Ayodhya Kanda Sarga 63 – ayōdhyākāṇḍa triṣaṣṭhitamaḥ sargaḥ (63)


|| r̥ṣikumāravadhākhyānam ||

pratibuddhō muhurtēna śōkōpahata cētanaḥ |
atha rājā daśarathaḥ sacintāmabhyapadyata || 1 ||

rāma lakṣmaṇayōścaiva vivāsādvāsavōpamam |
āvivēśōpasargastaṁ tamaḥ sūryamivāsuram || 2 ||

sabhāryē nirgatē rāmē kausalyāṁ kōsalēśvaraḥ |
vivakṣurasitāpāṅgāṁ smr̥tvā duṣkr̥tamātmanaḥ || 3 ||

sa rājā rajanīṁ ṣaṣṭhīṁ rāmē pravrājitē vanam |
ardharātrē daśarathaḥ saṁsmaran duṣkr̥taṁ kr̥tam || 4 ||

sa rājā putraśōkārtaḥ smr̥tvā duṣkr̥tamātmanaḥ |
kausalyāṁ putra śōkārtāmidaṁ vacanamabravīt || 5 ||

yadācarati kalyāṇi śubhaṁ vā yadi vā:’śubham |
tadēva labhatē bhadrē kartā karmajamātmanaḥ || 6 ||

guru lāghavamarthānāmārambhē karmaṇāṁ phalam |
dōṣaṁ vā yō na jānāti sa bālaiti hōcyatē || 7 ||

kaścidāmravaṇaṁ chittvā palāśāṁśca niṣiñcati |
puṣpaṁ dr̥ṣṭvā phalē gr̥dhnuḥ sa śōcati phalāgamē || 8 ||

avijñāya phalaṁ yō hi karma tvēvānudhāvati |
sa śōcētphalavēlāyāṁ yathā kiṁśukasēcakaḥ || 9 ||

sō:’hamāmravaṇaṁ chittvā palāśāṁśca nyaṣēcayam |
rāmaṁ phalāgamē tyaktvā paścācchōcāmi durmatiḥ || 10 ||

labdhaśabdēna kausalyē kumārēṇa dhanuṣmatā |
kumāraḥ śabdavēdhīti mayā pāpamidaṁ kr̥tam || 11 ||

tadidaṁ mē:’nusamprāptaṁ dēvi duḥkhaṁ svayaṁ kr̥tam |
sammōhādiha bālēna yathā syādbhakṣitaṁ viṣam || 12 ||

yathā:’nyaḥ puruṣaḥ kaścitpalāśairmōhitō bhavēt |
ēvaṁ mamā:’pyavijñātaṁ śabda vēdhyamayaṁ phalam || 13 ||

dēvyanūḍhā tvamabhavō yuvarājō bhavāmyaham |
tataḥ prāvr̥ḍanuprāptā madakāmavivardhinī || 14 ||

upāsyahi rasān bhaumān taptvā ca jagadaṁśubhiḥ |
parētācaritāṁ bhīmāṁ ravirāviśatē diśam || 15 ||

uṣṇamantardadhē sadyaḥ snigdhā dadr̥śirē ghanāḥ |
tataḥ jahr̥ṣirē sarvē bhēkasāraṅgabarhiṇaḥ || 16 ||

klinnapakṣōttarāḥ snātāḥ kr̥cchrādiva patatriṇaḥ |
vr̥ṣṭivātāvadhūtāgrān pādapānabhipēdirē || 17 ||

patitēnāmbhasā:’:’cchannaḥ patamānēna cāsakr̥t |
ābabhau mattasārangastōya rāśirivācalaḥ || 18 ||

pāṇḍurāruṇavarṇāni srūtāṁsi vimalānyapi |
susruvurgiridhātubhyaḥ sabhasmāni bhujaṅgavat || 19 ||

tasminnatisukhē kālē dhanuṣmāniṣumān rathī |
vyāyāmakr̥tasaṅkalpaḥ sarayūmanvagāṁ nadīm || 20 ||

nipānē mahiṣaṁ rātrau gajaṁ vā:’bhyāgataṁ nadīm |
anyaṁ vā śvāpadaṁ kañcit jighāṁsurajitēndriyaḥ || 21 ||

athāndhakārē tvaśrauṣaṁ jalē kumbhasya paryataḥ |
acakṣurviṣayē ghōṣaṁ vāraṇasyēva nardataḥ || 22 ||

tatō:’haṁ śaramuddhr̥tya dīptamāśīviṣōpamam |
śabdaṁ prati gajaprēpsurabhilakṣya tvapātayam || 23 ||

amuñcaṁ niśitaṁ bāṇamahamāśīviṣōpamam |
tatra vāguṣasi vyaktā prādurāsīdvanaukasaḥ || 24 ||

hāhēti patatastōyē bāṇābhihatamarmaṇaḥ |
tasminnipatitē bāṇē vāgabhūttatra mānuṣī || 25 ||

kathamasmadvidhē śastraṁ nipatēttu tapasvini |
praviviktāṁ nadīṁ rātrau udāhārō:’hamāgataḥ |
iṣuṇā:’bhihataḥ kēna kasya vā kiṁ kr̥taṁ mayā || 26 ||

r̥ṣērhi nyasta daṇḍasya vanē vanyēna jīvataḥ |
kathaṁ nu śastrēṇa vadhō madvidhasya vidhīyatē || 27 ||

jaṭābhāradharasyaiva valkalājinavāsasaḥ |
kō vadhēna mamārthī syāt kiṁ vā:’syāpakr̥taṁ mayā || 28 ||

ēvaṁ niṣphalamārabdhaṁ kēvalānarthasaṁhitam |
na kaścit sādhu manyēta yathaiva gurutalpagam || 29 ||

nahaṁ tathā:’nuśōcāmi jīvita kṣayamātmanaḥ |
mātaraṁ pitaraṁ cōbhau anuśōcāmi madvidhē || 30 ||

tadētanmithunaṁ vr̥ddhaṁ cirakālabhr̥taṁ mayā |
mayi pañcatvamāpannē kāṁ vr̥ttiṁ vartayiṣyati || 31 ||

vr̥ddhau ca mātā pitarau ahaṁ caikēṣuṇā hataḥ |
kēna sma nihatāḥ sarvē subālēnākr̥tātmanā || 32 ||

tāṁ giraṁ karuṇāṁ śrutvā mama dharmānukāṅkṣiṇaḥ |
karābhyāṁ saśaraṁ cāpaṁ vyathitasyāpatadbhuvi || 33 ||

tasyāhaṁ karuṇaṁ śrutvā niśi lālapatō bahu |
sambhrāntaḥ śōkavēgēna bhr̥śamāsaṁ vicētanaḥ || 34 ||

taṁ dēśamahamāgamya dīna sattvaḥ sudurmanāḥ |
apaśyamiṣuṇā tīrē sarayvāstāpasaṁ hatam || 35 ||

avakīrṇajaṭābhāraṁ praviddhakalaśōdakam |
sa māmudvīkṣya nētrābhyāṁ trastamasvasthacētasam || 36 ||

ityuvāca tataḥ krūraṁ didhakṣanniva tējasā |
kiṁ tavāpakr̥taṁ rājan vanē nivasatā mayā || 37 ||

jihīrṣurambhō gurvarthaṁ yadahaṁ tāḍitastvayā |
ēkēna khalu bāṇēna marmaṇyabhihatē mayi || 38 ||

dvāvandhau nihatau vr̥ddhau mātā janayitā ca mē |
tau kathaṁ durbalāvandhau matpratīkṣau pipāsitau || 39 ||

ciramāśākr̥tāṁ tr̥ṣṇāṁ kaṣṭāṁ sandhārayiṣyataḥ |
na nūnaṁ tapasō vā:’sti phalayōgaḥ śrutasya vā || 40 ||

pitā yanmāṁ na jānāti śayānaṁ patitaṁ bhuvi |
jānannapi ca kiṁ kuryādaśaktiraparikramaḥ || 41 ||

bhidyamānamivāśaktastrātumanyō nagō nagam |
pitustvamēva mē gatvā śīghramācakṣva rāghava || 42 ||

na tvāmanudahēt kruddhō vanaṁ vahnirivaidhitaḥ |
iyamēkapadī rājan yataḥ mē piturāśramaḥ || 43 ||

taṁ prasādaya gatvā tvaṁ na tvāṁ sa kupitaḥ śapēt |
viśalyaṁ kuru māṁ rājan marma mē niśitaḥ śaraḥ || 44 ||

ruṇaddhi mr̥dusōtsēdhaṁ tīramambu rayō yathā |
saśalyaḥ kliśyatē prāṇairviśalyō vinaśiṣyati || 45 ||

iti māmaviśaccintā tasya śalyāpakarṣaṇē |
duḥkhitasya ca dīnasya mama śōkāturasya ca || 46 ||

lakṣayāmāsa hr̥dayē cintāṁ munisutastadā |
tāmyamānaḥ sa māṁ kr̥cchāduvāca paramārtavat || 47 ||

sīdamānō vivr̥ttāṅgō vēṣṭamānō gataḥ kṣayam |
saṁstabhya śōkaṁ dhairyēṇa sthiracittō bhavāmyaham || 48 ||

brahmahatyākr̥taṁ pāpaṁ hr̥dayādapanīyatām |
na dvijātirahaṁ rājan mābhūttē manasō vyathā || 49 ||

śūdrāyāmasmi vaiśyēna jātaḥ janapadādhipa |
itīva vadataḥ kr̥cchrāt bāṇābhihatamarmaṇaḥ || 50 ||

vighūrṇatō vicēṣṭasya vēpamānasya bhūtalē |
tasyatvānamyamānasya taṁ bāṇamahamuddharam || 51 ||

jalārdragātraṁ tu vilapya kr̥cchrāt
marmavraṇaṁ santatamucchvasantam |
tataḥ sarayvāṁ tamahaṁ śayānam
samīkṣya bhadrē:’smi bhr̥śaṁ viṣaṇṇaḥ || 52 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē triṣaṣṭhitamaḥ sargaḥ || 63 ||

ayōdhyākāṇḍa catuḥṣaṣṭhitamaḥ sargaḥ (64) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed