Ayodhya Kanda Sarga 64 – ayōdhyākāṇḍa catuḥṣaṣṭhitamaḥ sargaḥ (64)


|| daśarathadiṣṭāntaḥ ||

vadhamapratirūpaṁ tu maharṣēstasya rāghavaḥ |
vilapannēva dharmātmā kausalyāṁ punarabravīt || 1 ||

tadajñānānmahatpāpaṁ kr̥tvāhaṁ saṅkulēndriyaḥ |
ēkastvacintayaṁ buddhyā kathaṁ nu sukr̥taṁ bhavēt || 2 ||

tatastaṁ ghaṭamādaya pūrṇaṁ paramavāriṇā |
āśramaṁ tamahaṁ prāpya yathākhyātapathaṁ gataḥ || 3 ||

tatrāhaṁ durbalāvandhau vr̥ddhāvapariṇāyakau |
apaśyaṁ tasya pitarau lūnapakṣāviva dvijau || 4 ||

tannimittābhirāsīnau kathābhiraparikramau |
tāmāśāṁ matkr̥tē hīnau udāsīnāvanāthavat || 5 ||

śōkōpahatacittaśca bhayasantrastacētanaḥ |
taccāśramapadaṁ gatvā bhūyaḥ śōkamahaṁ gataḥ || 6 ||

padaśabdaṁ tu mē śrutvā munirvākyamabhāṣata |
kiṁ cirāyasi mē putra pānīyaṁ kṣipramānaya || 7 ||

yannimittamidaṁ tāta salilē krīḍitaṁ tvayā |
utkaṇṭhitā tē mātēyaṁ praviśa kṣipramāśramam || 8 ||

yadvyalīkaṁ kr̥taṁ putra mātrā tē yadi vā mayā |
na tanmanasi kartavyaṁ tvayā tāta tapasvinā || 9 ||

tvaṁ gatistvagatīnāṁ ca cakṣustvaṁ hīnacakṣuṣām |
samāsaktāstvayi prāṇāḥ kiṁ tvaṁ nō nābhibhāṣasē || 10 ||

munimavyaktayā vācā tamahaṁ sajjamānayā |
hīnavyañjanayā prēkṣya bhītaḥ bhītaivābravam || 11 ||

manasaḥ karma cēṣṭābhirabhisaṁstabhya vāgbalam |
ācacakṣē tvahaṁ tasmai putravyasanajaṁ bhayam || 12 ||

kṣatriyō:’haṁ daśarathō nāhaṁ putrō mahātmanaḥ |
sajjanāvamataṁ duḥkhamidaṁ prāptaṁ svakarmajam || 13 ||

bhagavaṁścāpahastō:’haṁ sarayūtīramāgataḥ |
jighāṁsuḥ śvāpadaṁ kiñcit nipānē cāgataṁ gajam || 14 ||

tatra śrutaḥ mayā śabdō jalē kumbhasya pūryataḥ |
dvipō:’yamiti matvā:’yaṁ bāṇēnābhihataḥ mayā || 15 ||

gatvā nadyāstatastīramapaśyamiṣuṇā hr̥di |
vinirbhinnaṁ gataprāṇaṁ śayānaṁ bhuvi tāpasam || 16 ||

bhagavan śabdamālakṣya mayā gajajighāṁsunā |
visr̥ṣṭō:’mbhasi nārācastēna tē nihatassutaḥ || 17 || [tatastē]

tatastasyaiva vacanādupētya paritapyataḥ |
sa mayā sahasā baṇōddhr̥tō marmatastadā || 18 ||

sa cōddhr̥tēna bāṇēna tatraiva svargamāsthitaḥ |
bhavantau pitarau śōcannandhāviti vilapya ca || 19 ||

ajñānādbhavataḥ putraḥ sahasā:’bhihataḥ mayā |
śēṣamēvaṁ gatē yatsyāt tatprasīdatu mē muniḥ || 20 ||

sa tacchrutvā vacaḥ krūraṁ mayōktamaghaśaṁsinā |
nāśakattīvramāyāsamakartuṁ bhagavānr̥ṣiḥ || 21 ||

sa bāṣpapūrṇavadanō niḥśvasan śōkakarśitaḥ |
māmuvāca mahātējāḥ kr̥tāñjalimupasthitam || 22 ||

yadyētadaśubhaṁ karma na tvaṁ mē kathayēḥ svayam |
phalēnmūrdhā sma tē rājan sadyaḥ śatasahasradhā || 23 ||

kṣatriyēṇa vadhō rājan vānaprasthē viśēṣataḥ |
jñānapūrvaṁ kr̥taḥ sthānāt cyāvayēdapi vajriṇam || 24 ||

saptadhā tu phalēnmūrdhā munau tapasi tiṣṭhati |
jñānādvisr̥jataḥ śastraṁ tādr̥śē brahmavādini || 25 ||

ajñānāddhi kr̥taṁ yasmāt idaṁ tēnaiva jīvasi |
api hyadya kulaṁ nasyāt ikṣvākūṇāṁ kutaḥ bhavān || 26 ||

naya nau nr̥pa taṁ dēśamiti māṁ cābhyabhāṣata |
adya taṁ draṣṭumicchāvaḥ putraṁ paścimadarśanam || 27 ||

rudhirēṇāvasiktāṅgaṁ prakīrṇājina vāsasam |
śayānaṁ bhuvi nissañjñaṁ dharma rājavaśaṁ gatam || 28 ||

athāhamēkastaṁ dēśaṁ nītvā tau bhr̥śaduḥkhitau |
asparśayamahaṁ putraṁ taṁ muniṁ saha bhāryayā || 29 ||

tau putramātmanaḥ spr̥ṣṭvā tamāsādya tapasvinau |
nipētatuḥ śarīrē:’sya pitā tasyēdamabravīt || 30 ||

nābhivādayasē mā:’dya na ca māmabhibhāṣasē |
kiṁ nu śēṣē tu bhūmau tvaṁ vatsa kiṁ kupitō hyasi || 31 ||

na tvahaṁ tē priyaṁ putra mātaraṁ pasya dhārmika |
kiṁ nu nāliṅgasē putra sukumāra vacō vada || 32 ||

kasya vārātrē:’haṁ śrōṣyāmi hr̥dayaṅgamam |
adhīyānasya madhuraṁ śāstraṁ vānyadviśēṣataḥ || 33 ||

kō māṁ sandhyāmupāsyaiva snātvā hutahutāśanaḥ |
ślāghayiṣyatyupāsīnaḥ putra śōkabhayārditam || 34 ||

kandamūlaphalaṁ hr̥tvā kō māṁ priyamivātithim |
bhōjayiṣyatyakarmaṇyam apragrahamanāyakam || 35 ||

imāmandhāṁ ca vr̥ddhāṁ ca mātaraṁ tē tapasvinīm |
kathaṁ vatsa bhariṣyāmi kr̥paṇāṁ putra gardhinīm || 36 ||

tiṣṭha māṁ māgamaḥ putra yamasya sadanaṁ prati |
śvō mayā saha gantā:’si jananyā ca samēdhitaḥ || 37 ||

ubhāvapi ca śōkārtau avanāthau kr̥paṇau vanē |
kṣipramēva gamiṣyāvastvayā:’hīnau yamakṣayam || 38 ||

tataḥ vaivasvataṁ dr̥ṣṭvā taṁ pravakṣyāmi bhāratīm |
kṣamatāṁ dharmarājō mē bibhr̥yātpitarāvayam || 39 ||

dātumarhati dharmātmā lōkapālō mahāyaśāḥ |
īdr̥śasya mamākṣayyā mēkāmabhayadakṣiṇām || 40 ||

apāpō:’si yadā putra nihataḥ pāpakarmaṇā |
tēna satyēna gacchāśu yē lōkāḥ śastrayōdhinām || 41 ||

yānti śūrā gatiṁ yāṁ ca saṅgrāmēṣvanivartinaḥ |
hatāstvabhimukhāḥ putra gatiṁ tāṁ paramāṁ vraja || 42 ||

yāṁ gatiṁ sagaraḥ śaibyō dilīpō janamējayaḥ |
nahuṣō dhundhumāraśca prāptāstāṁ gaccha putraka || 43 ||

yā gatiḥ sarvasādhūnāṁ svādhyāyāttapasāca yā |
yā bhūmidasyāhitāgnēḥ ēkapatnī vratasya ca || 44 ||

gō sahasrapradātr̥̄ṇāṁ yā yā gurubhr̥tāmapi |
dēhanyāsakr̥tāṁ yā ca tāṁ gatiṁ gaccha putraka || 45 ||

na hi tvasmin kulē jātaḥ gacchatyakuśalāṁ gatim |
sa tu yāsyati yēna tvaṁ nihatō mama bāndhavaḥ || 46 ||

ēvaṁ sa kr̥paṇaṁ tatra paryadēvayatāsakr̥t |
tatō:’smai kartumudakaṁ pravr̥ttaḥ sahabhāryayā || 47 ||

sa tu divyēna rūpēṇa muniputraḥ svakarmabhiḥ |
svargamādhyāruhat kṣipraṁ śakrēṇa saha dharmavit || 48 ||

ābabhāṣē ca vr̥ddhau tau saha śakrēṇa tāpasaḥ |
āśvāsya ca muhūrtaṁ tu pitarau vākyamabravīt || 49 ||

sthānamasmi mahatprāptaḥ bhavatōḥ paricāraṇāt |
bhavantāvapi ca kṣipraṁ mama mūlamupaiṣyataḥ || 50 ||

ēvamuktvā tu divyēna vimānēna vapuṣmatā |
ārurōha divaṁ kṣipraṁ muniputraḥ jitēndriyaḥ || 51 ||

sa kr̥tvā tūdakaṁ tūrṇaṁ tāpasaḥ saha bhāryayā |
māmuvāca mahātējāḥ kr̥tāñjalimupasthitam || 52 ||

adyaiva jahi māṁ rājan maraṇē nāsti mē vyathā |
yaccharēṇaikaputraṁ māṁ tvamakarṣīraputrakam || 53 ||

tvayā tu yadavijñānāt nihataḥ mē sutaḥ śuciḥ |
tēna tvāmabhiśapsyāmi suduḥkhamatidāruṇam || 54 ||

putravyasanajaṁ duḥkhaṁ yadētanmama sāmpratam |
ēvaṁ tvaṁ putraśōkēna rājan kālaṁ kariṣyasi || 55 ||

ajñānāttu hatō yasmāt kṣatriyēṇa tvayā muniḥ |
tasmāttvāṁ nāviśatyāśu brahmahatyā narādhipa || 56 ||

tvāmapyētādr̥śō bhāvaḥ kṣipramēva gamiṣyati |
jīvitāntakarō ghōrō dātāramiva dakṣiṇā || 57 ||

ēvaṁ śāpaṁ mayi nyasya vilapya karuṇaṁ bahu |
citāmārōpya dēhaṁ tanmithunaṁ svargamabhyayāt || 58 ||

tadētacchintayānēna smr̥taṁ pāpaṁ mayā svayam |
tadā bālyātkr̥taṁ dēvi śabdavēdhyanukarṣiṇā || 59 ||

tasyāyaṁ karmaṇō dēvi vipākaḥ samupasthitaḥ |
apathyaiḥ saha sambhuktaḥ vyādhirannarasō yathā || 60 ||

tasmānmāmāgataṁ bhadrē tasyōdārasya tadvacaḥ |
yadahaṁ putraśōkēna santyakṣyāmyadya jīvitam || 61 ||

cakṣurbhyāṁ tvāṁ na paśyāmi kausalyē sādhu mā spr̥śa |
ityuktvā sa rudaṁstrastō bhāryāmāha ca bhūmipaḥ || 62 ||

ētanmē sadr̥śaṁ dēvi yanmayā rāghavē kr̥tam |
sadr̥śaṁ tattu tasyaiva yadanēna kr̥taṁ mayi || 63 ||

durvr̥ttamapi kaḥ putraṁ tyajēdbhuvi vicakṣaṇaḥ |
kaśca pravrājyamānō vā nāsūyētpitaraṁ sutaḥ || 64 ||

yadi māṁ saṁspr̥śēdrāmaḥ sakr̥dadya labhēta vā |
yamakṣayamanuprāptā drakṣyanti na hi mānavāḥ || 65 ||

cakṣuṣā tvāṁ na paśyāmi smr̥tirmama vilupyatē |
dūtā vaivasvatasyaitē kausalyē tvarayanti mām || 66 ||

atastu kiṁ duḥkhataraṁ yadahaṁ jīvitakṣayē |
na hi paśyāmi dharmajñaṁ rāmaṁ satyaparākramam || 67 ||

tasyādarśanajaḥ śōkaḥ sutasyāpratikarmaṇaḥ |
ucchōṣayati mē prāṇānvāri stōkamivātapaḥ || 68 ||

na tē manuṣyā dēvāstē yē cāruśubhakuṇḍalam |
mukhaṁ drakṣyanti rāmasya varṣē pañcadaśē punaḥ || 69 ||

padmapatrēkṣaṇaṁ subhru sudaṁṣṭraṁ cārunāsikam |
dhanyā drakṣyanti rāmasya tārādhipanibhaṁ mukham || 70 ||

sadr̥śaṁ śāradasyēndōḥ phullasya kamalasya ca |
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham || 71 ||

nivr̥ttavanavāsaṁ tamayōdhyāṁ punarāgatam |
drakṣyanti sukhinō rāmaṁ śukraṁ mārgagataṁ yathā || 72 ||

kausalyē cittamōhēna hr̥dayaṁ sīdatīva mē |
vēdayē na ca samyuktān śabdasparśarasānaham || 73 ||

cittanāśādvipadyantē sarvāṇyēvēndriyāṇi mē |
kṣiṇasnēhasya dīpasya saṁsaktā raśmayō yathā || 74 ||

ayamātma bhavaḥ śōkō māmanāthamacētanam |
saṁsādayati vēgēna yathā kūlaṁ nadīrayaḥ || 75 ||

hā rāghava mahābāhō hā mamā:’yāsanāśana |
hā pitr̥priya mē nātha hā:’dya kvā:’si gataḥ suta || 76 ||

hā kausalyē naśiṣyāmi hā sumitrē tapasvini |
hā nr̥śaṁsē mamāmitrē kaikēyi kulapāṁsani || 77 ||

iti rāmasya mātuśca sumitrāyāśca sannidhau |
rājā daśarathaḥ śōcan jīvitāntamupāgamat || 78 ||

yathā tu dīnaṁ kathayannarādhipaḥ
priyasya putrasya vivāsanāturaḥ |
gatē:’rdharātrē bhr̥śaduḥkhapīḍitaḥ |
tadā jahau prāṇamudāradarśanaḥ || 79 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catuḥṣaṣṭhitamaḥ sargaḥ || 64 ||

ayōdhyākāṇḍa pañcaṣaṣṭhitamaḥ sargaḥ (65) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed