ||

tadvākyaṁ karuṇaṁ rājñaḥ śrutvā dīnasya bhāṣitam |
kausalyā vyasr̥jadbāṣpaṁ praṇālīva navōdakam || 10 ||

sa mūrdhni baddhvā rudatī rājñaḥ padmamivāñjalim |
sambhramādabravīt trastā tvaramāṇākṣaraṁ vacaḥ || 11 ||

prasīda śirasā yācē bhūmau nitatitā:’smi tē |
yācitā:’smi hatā dēva hantavyā:’haṁ na hi tvayā || 12 ||

naiṣā hi sā strī bhavati ślāghanīyēna dhīmatā |
ubhayōḥ lōkayōḥ vīra patyāyā samprasādyatē || 13 ||

jānāmi dharmaṁ dharmajña tvāṁ jānē satyavādinam |
putraśōkārtayā tattu mayā kimapi bhāṣitam || 14 ||

śōkō nāśayatē dhairyaṁ śōkō nāśayatē śrutam |
śōkō nāśayatē sarvaṁ nāsti śōkasamaḥ ripuḥ || 15 ||

śakyamāpatitaḥ sōḍhuṁ praharaḥ ripuhastataḥ |
sōḍhumāpatitaḥ śōkaḥ susūkṣmō:’pi na śakyatē || 16 ||

vanavāsāya rāmasya pañcarātrō:’dya gaṇyatē |
yaḥ śōkahataharṣāyāḥ pañcavarṣōpamaḥ mama || 17 ||

taṁ hi cintayamānāyāḥ śōkō:’yaṁ hr̥di vardhatē |
nadīnāmiva vēgēna samudrasalilaṁ mahat || 19 ||

ēvaṁ hi kathayantyāstu kausalyāyāḥ śubhaṁ vacaḥ |
mandaraśmirabhūtsūryō rajanī cābhyavartata || 20 ||

tatha prahlāditaḥ vākyairdēvyā kausalyayā nr̥paḥ | [prasāditō]
śōkēna ca samākrāntarnidrāyā vaśamēyivān || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dviṣaṣṭhitamaḥ sargaḥ || 62 ||

ayōdhyākāṇḍa triṣaṣṭhitamaḥ sargaḥ (63) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed